अर्जुन उवाच । संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥१॥
श्रीभगवानुवाच । संन्यास: कर्मयोगश्च नि:श्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्मर्कयोगो विशिष्यते ॥२॥
ज्ञेय: स नित्यसंन्यासी यो न द्वेष्टि न कांक्षति । निर्द्वंद्वो हि महाबाहो सुखं बंधात्प्रमुच्यते ॥३॥
सांख्ययोगौ पृथग्बाला: प्रवदंति न पंडिता: । एकमप्यास्थित: सम्यगुभयो‍र्विंदते फलम् ॥४॥
यत्सांख्यै: प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च य: पश्यति स पश्यति ॥५॥
संन्यासस्तु महाबाहो दु:खमाप्तुमयोगत: । योगयुक्तो मुनिर्बह्म न चिरेणाधिगच्छति ॥६॥
योगयुक्तो विशुद्धात्मा विजितात्मा जितेंद्रिय: । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥७॥
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यन्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्खपन्श्चसन् ॥८॥
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इंद्रियाणींद्रियार्थेषु वर्तंत इति धारयन् ॥९॥
ब्रह्मण्याधाय कर्माणि संगं त्यक्त्वा करोति य: । लिप्यते न स पापेन पद्मपत्रमिवांभसा ॥१०॥
कायेन मनसा बुद्ध्या केवलैरिंद्रियैरपि । योगिन: कर्म कुर्वंति संगं त्यक्त्वात्मशुद्धये ॥११॥
युक्त: कर्मफलं त्यक्त्वा शांतिमाप्नोति नैष्ठिकीम् । अयुक्त: कामकारेण फले सक्तो निबध्यते ॥१२॥
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥१३॥
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु: । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥१४॥
नादत्ते कस्यचित्पापं न चैव सुकृतं विभु: । अज्ञानेनावृतं ज्ञानं तेन मुह्यंति जंतव: ॥१५॥
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन: । तेषामादित्यवज्झानं प्रकाशयति तत्परम् ॥१६॥
तब्दुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा: । गच्छंत्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषा: ॥१७॥
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पंडिता: समदर्शिन: ॥१८॥
इहैव तैजित: सर्गो येषां साम्ये स्थितं मन: । निर्दोषं हि समं ब्रह्म तस्माहह्मणि ते स्थिता: ॥१९॥
न प्रह्यष्येत्पियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद्बह्मणि स्थित: ॥२०॥
बाह्यस्पर्शेष्वसक्तात्मा विंदत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षय्यमश्नुते ॥२१॥
ये हि संस्पर्शजा भोगा दु:खयोनय एव ते । आद्यंतवंत: कौंतेय न तेषु रमते बुध: ॥२२॥
शक्नोतीहैव य: सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्त: स सुखी नर: ॥२३॥
योंऽत:सुखोंऽतरारामस्तथांतर्ज्योतिरेव य: । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥२४॥
लभते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा: । छिन्नद्वैधा यतात्मान: सर्वभूतहिते रता: ॥२५॥
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥२६॥
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवांतरे भ्रुवो: । प्राणापानौ समौ कृत्वा नासाभ्यंतरचारिणौ ॥२७॥
यतेंद्रियमनोर्बुद्धिर्मुनिर्मोक्षपरायण: । विगतेच्छाभयक्रोधो य: सदा मुक्त एव स: ॥२८॥
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शांतिमृच्छति ॥२९॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्र. कर्मसंन्यासयोगो नाम पंचमोऽध्याय: ॥५॥

N/A

References : N/A
Last Updated : December 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP