संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|पंचम पटल| अधिमात्रसाधकलक्षणम् पंचम पटल योग प्रकरण धर्मरूपयोगविघ्नकथनम् ज्ञानरूपविघ्नकथनम् चतुर्विधयोगकथनम् मृदुसाधकलक्षणम् मध्यसाधकलक्षणम् अधिमात्रसाधकलक्षणम् अधिमात्रतमसाधकलक्षणम् प्रतीकोपासनाकथनम् मूलाधारपद्मविवरणम् स्वाधिष्ठानचक्रविवरणम् मणिपूरचक्रविवरणम् अनाहतचक्रविवरणम् विशुद्धचक्रविवरणम् आज्ञाचक्रविवरणम् सहस्रारपद्मविवरणम् राजयोगकथनम् शिवसंहिताफ़लकथनम् पंचम पटल - अधिमात्रसाधकलक्षणम् महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत अधिमात्रसाधकलक्षणम् Translation - भाषांतर स्थिरबुद्धिर्लये युक्त: स्वाधीनो वीर्यवानपि ।महाशयो दयायुक्त: क्षमावान् सत्यवानपि ॥२०॥शूरो वयस्थ: श्रद्धावान् गुरुपादाब्ज पूजक: ।योगाभ्यासरतश्चैव ज्ञातव्यश्चाधिमात्रक: ॥२१॥एतस्य सिद्धि: षङ्वर्षैर्भवेदभ्यासयोगत: ।एतस्मै दीयते धीरो हठयोगश्च साङ्गत: ॥२२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP