पूर्वमेघ - श्लोक २६ ते ३०

महाकवी कालिदास यांच्या मेघदूत काव्याचे मराठी समवृत्त व समश्लोकी भाषांतर.


(२६) दावाग्नीतें शमविसि पुरा वारिवर्षें प्रभूतें ।
तेणें श्रांता पथिं तुज शिरीं घेइजे आम्रकूटें ॥
कामा आला प्रथम, करि जो याचना आश्रयाची ।
सेवी त्यावें अधमहि; कथा काय हो ! उन्नतांची ? ॥

(२७) अद्रे: श्रृङ्गं हरति पवन: किंस्विदित्युन्मुखीभि -
र्द्दष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभि: ।
स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुख: खं
दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥

(२८) रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता-
द्वल्मीकाग्रात्प्रभवति धनु:खण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णो: ॥

(२९) त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञै:
प्रीतिस्निग्धैर्यनपदवधूलोचनै: पीयमान: ।
सद्य: सीरोत्कषणसुरभि क्षेत्रमारुहय मालं
किंचित्पश्चाद्वज लघुगतिर्भूय एवोत्तरेण ॥

(३०) त्वामासारप्रशमितवनोपप्लवं साधु मूर्न्धा
वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूट: ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुख: किं पुनर्यस्तथोच्चै: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP