संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|पंचम पटल| अधिमात्रतमसाधकलक्षणम् पंचम पटल योग प्रकरण धर्मरूपयोगविघ्नकथनम् ज्ञानरूपविघ्नकथनम् चतुर्विधयोगकथनम् मृदुसाधकलक्षणम् मध्यसाधकलक्षणम् अधिमात्रसाधकलक्षणम् अधिमात्रतमसाधकलक्षणम् प्रतीकोपासनाकथनम् मूलाधारपद्मविवरणम् स्वाधिष्ठानचक्रविवरणम् मणिपूरचक्रविवरणम् अनाहतचक्रविवरणम् विशुद्धचक्रविवरणम् आज्ञाचक्रविवरणम् सहस्रारपद्मविवरणम् राजयोगकथनम् शिवसंहिताफ़लकथनम् पंचम पटल - अधिमात्रतमसाधकलक्षणम् महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत अधिमात्रतमसाधकलक्षणम् Translation - भाषांतर महावीर्यान्वितोत्साही मनोज्ञ: शौर्यवानपि ।शास्त्रज्ञोsभ्यासशीलश्च निर्मोहश्च निराकुल: ॥२३॥नवयौवनसम्पनौ मिताहारी जितेन्द्रिय: ।निर्भयश्च शुचिर्दक्षो दाता सर्वजनाश्रय: ॥२४॥अधिकारी स्थोरो धीमान् यथेच्छावस्थित: क्षमी ।सुशीलो धर्मचारी च गुप्तचेष्ट: प्रियंवद: ॥२५॥शास्त्रविश्वाससम्पन्नो देवता गुरुपूजक: ।जनसङ्गविरक्तश्च महाव्याधि विवर्जित: ॥२६॥अधिमात्रतरो ज्ञेय: सर्वयोगस्य साधक: ।त्रिभिस्संवत्सरै: सिद्धिरेतस्य नात्र संशय: ।सर्वयोगाधिकारी स नात्र कार्या विचारणा ॥२७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP