मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|साधन मुक्तावलि|

साधन मुक्तावलि - पंचरत्न स्तोत्र

’ साधन - मुक्तावलि ’ या ग्रंथात सर्व प्रकारचे अभंग आहेत.


॥ ध्यानं ॥
यस्य प्रसादादहमेव विष्णुर्मय्येव सर्वं परिकल्पितं च ॥
इत्थं विजानामि सदात्मरूपं तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यं ॥१॥ इति ध्यानं ॥
सच्चिदानंदरूपोऽहं ब्रम्हौकं केवल: शिव: ॥
अहं सर्वजगत् - साक्षी द्दश्यमात्र विवर्जित: ॥२॥
अहमेव परं ब्रम्हा सच्चिदानंदलक्षणं ॥
द्दश्यमात्रस्य साक्षीत्वादिति वेदांतनिर्णय: ॥३॥
ब्रम्हादिस्तंबपर्यंत मनसा कल्पितं जगत् ॥
स्वप्नवत्तन्मनोद्दश्यं मम नास्तीति निश्चय: ॥४॥
इयमेव पराकाष्ठा वेदांतानां निरूपणं ॥
ब्रम्हाविष्ण्वादिभिश्चेति साक्षीभावं समाश्रयेत् ॥५॥
गुरुवाक्यं स्वानुभूति: तृतीया सकला श्रुति: ॥
प्रमाणं त्रिविधं प्रोक्तं सर्वेषां ब्रम्हादर्शनं ॥६॥
इदं पंचरत्नस्तोत्रं साक्षादब्रम्हाप्रकाशकं ॥
विचारणीयं यत्नेन गोपनीयं सुबुद्धिना ॥७॥

N/A

References : N/A
Last Updated : September 10, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP