संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|पंचम पटल| मणिपूरचक्रविवरणम् पंचम पटल योग प्रकरण धर्मरूपयोगविघ्नकथनम् ज्ञानरूपविघ्नकथनम् चतुर्विधयोगकथनम् मृदुसाधकलक्षणम् मध्यसाधकलक्षणम् अधिमात्रसाधकलक्षणम् अधिमात्रतमसाधकलक्षणम् प्रतीकोपासनाकथनम् मूलाधारपद्मविवरणम् स्वाधिष्ठानचक्रविवरणम् मणिपूरचक्रविवरणम् अनाहतचक्रविवरणम् विशुद्धचक्रविवरणम् आज्ञाचक्रविवरणम् सहस्रारपद्मविवरणम् राजयोगकथनम् शिवसंहिताफ़लकथनम् पंचम पटल - मणिपूरचक्रविवरणम् महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत मणिपूरचक्रविवरणम् Translation - भाषांतर तृतीयं पङ्कजं नाभौ मणिपूरसंज्ञकम् ।द्शारण्डादिफ़ान्तार्ण शोभितं हेमवर्णकम् ॥१०४॥रुद्राख्यो यत्र सिद्धोsति सर्वमङ्गलदायक: ।तत्रस्था लाकिनी नाम्नी देवी परमधार्मिका ॥१०५॥तस्मिन् ध्यानं सदा योगी करोति मणिपूरके ।तस्य पाताल सिद्धि: स्यान्निरन्तरसुखादहा ॥१०६॥ईप्सितं च भवल्लोके दु:खरोगविनाशनम् ।कालस्य वञ्चनं चापि परदेहप्रवेशनम् ॥१०७॥जाम्बूनदादिकरणं सिद्धानां दर्शनं भवेत् ।औषधीदर्शनञ्चापि निधीनां दर्शनं भवेत् ॥१०८॥ Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP