संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|पंचम पटल| ज्ञानरूपविघ्नकथनम् पंचम पटल योग प्रकरण धर्मरूपयोगविघ्नकथनम् ज्ञानरूपविघ्नकथनम् चतुर्विधयोगकथनम् मृदुसाधकलक्षणम् मध्यसाधकलक्षणम् अधिमात्रसाधकलक्षणम् अधिमात्रतमसाधकलक्षणम् प्रतीकोपासनाकथनम् मूलाधारपद्मविवरणम् स्वाधिष्ठानचक्रविवरणम् मणिपूरचक्रविवरणम् अनाहतचक्रविवरणम् विशुद्धचक्रविवरणम् आज्ञाचक्रविवरणम् सहस्रारपद्मविवरणम् राजयोगकथनम् शिवसंहिताफ़लकथनम् पंचम पटल - ज्ञानरूपविघ्नकथनम् महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत ज्ञानरूपविघ्नकथनम् Translation - भाषांतर यत्तु विघ्नंभवेज्ज्ञानं कथयामि वरानने ।गोमुखं स्वासनं कृत्वा धौतिप्रक्षालनं च तत् ॥९॥नाडीसञ्चारविज्ञानं प्रत्याहारनिरोधनम् ।कुक्षिसञ्चालनं क्षिप्रं प्रवेश इंद्रियाध्वना ।नाडीकर्माणि कल्याणि भोजनं श्रूयतां मम ॥१०॥नवधातुरसं छिन्छि शुण्ठिकास्ताडयेत् पुन: ।एककालं समाधि: स्याल्लिंगभूतमिदं श्रृणु ॥११॥सङ्गमं गच्छ साधूनां संकोचं भज दुर्जनात् ।प्रवेशनिर्गमे वायोर्गुरुलक्षं विलोकयेत् ॥१२॥पिण्डस्थं रूपसंस्थञ्च रूपस्थं रूपवर्जितम् ।ब्रह्मैतस्मिन्मतावस्था हृदयं च प्रशाम्यति ।इत्येते कथिता विघ्ना ज्ञानरूपे व्यवस्थिता: ॥१३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP