पूर्वमेघ - श्लोक १११ ते ११५

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(१११) शब्दायन्ते मधुरमनिलै: कीचका: पूर्यमाणा:
संसक्ताभिस्त्रिपुरविजयो गीयते किंनरीभि: ।
निर्न्हादस्ते मुरज इव चेत्कन्दरेषु ध्वनि:
स्यात्संगीतार्थो ननु पशुपतेस्तत्र भावी समग्र: ॥

(११२) प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान्विशेषान्हंसद्वारं
भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम् ।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभि
श्याम: पादो बलिनियमनाभ्युद्यतस्येव विष्णो: ॥

(११३) गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधे:
कैलासस्य त्रिदशवनितादर्पणस्यातिथि: स्या: ।
शृङ्गोच्छ्रायै: कुमुदविशदैर्यो वितत्य स्थित: खं
राशीभूत: प्रतिदिनमिव त्र्यम्बकस्याट्टहास:  ॥

(११४) उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे
सद्य:कृत्तद्विरददशनच्छेदगौरस्य तस्य ।
शोभामद्रे: स्तिमितनयनप्रेक्षणीयां भवित्रीमंसन्यस्ते
सति हलभृतो मेचके वाससीव ॥

(११५) टाकोनीयां भुजगवलया, हात देतां स्मरारी ।
क्रीडाशैलीं विचरत जरी पादचारेंचि गौरी ॥
गोठोनी तूं स्वजल तिकडे पर्वपंक्ती बनावें ।
कीं देवीनें तुजवरुनिया रत्नपीठीं चढावें ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP