अर्जुन उवाच । ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥१॥
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥२॥
श्रीभगवानुवाच । लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३॥
न कर्मणामनारंभान्नैष्कर्म्यं पुरुषोऽश्रुते । न च संन्थसनादेव सिद्धिं समधिगच्छति ॥४॥
न हि कश्चित्क्षणमपि जातु तिष्ठत्य कर्मकृत । कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणै: ॥५॥
कर्मेंद्रियाणि संयम्य य आस्ते मनसा स्मरन् । इंद्रियार्थान्विमूढात्मा मिथ्याचार: स उच्यते ॥६॥
यत्स्विद्रियाणि मनसा नियम्यारभतेर्जुन । कर्मेंद्रियै: कर्मयोगमसक्त: स विशिष्यते ॥७॥
नियतं कुरु कर्मत्वं त्वं कर्म ज्यायो ह्यकर्मण: । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मण: ॥८॥
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबंधन: । तदर्थं कर्म कौंतेय मुक्तसंग समाचर ॥९॥
सहयज्ञा: प्रजा: सृष्ट्वा पुरोवाच प्रजापति: । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥१०॥
देवान्भावयतानेन ते देवा भावयंतु व: । परस्परं भावयंत: श्रेय: परमवाप्स्यथ ॥११॥
इष्टान्भोगान्हि वो देवा दांस्यते यज्ञभाविता: । तैर्दत्तानप्रदायैभ्यो यो भुंक्ते स्तेन एव स: ॥१२॥
यज्ञशिष्टाशिन: संतो मुच्यंते सर्वकिल्बिषै: । भुंजते ते त्वघं पापा ये पचंत्यात्मकारणात् ॥१३॥
अन्नाद्भवंति भूतानि पर्जन्यादन्नसंभव: । यज्ञाद्भवति पर्जन्यो यज्ञ: कर्मसमुद्भव: ॥१४॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥१५॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह य: । अघायुरिंद्रियारामो मोघं पार्थ स जीवति ॥१६॥
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव: । आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥१७॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय: ॥१८॥
तस्मादसक्त: सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुष: ॥१९॥
कर्मणैव हि संसिद्धिमास्थिता जनकादय: । लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥२०॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन: । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥२१॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥२२॥
यदि ह्यहं न वर्तेयं जातु कर्मण्य़तंद्रित: । मम वर्त्मानुवर्तंते मनुष्या: पार्थ सर्वश: ॥२३॥
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यामुहन्यामिमा: प्रजा: ॥२४॥
सक्ता: कर्मण्यविद्वांसो यथा कुर्वंति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥२५॥
न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्त: समाचरन् ॥२६॥
प्रकृते: क्रियमाणानि गुणै: कर्माणि सर्वश: । अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥२७॥
तत्त्ववित्तु महाबाहो गुणकर्मविभागयो: । गुणा गुणेषु वर्तंत इति मत्वा न सज्जते ॥२८॥
प्रकृतेर्गुणसंमूढा: सज्जंते गुणकर्मसु । तानुकृत्स्त्रविदो मन्दान्कृत्स्त्रविन्न विचालयेत् ॥२९॥
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वर: ॥३०॥
ये मे मतमिदं नित्यमनुतिष्ठंति मानवा: । श्रद्धावंतोऽनसूयंतो मुच्यंते तेऽपि कर्मभि: ॥३१॥
ये त्वेतदभ्यसूयंतो नानुतिष्ठंति मे मतम् । सर्वज्ञानमूढांस्तान्विद्धि नष्टानचेतस: ॥३२॥
सद्दशं चेष्टते स्वस्या: प्रकृतेर्ज्ञानवानपि । प्रकृतिं यांति भूतानि निग्रह: किं करिष्यति ॥३३॥
इंद्रियस्येंद्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपंथिनौ ॥३४॥
श्रेयान्स्वधर्मो विगुण: परधर्मात्स्वनिष्ठितात्‍ । स्वधर्मे निधनं श्रेय: परधर्मो भयावह: ॥३५॥
अर्जुन उवाच । अथ केन प्रयुक्तो‍ऽयं पापं चरति पुरुष: । अनिच्छन्नपि वार्ष्णेय बलादिप नियोजित: ॥३६॥
श्रीभगवानुवाच । काम एष क्रोध एष रजोगुणसमुद्भव: । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥३७॥
धूमेनाव्रियते वह्निर्थथाऽऽदर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३८॥
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरुपेण कौंतेय दुष्पूरेणानलेन च ॥३९॥
इंद्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥४०॥
तस्मात्त्वमिंद्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥४१॥
इंद्रियाणि पराण्याहुरिंर्दियेभ्य: परं मन: । मनसस्तु परा बुद्धिर्यो बुद्धे: परस्ततु स: ॥४२॥
एवं बुद्धे: परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरुपं दुरासदम् ॥४३॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्र. कर्मयोगो नाम तृतीयोऽऽध्याय: ॥३॥

N/A

References : N/A
Last Updated : December 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP