पंचम पटल - मणिपूरचक्रविवरणम्

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


तृतीयं पङ्कजं नाभौ मणिपूरसंज्ञकम् ।
द्शारण्डादिफ़ान्तार्ण शोभितं हेमवर्णकम् ॥१०४॥

रुद्राख्यो यत्र सिद्धोsति सर्वमङ्गलदायक: ।
तत्रस्था लाकिनी नाम्नी देवी परमधार्मिका ॥१०५॥

तस्मिन् ध्यानं सदा योगी करोति मणिपूरके ।
तस्य पाताल सिद्धि: स्यान्निरन्तरसुखादहा ॥१०६॥

ईप्सितं च भवल्लोके दु:खरोगविनाशनम् ।
कालस्य वञ्चनं चापि परदेहप्रवेशनम् ॥१०७॥

जाम्बूनदादिकरणं सिद्धानां दर्शनं भवेत् ।
औषधीदर्शनञ्चापि निधीनां दर्शनं भवेत् ॥१०८॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP