श्रीभगवानुवाच । भूय एव महाबाहो श्रृणु मे परमं वच: । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥
न मे विदु: सुरगणा: प्रभवं न महर्षय: । अहमादिर्हि देवानां महर्षीणां च सर्वश: ॥२॥
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढ: अ मर्त्येषु सर्वपापै: प्रमुच्यते ॥३॥
बुद्धिर्ज्ञानमसंमोह: क्षमा सत्यं दम: शम: । सुखं दु:खं भवो भावो भयं चाभयमेव च ॥४॥
अहिंसा समता तुष्टिस्तपो दानं यशोऽयश: । भवंति भावा भूतानां मत्त एव पृथग्विधा: ॥५॥
महर्षय: सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमा: प्रजा: ॥६॥
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: । सोऽविकंपेन योगेन युज्यते नात्र संशय: ॥७॥
अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते । इति मत्वा भजंते मां बुधा भावसमन्विता: ॥८॥
मच्चित्ता मद्गतप्राणा बोधयंत: परस्परम् । कथयंतश्च मां नित्यं तुष्यंति च रमंति च ॥९॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयांति ते ॥१०॥
तेषामेवानुकंपार्थमहमज्ञानजं तम: । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥११॥
अर्जुन उवाच । परं ब्रह्म परं धाम पवित्रं परमं भवान्‍ । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१२॥
आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे ॥१३॥
सर्वमेतद्दतं मन्ये यन्मां वदसि केशव । नहि ते भगवन्व्यक्तिं विदुर्देवा न दानवा: ॥१४॥
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥१५॥
वक्तुममर्हस्यशेषेण दिव्या ह्यात्मविभूतय: । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१६॥
कथं विद्यामहं योगिंस्त्वां सदा परिचिंतयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥१७॥
विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूय: कथय तृप्तिर्हि श्रृण्वतो नास्ति मेऽमृतम् ॥१८॥
श्रीभगवानुवाच । हंत ते कथयिष्यामि दिव्या ह्यात्मविभूतय: । प्राधान्यत: कुरुश्रेष्ठ नास्त्यंतो विस्तरस्य मे ॥१९॥
अहमात्मा गुडाकेश सर्वभूताशयस्थित: । अहमादिश्च मध्यं च भूतानामंत एव च ॥२०॥
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥२१॥
वेदानां सामवेदोऽस्मि देवानामस्मि वासव: । इंद्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥२२॥
रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरु: शिखरिणामहम् ॥२३॥
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कंद: सरसामस्मि सागर: ॥२४॥
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: ॥२५॥
अश्वत्थ: सर्ववृक्षाणां देवर्षीणां च नारद: । गंधर्वाणां चित्ररथ: सिद्धानां कपिलो मुनि: ॥२६॥
उच्चै:श्रवसमश्चानां विद्धि माममृतोद्भवम् । ऐरावतं गजेंद्राणां नराणां च नराधिपम् ॥२७॥
आयुधानामहं वज्रं धेनूनामस्मि कामधुक्‍ । प्रजनश्चास्मि कंदर्प: सर्पाणामस्मि वासुकि: ॥२८॥
अनंतश्चास्मि नागानां वरुणो यादसामहम् । पितृणामर्यमा चास्मि यम: संयमतामहम् ॥२९॥
प्रहादश्चास्मि दैत्यानां काल: कलयतामहम् । मृगाणां च मृगेंद्रोऽहं वैनतेयश्च पक्षिणाम् ॥३०॥
पवन: पवतामस्मि राम: शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्त्रोतसामस्मि जाह्नवी ॥३१॥
सर्वाणामादिरंतश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वाद: प्रवदतामहम् ॥३२॥
अक्षराणामकारोऽस्मि द्वद्व: सामासिकस्य च । अहमेवाक्षय: कालो धाताऽहं विश्वतोमुख: ॥३३॥
मृत्यु: सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्ति: श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति: क्षमा ॥३४॥
बृहत्साम तथा साम्नां गायत्री छंदसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर: ॥३५॥
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥३६॥
वृष्णीनां वासुदेवोऽस्मि पांडवानां धनंजय: । मुनीनामप्यहं व्यास: कवीनामुशना कवि: ॥३७॥
दंडो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥३८॥
यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥३९॥
नांतोऽस्ति मम दिव्यानां विभूतीनां परंतप । एष तूद्देशत: प्रोक्तो विभूतेर्विस्तरो मया ॥४०॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम‍ ॥४१॥
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥४२॥
इति श्रीमद्भगवद्गीता० विभूतियोगो नाम दशमोऽध्याय: ॥१०॥

N/A

References : N/A
Last Updated : December 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP