श्रीभगवानुवाच । मय्यासक्तमना: पार्थ योगं युंजन्मदाश्रय: । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥१॥
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत: । यज्ज्ञात्वा नेह भूयोऽन्यज्झातव्यमवशिष्यते ॥२॥
मनुष्याणां सहस्त्रेषु कश्चितद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्तत: ॥३॥
भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥४॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥५॥
एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्त्रस्य जगत: प्रभव: प्रलयस्तथा ॥६॥
मत्त: परतरं नान्यत्किंचिदस्ति धनंजय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७॥
रसोऽहमप्सु कौंतेय प्रभास्मि शशिसूर्ययो: । प्रणव: सर्ववेदेषु शब्द: खे पौरुषं नृषु ॥८॥
पुण्य़ो गंध: पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥९॥
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजखिनामहम् ॥१०॥
बलं बलवतामस्मि कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥११॥
ये चैव सात्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥१२॥
त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ॥१३॥
दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यंते मायामेतां तरंति ते ॥१४॥
न मां दुष्कृतिनो मूढा: प्रप्रद्यंते नराधमा: । माययापहृतज्ञाना आसुरं भावमाश्रिता: ॥१५॥
चतुर्विधा भजंते मां जना: सुकृतिनोऽर्जुन । आर्तोजिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥१६॥
तेषां ज्ञानी नित्यौयुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ॥१७॥
उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थित: स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥१८॥
बहूनां जन्मनामंते ज्ञानवान्मां प्रपद्यते । वासुदेव: सर्वमिति स महात्मा सुदुर्लभ: ॥१९॥
कामैस्तैस्तैर्हुतज्ञाना: प्रपद्यंतेऽन्यदेवता: । तं तं नियममास्थाय प्रकृत्या नियता: स्वया ॥२०॥
यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥२१॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च तत: कामान्मयैव विहितान्हि तान् ॥२२॥
अंतवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यांति मद्भक्ता यांति मामपि ॥२३॥
अव्यक्तं व्यक्तिमापन्नं मन्यंते मामबुद्धय: । परं भावमजानंतो ममाव्ययमनुत्तमम् ॥२४॥
नाहं प्रकाश: सर्वस्य योगमायासमावृत: । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥२५॥
वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥२६॥
इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत । सर्वभूतानि संमोहं सर्गे यांति परंतप ॥२७॥
येषां त्वंतगतं पापं जनानां पुण्यकर्मणाम् । ते द्वंद्वमोहनिर्मुक्ता भजंते मां दृढवता: ॥२८॥
जरामरणमोक्षाय मामश्रित्य यतंति ये । ते ब्रह्म तद्विदु: कृत्स्त्रमध्यात्मं कर्म चाखिलम् ॥२९॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदु: । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतस: ॥३०॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्र० ज्ञानविज्ञानयोगो नाम सप्तमोऽध्याय: ॥७॥

N/A

References : N/A
Last Updated : December 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP