पंचम पटल - शिवसंहिताफ़लकथनम्

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


अष्टाविंशतिभिर्लक्षैर्विद्याधरपतिर्भवेत् ।
साधकस्तु भवेद्धीमान्कामरूपो महाबल: ॥२४४॥

त्रिंशल्लक्षैस्तथा जप्तैर्ब्रह्मविष्णुसमो भवेत् ।
रुद्रत्वं षष्टिभिर्लक्षैरमरत्वमशीतिभि: ॥२४५॥

कोट्यैकया महायोगी लीयते परमे पदे ।
साधकस्तु भवेद्योगी त्रैलोक्ये सोsतिदुर्लभ: ॥२४६॥

त्रिपुरे त्रिपुरन्त्वेकं शिवं परमकारणम् ।
अक्षयं तत्पदं शान्तमप्रेयमनामयम ॥२४७॥

लभतेsसौ न सन्देहो धीमान् सर्वमभीप्सितम् ।
शिवविद्या महाविद्या गुप्ता चाग्रे महेश्वरि ॥२४८॥

मद्भाषितमिदं शास्त्रं गोपनीयतो बुधै: ।
हठविद्या परं गोप्या योगिना सिद्धिमिच्छता ॥२४९॥

भवेद्वीर्यती गुप्ता निर्वीर्या च प्रकाशिता ।
य इदं पठते नित्यमाद्योपान्तं विचक्षण: ॥२५०॥

योगसिद्धिर्भवेत्तस्य क्रमेणैव न संशय: ।
स मोक्षं लभते धीमान् य इदं नित्यमर्चयेत् ॥२५१॥

मोक्षार्थिभ्यश्च सर्वेभ्य: साधुभ्य: श्रावयेदपि ।
क्रियायुक्तस्य सिद्धि: स्यादक्रियस्य कथम्भ्वेत् ॥२५२॥

तस्मात् क्रिया विधानेन कर्तव्या योगपुङगवै: ।
यदृच्छालाभसन्तुष्ट: सन्त्यक्तान्तंरसङ्गक: ॥२५३॥

गृहस्थश्चप्यनासक्त: स मुक्तो योगसाधनात् ।
गृहस्थानां भवेत् सिद्धिरीश्वराणां जपेन वै ।
योगक्रियाभियुक्तानां तस्मात्संयतते गृही ॥२५४॥

गेहे स्थित्वा पुत्रदारादिपूर्ण: सङ्गं त्यक्त्वा चान्तरे योगमार्गे ।
सिद्धे चिह्नं वीक्ष्य पश्चाद्गृहस्थ: क्रीडेत्सं वै सम्मतं साधयित्वा ॥२५५॥

इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे पंचमपटल: समाप्त: ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP