अर्जुन उवाच । मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥१॥
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्त: कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥२॥
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रुपमैश्वरं पुरुषोत्तम ॥३॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥४॥
श्रीभगवानुवाच । पश्य मे पार्थ रुपाणि शतशोऽथ सहस्त्रश: । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥५॥
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥६॥
इहैकस्थं जगत्कृस्न्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥७॥
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षु: पश्य मे योगमैश्वरम् ॥८॥
संजय उवाच । एवमुक्त्वा ततो राजन् महायोगेश्वरो हरि: । दर्शयामास पार्थाय परमं रुपमैश्वरम् ॥९॥
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥१०॥
दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् । सर्वाश्चर्यमयं देवमनंतं विश्वतोमुखम् ॥११॥
दिवि सूर्यसहस्त्रस्य भवेद्युगपदुत्थिता । यदि भा: सद्दशी सा स्याद्भासस्तस्य महात्मन: ॥१२॥
तत्रैकस्थं जगत्कृस्नं प्रविभक्तमनेकधा । जपश्यद्देवदेवस्य शरीरे पांडवस्तदा ॥१३॥
तत: स विस्मयाविष्टो ह्रुष्टरोमा धनंजय:  । प्रणम्य शिरसा देवं कृतांजलिरभाषत ॥१४॥
अर्जुन उवाच । पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान्‍ । ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥१५॥
अनेकबाहुदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनंतरुपम् । नांतं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरुपम् ॥१६॥
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमंतम् । पश्यामि त्वां दुर्निरीक्ष्यं समंताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥१७॥
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्यय: शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥१८॥
अनादिमध्यांतमनंतवीर्यमनंतबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपंतम् ॥१९॥
द्यावापृथिव्योरिदमंतरं हि व्याप्तं त्वयैकेन दिशश्च सर्वा: । दृष्ट्वाऽद्भुतं रुपमग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥२०॥
अमी हि त्वां सुरसंघा विशंति केचिद्भीता: प्रांजलयो गृणंति । स्वस्तीत्युक्त्वा महर्षिसिद्धसंघा: स्तुवंति त्वां स्तुतुभि: पुष्कलाभि: ॥२१॥
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गंधर्वयक्षासुरसिद्धसंघावीक्षंते त्वां विस्मिताश्वैव सर्वे ॥२२॥
रुपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोका: प्रव्यथितास्तथाहम् ॥२३॥
नभ:स्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितांतरात्मा धृतिं न विंदामि शमं च विष्णो ॥२४॥
दंष्ट्राकरालानि च ते मुखानि दृष्टैव कालानलसंनिभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥२५॥
अमी च त्वां धृतराष्ट्रस्य पुत्रा: सर्वे सहैवावनिपालसंधै: । भीष्मो द्रोण: सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यै: ॥२६॥
वक्त्राणि ते त्वरमाणा विशंति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनांतरेषु संदृश्यंते चूर्णितैरुत्तमांगै: ॥२७॥
यथा नदीनां बहवोंऽबुवेगा: समुद्रमेवाभिमुखा द्रवंति । तथा तवामी नरलोकवीरा विशंति वक्त्राण्याभिविज्वलंति ॥२८॥
यथा प्रदीप्तं ज्वलनं पतंगा विशंति नाशाय समृद्धवेगा: । तथैव नाशाय विशंति लोकास्तवापि वक्त्राणि समृद्धवेगा: ॥२९॥
लेलिह्यसे ग्रसमान: समंताल्लोकान्‍ समग्रान्वदनैर्ज्वलद्भि: । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्रा: प्रतपंति विष्णो ॥३०॥
आख्याहि मे को भवानुग्ररुपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवंतमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥३१॥
श्रीभगवानुवाच । कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्त: । ऋतेऽपि त्वां न भविष्यंति सर्वे येऽवस्थिता: प्रत्यनीकेषु योधा: ॥३२॥
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुंक्ष्व राज्यं समृद्धम् । मयैवैते निहता: पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥३३॥
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युद्धयस्व जेतासि रणे सपत्नान् ॥३४॥
संजय उवाच । एतच्छुत्वा वचनं केशवस्य कृतांजलिर्वेपमान: किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीत: प्रणम्य ॥३५॥
अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवंति सर्वे नमस्यंति च सिद्धसंघा: ॥३६॥
कस्माच्च ते न नमेरन्महात्मन्‍ गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनंत देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥३७॥
त्वमादिदेव: पुरुष: पुराणस्त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनंतरुप ॥३८॥
वायुर्यमोऽग्निर्वरुण: शशांक: प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्त्रकृत्व: पुनश्च भूयोऽपि नमो नमस्ते ॥३९॥
नम: पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनंतवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्व: ॥४०॥
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥४१॥
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥४२॥
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिक: कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव: ॥४३॥
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्यु: प्रिय: प्रियायार्हसि देव सोढुम् ॥४४॥
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रुपं प्रसीद देवेश जगन्निवास ॥४५॥
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टमहं तथैव । तेनैव रुपेण चतुर्भुजेन सहस्त्रबाहो भव विश्वमूर्ते ॥४६॥
श्रीभगवानुवाच । मया प्रसन्नेन तवार्जुनेदं रुपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनंतमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥४७॥
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रै: । एवंरुप: शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥४८॥
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रुपं घोरमीदृड्भमेदम् । व्यपेतभी: प्रीतमना: पुनस्त्वं तदेव मे रुपमिदं परश्य ॥४९॥
संजय उवाच । इत्यर्जुन वासुदेवास्तथोक्त्वा स्वकं रुपं दर्शयामास भूय: । आश्वासयामास च भीतमेनं भूत्वा पुन: सौम्यवपुर्महात्मा ॥५०॥
अर्जुन उवाच । दृष्ट्वेदं मानुषं रुपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्त: सचेता: प्रकृतिं गत: ॥५१॥
श्रीभगवानुवाच सुदुर्दर्शमिदं रुपं इष्टवानसि यन्मम् । देवा अप्यस्य रुपस्य नित्यं दर्शनकांक्षिण: ॥५२॥
नाहं वेदैर्न तपसा न दानेन न चेज्यया शक्य एवंविधो द्र्ष्टुं दृष्टवानसि मां यथा ॥५३॥
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥५४॥
मत्कर्मकृन्मत्परमो मद्भक्त: संगवर्जित: । निर्वैर: सर्वभूतेषु य: स मामेति पांडव ॥५५॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु० ब्र० विश्वरुपदर्शनयोगो नामैकादशोऽध्याय: ॥११॥

N/A

References : N/A
Last Updated : December 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP