अर्जुन उवाच । किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥१॥
अधियज्ञ: कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभि: ॥२॥
श्रीभगवानुवाच । अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्ग: कर्मसंज्ञित: ॥३॥
अधिभूतं क्षरो भाव: पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥४॥
अंतकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । य: प्रयाति स मद्भावं याति नास्त्यत्र संशय: ॥५॥
यं यं वाप स्मरन्भावं त्यजत्यंते कलेवरम् । तं तमेवैति कौंतेय सदा तद्भावभावित: ॥६॥
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥७॥
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना परमं पुरुषं दिव्यं याति पार्थानुचिंतयन् ॥८॥
कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्य: । सर्वस्य धातारमचिंत्यरुपमादित्यवर्णं तमस: परस्तात् ॥९॥
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥१०॥
यदक्षरं वेदविदो वदंति विशंति यद्यतयो वीतरागा: । यदिच्छंतो ब्रह्मचर्यं चरंति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥११॥
सर्वद्वाराणि संयम्य मनो ह्रुदि निरुध्य च । मूर्ध्याधायात्मन: प्राणमास्थितो योगधारणाम् ॥१२॥
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । य: प्रयाति त्यजन्देहं स याति परमां गतिम् ॥१३॥
अनन्यचेता: सततं यो मां स्मरति नित्यश: । तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन: ॥१४॥
मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् । नाप्नुवंति महात्मान: संसिद्धिं परमां गता: ॥१५॥
आब्रह्मभुवनाल्लोका: पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौंतेय पुनर्जन्म न विद्यते ॥१६॥
सहस्त्रयुगपर्यंतमहर्यद्ब्रह्मणो विदु: । रात्रिं युगसहस्त्रान्तां तेऽहोरात्रविदो जना: ॥१७॥
अव्यक्ताव्द्यक्तय: सर्वा: प्रभवंत्यहरागमे । रात्र्यागमे प्रलीयंते तत्रैवाव्यक्तसंज्ञके ॥१८॥
भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥१९॥
परस्तस्मात्तु भावोऽन्यो व्यक्तोऽव्यक्तात्सनातन: । य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२०॥
अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम् । यं प्राप्य न निवर्तंते तद्धाम परमं मम ॥२१॥
पुरुष: स पर्ख पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यांत:स्थानि भूतानि येन सर्वमिदं ततम् ॥२२॥
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन: । प्रयातां यांति तं कालं वक्ष्यामि भरतर्षभ ॥२३॥
अग्निर्ज्योतिरह: शुक्ल: षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छंति ब्रह्म ब्रह्मविदो जना: ॥२४॥
धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम् । तत्र चांद्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥२५॥
शुक्लकृष्णे गती ह्येते जगत: शाश्वते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुन: ॥२६॥
नैते सृती पार्थ जानन्‍ योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥२७॥
वेदेषु यज्ञेषु तप:सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥२८॥
इति श्रीमद्भगवद्गीता० योगशास्त्रेऽक्षरब्रह्मयोगो अष्टमोऽध्याय: ॥८॥

N/A

References : N/A
Last Updated : December 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP