संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गोलोकखण्डः| अध्यायः १७ गोलोकखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० गोलोकखण्डः - अध्यायः १७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता दधिस्तेयवर्णनम् Translation - भाषांतर सापि प्राह निजं बालं वीक्ष्य विस्मितमानसा ॥३८॥निष्पदस्त्वं कुतः प्राप्तो व्रजसारोऽस्ति मे करे ।वदन्तीत्थं च तं नीत्वा निर्गता नन्दमंदिरात् ॥३९॥यशोदा रोहिणी नंदो रामो गोपाश्च गोपिकाः ।जहसुः कथयंतस्ते दृष्टोऽन्यायो व्रजे महान् ॥४०॥भगवांस्तु बहिर्वीथ्यां भूत्वा श्रीनन्दनन्दनः ।प्रहसन् गोपिकां प्राह धृष्टांगश्चंचलेक्षणः ॥४१॥श्रीभगवान् उवाच -पुनर्मां यदि गृह्णासि कदाचित्त्वं हि गोपिके ।ते भर्तृरूपस्तु तदा भविष्यामि न संशयः ॥४२॥श्रीनारद उवाच -श्रुत्वा सा विस्मिता गोपी गता गेहेऽथ मैथिल ।तदा सर्वगृहे गोप्यो न गृह्णन्ति हरिं ह्रिया ॥४३॥इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे दधिस्तेयवर्णनं नाम सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP