पार्थिव गणपतिपूजा

गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात.


आचमन, प्राणायाम करून देशकालदि उच्चा-रून संकल्प म्हणावा :  मम इह जन्मनि पुत्र-पौत्रघनविद्या - जययश - स्त्रीकामायुष्यामिवृध्द्यर्थे पार्थिवगणपतिप्रीत्यर्थं यथामीलितोपचारै : पूजन-महं करिष्ये ।

प्रारंभीं निर्विघ्रतासिद्धयर्थ्म महागणपतिस्मरण व नंतर कलशशंखघण्टापूजन आणि घंटानाद करावा. “  अपवित्र:  ” या मंत्रानें पूजादि प्रोक्षून पार्थिव गणपतीची प्राणप्रतिष्ठा करावी.


पार्थिवगणपतिध्यान - पाशांकुशधरं देवं ध्यायेत्सिद्धिविनायकम् ॥

ध्यायेद्देवं देवं ध्झायेत्सिद्धिविनायकम् ॥
ध्यायेद्देवं महा-काय तप्तकांचनसन्निभम् ॥१॥

आवाहन-आवाहयामि विघ्नेश सुरराजार्चितेश्वर ॥
अनाथ-नाथ सर्वज्ञ पूजार्थं गणनायक ॥२॥

आसन-विचित्ररत्नरचितदिव्यास्तरणसंयुतम् ॥
स्वर्ण-सिंहासनं चारु गृहान सुरपूजित ॥३॥

पाद्य-सर्वतीर्षसमुद्‍भूतं पाद्यं गंधादिसंयुतम् ॥
विघ्न-राज गृहाणेदं भगवन् भक्तवत्सल ॥४॥

अर्घ्य-अर्घ्यं च फलसंयुक्तं गंधपुष्पाक्षतैर्युतम् ॥
गणा-ध्यक्ष नमस्तेऽस्तु गृहाण करुणानिघे ॥५॥

मधुपर्क - दध्याज्यमधुसंयुक्त : मधुपर्को मयाह्त: ॥
गृहाण सर्वलोकेश गणनाथ नमोऽस्तु ते ॥६॥

भाचमन - विनायक नमस्तुभ्यं त्रिदशैरभिवं-दितम् ॥
गंगोदकेन तोयेन शीघ्रमाचमनं कुरु ॥७॥

पयस्नान - पयो दधि घृतं चैव शर्करामधुसंयुतम् ॥
पंचामृतेन स्नानेन प्रीयतां गणनायक ॥८॥

दधिस्नान-चन्द्रमण्डलसंकाशं सर्वदेवप्रियं दधि ॥
दध्ना ददामि देवेश प्रीयतां परमेश्वर ॥९॥

घृतस्नान - आज्यं सुराणामाहार: आज्यं यज्ञे प्रतिष्ठितम् ॥
आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥१०॥

मधुस्नान - सर्वौषधिसमुत्पन्नं पीयूषसदृशं मधु ॥
ददामि मधु देवेश प्रीयतां परमेश्वर ॥११॥

शर्करास्नान - इक्षुदण्डसमुद्‍भूता शर्करा मधुरा विभो ॥
स्नानार्थं ते मयानीता गृहाण परमेश्वर ॥१२॥

स्नान - गंगा च यमुना चैव गोदावरी सरस्वती ॥
गंधतोयमुमापुत्र गृह्लीष्वाभीष्टदायक ॥१३॥

पुन्हां गंधादिकांनीं पूजा करावी. नंतर निर्माल्य काढून टाकावा.
“ ॐ नमस्ते गणपतये ” या अथर्वशीर्षानें किंवा पुरुषसूक्तानें अभिषेक करावा.


वस्त्र - रक्तवस्त्रद्वयं देव दिव्यकांचनसंभवम् ॥
सर्वप्रद्म गृहाणेदं लंबोदर हरात्मज ॥१४॥

यज्ञोपवीत - राजतं ब्रह्मसूत्रं च कांचनं त्वोत्त-रीयकम् ॥
गृहाण चारु सर्वज्ञ भक्तानां वरदो भव ॥१५॥

शेंदूर _ उद्यद्‍भास्करसंकाशं संध्यावदरुणं प्रभो ॥
वीरालंकरणं दिव्यं सिंदूआं प्रतिगृह्यताम् ॥१६॥

आभरण - नानाविधानि रत्नानि नानारत्नोज्वलनि च ॥
भूषणानि गृहाणेश पार्वतीप्रियनंदन ॥१७॥

गंध - कस्तूरी - चंदनं चैव केशरेण समन्वितम् ॥
विलेपनं सुरश्रेष्ठ चंदनं प्रतिगृह्यताम् ॥१८॥

अक्षता - रक्ताक्षताश्च देवेश गृहाण द्विरदानन ॥
ललाट-पटले चन्द्रे तस्योपरि निधीयताम् ॥१९॥

अंगपूजा - गणेश्वराय नम: पादौ पूजयामि ।

विघ्नराजाय नम: जानुनी पूजयामि ।

आखुवा-हाय नम: ऊरुं पूजयामि ।

हेरंबाय नम: कटिं पूजयामि ।

कामारिसूनवे नम: नाभिं पूजयामि ।

लंबोदराय नम: उदरं पूजयामि ।

गौरिसुताय नम: स्तनौ पूजयामि ।

गणनायकाय नम: ह्लदयं पूजयामि ।

स्थूलकर्णाय नम: कण्ठं पूजयामि ।

स्कंदाग्रजाय नम: स्कंधं पूजयामि ।

पाशहस्ताय नम: हस्तौ पूजयामि ।

गजवक्त्राय नम: वक्त्रं पूजयामि ।

विघ्रहर्त्रे नम: ललाटं पूजयामि ।

सर्वेश्वराय नम: शिर: पूजयामि ।

श्रीगणाधिपाय नम: सर्वाड्रं पूजयामि ।

पत्रीपूजन - सुमुखाय नम: मालतीपत्रम् ।

( प्रत्येक वेळीं ‘  समर्पयामि   ’ म्हणावें )

गणाधिपाय नम: भृंगिराजं ।

उमापुत्राय नम: बिल्वपत्रं ।

गजाननाय नम: श्वेतदूर्वां ।

लंबोदराय नम: बदरीपत्रं ।

हरसूनवे नम: धत्तुरपत्रं ।

गजकर्णाय नम: तुलसीपत्रं ।

वक्रतुण्डाय नम: शमीपत्रं ।

विघ्नराजाय विष्णुक्रान्ताय गुहाग्रजाय नम: अपामार्गं एकदंताय विकटाय कपिलाय नम: अर्कपत्रं ।
बटबे नम: दाडिमपत्रं ।

सुराग्रजाय नम: देवदारु- पत्रं ।

भालचन्द्राय नम: भरूपत्रं ।

हेरंबाय नम: अश्वत्थपत्रं ।

चतुर्भुजाय नम: जातिपत्रं ।

विना-यकाय नम: केतकीपत्रं ।

सर्वेश्वराय नम: अगस्ति-पत्रं ( समर्पयामि ) ।


धूपं ( उदबत्ती ) - दशांगगुग्गुलं धूपं सुगंधं च मनोहरम् ॥
गृहाण सर्वदेवेश उमापुत्र नमोऽस्तु ते ॥२०॥

दीप ( नीरांजन ) - सर्वज्ञ सर्व- लोकेश त्रैलोक्यतिमिरापह ॥
गृहाण मंगल्म दीपं रुद्रप्रिय नमोऽस्तु  ते ॥२१॥

नैवेद्य - नाना - खाद्यमयं दिव्यं तुष्टयर्थं ते निवेदितम् ॥
मया भक्त्या शिवापुत्र गृहाण गणनायक ॥२२॥

नैवेद्यसमर्पणानंतर - उत्तरापोशनार्थे जलं दद्यात् ॥               

फल - बीजपूराभ्रपनसं खर्जुरीकदलीफलम् ॥
नारिकेलफलं दिव्यं गृहाण गणनायक ॥२३॥

तांबूल ( विडा ) - नागवल्लीदलैर्युक्तमेकविंशति-संख्या ॥
क्रमुकं चूर्णसंयुक्तं ताम्बूलं प्रतिगृह्य-ताम् ॥२४॥

तदनंतर दक्षिणा देऊन आभूषण प्रदान करावें :

भूषण - घज्रमाणिक्यवैडूर्यमुक्ताविद्रुम -मण्डितम् ॥
पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम् ॥२५॥
दूर्वा - एकदंताय नम:,
उमा-पुत्राय नम:,
अघनाशनाय नम:,
इभवक्त्राय नम:,
भूषकवाहनाय नम:,
विनायकाय नम:,
ईशपुत्राय नम:, सर्वसिद्धिप्रदाय नम:,
कुमार-गुरवे नम:

दूर्वाड्‍कुरान् समर्पयामि ।

नमस्कार-गणाधिप नमस्तेऽस्तु उमापुत्राघनाशन ॥
एक-दंतेभवक्त्रेति तथा भूषकवाहन ॥२६॥

विना-यकेशपुत्रेति सर्वसिद्धिप्रदायक ॥
कुमारगुरवे तुभ्यं प्रणमामि पुन: पुन: ॥२७॥

कापूर - चंद्रादित्यौ च धरणी विद्युदग्रिस्तथैव च ॥
त्वमेव सर्वतेजांसि आर्तिक्यं प्रतिगृह्यताम् ॥२८॥

प्रदक्षिणा - विघ्नेश्वर विशालाक्ष सर्वाभीष्टफलप्रद ॥
प्रदक्षिणां करोमि त्वां सर्वा-न्कामान्प्रयच्छ मे ॥२९॥

पुनश्च नमस्कार - नमस्ते विघ्नसंहर्त्रे नमस्ते ईप्सितप्रद ॥
नमस्ते देवदेवेश नमस्ते गणनायक ॥३०॥

मंत्रपुष्प - विनायकेशपु-त्रेति गणराज सुरोत्तम ॥
देहि मे सकलान् कामान् वन्दे सिद्धिविनायक ॥३१॥

प्रार्थना - नमस्तस्मै गणेशाय ज्ञानविज्ञानपदायक ॥
यस्य बलायते नाम विघ्नारण्यविदारणे ॥३२॥

विशेषार्ध्ये - नम - स्तस्मै गणेशाय नमस्तस्मै हरात्मज ॥
विशेषार्ध्यं प्रदास्यामि गृहाण करुणानिघे ॥३३॥

“ सिद्धिबुद्धिबुद्धिसहिताय पार्थिंवगणपतये विशे-षार्घ्यं समर्पयामि ।
प्रति उपचारं समर्पयामि ”
असें म्हणावें.

समर्पण - अनेन यथामीलितोपचारद्रव्यै: षोडशोपचारपूजनेन सिद्धिबुद्धिसहित: पार्थिव-गणपति: प्रीयताम् ॥

इति पार्थिव गणपतिपूजा ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP