पंचरत्नगीता - श्रीगीतामाहात्म्य

श्रीमद्भगवद्गीतामाहात्म्यम्

श्रीगणेशाय नम: ॥
॥ श्रीराधारमणाय नम: ॥
॥ धरोवाच ॥
भगवन्परमेशान भक्तिरव्यभिचारिणी । प्रारब्धं भुज्यमानस्य कथं भवति हे प्रभो ॥१॥
विष्णुरुवाच । प्रारब्धं भुज्यमानो हि गीताभ्यासरत: सदा । स मुक्त: स सुखी लोके कर्मणा नोपलिप्यते ॥२॥
महापापादिपापानि गीताध्यानं करोति चेत् । क्वचित्स्पर्श न कुर्वंति नलिनिदलमंबुवत् ॥३॥
गीताया: पुस्तकं यत्र यत्र पाठ: प्रवर्तते । तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै ॥४॥
सर्वे देवाश्च ऋषयो योगिन: पन्नगाश्च ये । गोपाला गोपिका वापि नारदोद्धवपार्षदै: ॥५॥
सहायो जायते शीघ्रं यत्र गीता प्रवर्तते । यत्र गीताविचारश्च पठनं पाठनं श्रुतम् । तत्राहं निश्चितं पृथ्वि निवसामि सदैव हि ॥६॥
गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहम् । गीताज्ञानमुपाश्रित्य त्रींल्लोकान्‍ पालयाम्यहम् ॥७॥
गीता मे परमा विद्या ब्रह्मरुपा न संशय: । अर्धमात्राक्षरा नित्या स्वानिर्वाच्यपदात्मिका ॥८॥
चिदानंदेन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनम् । वेदत्रयी परानंदा तत्त्वार्थज्ञानसंय़ुता ॥९॥
योऽष्टादशजपो नित्यं नरो निश्चलमानस: । ज्ञानसिद्धिं स लभते ततो याति परं पदम् ॥१०॥
पाठेऽसमर्थ: संपूर्णे ततोऽर्धं पाठमाचरेत् । तदा गोदानजं पुण्य़ं लभते नात्र संशय: ॥११॥
त्रिभागं पठमानस्तु गंगास्नानफलं लभेत् । षडंशं जपमानस्तु सोमयागफलं लभेत् ॥१२॥
एकाध्यायं तु यो नित्यं पठते भक्तिसंयुत: । रुद्रलोकमवाप्नोति गणो भूत्वा वसेच्चिरम् ॥१३॥
अध्यायं श्लोकपादं वा नित्यं य: पठते नर: । स याति नरता यावन्मन्वंतरं वसुधरे ॥१४॥
गीताया: श्लोकदशकं सप्त पंच चतुष्टयम् । द्वौ त्रीनेकं तदर्धं वा श्लोकानां य: पठेन्नर: ॥१५॥
चंद्रलोकमवाप्नोति वर्षाणामयुतं ध्रुवम् । गीतापाठसमायुक्तो मृतो मानुषतां व्रजेत् ॥१६॥
गीताभ्यासं पुन: कृत्वा लभते मुक्तिमुत्तमाम् । गीत्येत्युच्चारसंयुक्तो म्रियमाणो गतिं लभेत् ॥१७॥
गीताश्रवणासक्तो महापापयुतोऽपि वा । वैकुंठं समवाप्नोति विष्णुना सह मोदते ॥१८॥
गीतार्थं ध्यायते नित्यं क्रुत्वा कर्माणि भूरिश: । जीवन्मुक्त: स विज्ञेयो देहांते परमं पदम् ॥१९॥
गीतामाश्रित्य बहवो भूभुजो जनकादय: । निर्धूतकल्मषा लोके गीता याता: परं पदम् ॥२०॥
गीताया: पठनं कृत्वा माहात्म्यं नैव य: पठेत्‍ । वृथा पाठो भवेत्तस्य श्रम एव ह्युदाहृत: ॥२१॥
एतन्माहात्म्यसंयुक्तं गीताभ्यासं करोति य: । स तत्फलमवाप्नोति दुर्लभां गतिमाप्नुयात्‍ ॥२२॥
सूत उवाच । माहात्म्यमेतद्गीताया मया प्रोक्तं सनातनम् । गीतांते च पठेद्यस्तु यदुक्तं तत्फलं लभेत् ॥२३॥
इति श्रीवराहपुराणे श्रीगीतामाहात्म्यं संपूर्णम् ॥

N/A

References : N/A
Last Updated : December 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP