शारदातिलकान्तर्गत: गणेशपटल :

गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात.


अथ वक्ष्ये गणपतेर्मन्त्रान् सर्वार्थसिद्धिदान् ॥
यान् लब्ध्वा मानवा नित्यं साधयन्ति मजोरथान् ॥१॥      

पञ्चान्तकं शशिधरं बीजं गणपतेर्विदु: ॥
गणक: स्यान्मुनिश्छन्दो निचृद्बिध्नोऽस्पदेवता ॥२॥

पड्‍दीर्वभाजा बीजेना कुर्यादड्रक्रियां मनो: ॥३॥

सिन्दूराभं त्रिनेत्रं पृथुतरजठरं हस्तपद्‍भै-र्दधानम् ॥
दन्तं पाशाड्‍कुशेप्टान्युरुकरविलस-द्बीजपूराभिरामम् ॥
बालेन्दुद्योतिमौलिं करिपति-वदनं दानदूरार्द्रगण्डम् ॥
भोगीन्द्रावद्धभूपं भजत गणपति रक्तवस्त्राड्ररागम् ॥४॥     

वेदलक्षं जपेन्मन्त्रं दशांशं जुहुयात्तत: ॥
मोदकै: पृथुकै-र्लाज: सक्तुभिश्चेक्षुपर्वभि: ॥५॥

नापिकेलैस्तिलै: शुद्धै: सुपक्कै: कदलीफलै: ॥
अप्टद्रव्याणि विघ्नस्य कथितानि मनीषिभि: ॥६॥

तीव्रादिशक्ति भिर्युक्ते पीठे विघ्नेश्वरं यजेत् ॥
तीव्रादिशक्तिभिर्युक्ते पीठे विघ्नेश्वरं यजेत् ॥      
तीव्राख्या ज्वालिनी नन्दा भोगदा कामरूपिणी ॥७॥

उग्रा तेजोवती सत्या नवमी विघ्ननाशिनी ॥
सर्वादिशक्ति-कमलासनाय हदयावधि: ॥८॥

पीठामन्त्रोऽय-मेतेन प्रदद्यादासनं विभो: ॥
मूलेन मूर्ति संकल्य तस्यां विघ्नेश्वरं यजेत् ॥९॥

कर्णिकायां चतु-र्दिक्षु प्रथमं पूजयेदिमान् ॥
गणाधिपं गणेशानं तृतीयं गणनायकप्‍ ॥१०॥

गणक्रीडं पीतगौर-रक्तनीलरुच: क्रमात् ॥
सर्वान्नागेन्द्रभूपाद्यान् भक्ष्यलक्षितपुष्करान् ॥११॥

यथापूर्व ततोऽभर्च्य केसरेप्वड्रदेवता: ॥
पत्रमध्येपु विधिवद्बक्रतुण्डा-दिकान् यजेत् ॥१२॥

वक्रतुण्डमेकदंप्ट्रं महोदर-गजाननौ ॥
लम्वोदराख्यं विकटं विघ्नगजमन-न्तरम् ॥१३॥

ष्पूम्रवर्णं दलाग्रेपु व्राह्‍म्याद्या: पूजयेत्तत: ॥
लोकपालास्तदस्त्राणि देवमित्थं समर्च-येत् ॥१४॥

सिद्धमन्त्र: प्रकुर्वीत प्रयोगान्कल्प-चोदितान् ॥
तर्पयेत्सलिलै: शुद्धैर्दिनशे गणना-यकम् ॥१५॥

चतुश्चत्वारिंशदाद्यं चतु:शतम-तन्द्रित: ॥
प्राप्रुयान्मण्डलादर्वागभीप्टमधिकं नर: ॥१६॥

नारिकेलै: कृतो हामश्चतुर्थ्यां श्रीप्रदो भवेत् ॥
शुक्लपक्षप्रतिपदमारभ्य दिनश: सुधी: ॥१७॥

चतुर्थ्यन्तं नारिकेलसक्तुलाजतिलै:क्रमात् ॥
चतुश्शतं प्रजुहुयाद्वश्या: स्यु: सर्व-जन्तव: ॥१८॥

सतिलैस्तण्डुलैर्होमो लक्ष्मी-वश्यप्रदो भवेत् ॥
लाजैस्त्रिमधुरोपेतैर्होम: कन्यां प्रयच्छति ॥१९॥

अनेन विधिना कन्या वरमा-प्रोति वाञ्छितम् ॥
आज्याक्तहविपा होम: साधयेदीप्सितं नृणाम् ॥२०॥

दध्रा विलोलि-तैर्लोणैर्होमो निशि चतुर्दिनम् ॥
संवादं कुरुते तद्बद्बश्यं वितनुते सदा ॥२१॥

श्वेतार्कभवमूलेन रक्तचन्दनदारुणा ॥
इभभग्रेन निम्बेन दन्ति-दन्तेना वा कृतम् ॥२२॥

विघ्नेश्वरंख समभ्यर्च्य शीतांशुग्रहणे जपेत् ॥
स्पृष्ट्‍वा मन्त्री निराहारस्तं शिखायां समुद्बहन् ॥२३॥

युद्धेषु व्यवहारादौ विजयश्रियमाप्नुयात् ॥
मन्त्रेणानेन संजता रोचना मदसंयुता ॥२४॥

तिलकक्तिया सर्वान्वशं नयति मानवान् ॥
अनुलोभविलोमस्थबीजे नाम समालिखेत् ॥२५॥

नवनीते समभ्यर्च्य स्पृष्ट्‍वा प्राणमनुं जपेत् ॥
अष्टोत्तरशतं भूयो मृलमन्त्रं प्रजप्य तत् ॥२६॥

भक्षयेन्मौनमास्थाय यामिन्यां सप्तवासरम् ॥
स वश्यो जायते शीवं साधकस्य न संशय: ॥२७॥

श्रीशक्तिस्मरभूविघ्नबीजानि प्रथमं वदेत् ॥
डेऽन्तं गणपति पश्चाद्वरान्ते वरदं पठेत् ॥२८॥

उकत्वा सर्वजनमेतं वशमानय ठद्बयप्‍ ॥
अप्टाविंशत्यक्षरोऽवं तीराधो मनुरीरित: ॥२९॥

गणक: स्पादृपिश्र्छन्दी गायत्री निचृदा-न्विता ॥
महागणपति: प्रोक्तो देवता देववन्दिता ॥३०॥

षड्‍बीजस्थस्वबीजेन दीर्घभाजा प्रकल्प येतू ॥
षडड्रानि मनोरस्य यथाविधि विधानवित् ॥३१॥

नवरत्नमयं द्बीप्म स्मरेदिक्षुरसाम्बुधौ ॥
तद्बीचिधौतपर्यन्तं मन्दमारुतसेवितम् ॥३२॥

मन्दारपारिजातादि कल्पवृक्षलताकुलम् ॥
तद्‍भूत-रत्नच्छायाभिररुणीकृतभूतलम् ॥३३॥

उद्यद्दिनक-रेन्दुभ्यामुद्‍भासितदिगन्तरम् ॥
तस्य मध्ये पारि-जातं नवरत्नमयं स्मरेत् ॥३४॥

ऋतुभि: सेवितं षड्‍भिरनिशं प्रीतिवर्द्धनै: ॥
तस्याधस्तान्महापीठे रचिते मातृकाम्बुजे ॥३५॥

षट्‍कोणान्तत्रिको-णस्थं महागणपतिं स्मरेत् ॥३६॥

हस्तीन्द्रानन-मिन्दुचूडमरुणच्छायं त्रिनेत्रं रसादाश्र्लिष्टं प्रियया सपद्मकरया स्वाड्कस्थया सन्ततम् ॥
बीजापू-रगदाधनुस्त्रिशिखयुक्‍चक्राब्जपाशोत्पलब्रीह्यग्र-स्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे ॥३७॥

गण्डपलीगलद्दानपूलालसमानसान् ॥
द्बिरेफान् कर्णतालाभ्यां वारयन्तं मुहुर्मुहु: ॥३८॥

कराग्र-धृतमाणिक्यकुम्भवक्त्रविनि:सृतै: ॥
रत्नवर्षे: प्रीणयन्तं साधकान्मदविह्ललम् ॥३९॥

माणिक्य-मुकुटोपेतं रत्नाभरणभूषितम् ॥
ध्यायन्मन्त्रं जपे-न्मन्त्री चतुर्लक्षं समाहित: ॥४०॥

चतु: सहस्र-संयुक्तं चत्वारिंशत्सहस्रकम् ॥
दशांश्म जुहुयात् द्रव्यैरष्टाभिर्मोदकादिभि: ॥४१॥

तर्पयेद्दिनशो नित्यं प्रागुक्तेनैव वर्त्मना ॥
प्रागुक्ते पूजयेत्पीठे विधिना गणायकम् ॥४२॥

त्रिक्रोणबाह्ये पूर्वादिचतुर्दिक्षु समर्चयेत् ॥
अग्रस्थबिल्व-वृक्षाध: श्रियं श्रीपतिमर्चयेत् ॥४३॥

पद्मयुग्म-धरा पद्मा शडखचक्रधरो हरि: ॥
दक्षिणे वटवृक्षाधो गौरीं गौरीपतिम यजेत् ॥४४॥

पाशाडुशधरा गौरी टड्कशूलधरो हर: ॥
पश्चिमे पिप्पलस्याऽधो रतिं रतिपतिं यजेत् ॥४५॥

रतिरुत्पलहस्ताढ्या कोदण्डास्त्रधर: स्मर: ॥
सौम्ये प्रियड्‍गुवृक्षाधो महीं पोत्रिणमर्चयेत् ॥४६॥

शुकव्रीह्यग्रहस्ता भूर्गदाचक्रधर: पति: ॥
देवाग्रे पूजयेल्लक्ष्मीसहितं गापनायकम् ॥४७॥

षट्‍सु कोणेषु सम्पूज्या आमोदाद्या: प्रियान्विता: ॥
आमोदं सिद्धिसहित-मग्रकोणे समर्चयेत् ॥४८॥

समृद्धया कान्ति-संयुक्तमीशकोणे समर्चयेत् ॥४९॥

दुर्मुखं मदनावत्या यजेद्वरुणकोणके ॥
विघ्नं मदद्रवा-युक्तं कोणे नैशाचरे यजेत् ॥५०॥

वायव्ये निघ्नहर्तारं द्राविण्या सहितं यजेत् ॥
पाशाड्कुशा-भयाभीष्टधारिणो‍ऽरुणविग्रहा: ॥५१॥

गण्डभि-त्तिगलद्दानपूरधौतमुखाम्बुजा: ॥
विघ्नास्तत्प्रमदा: सर्वा: मदाघूर्णितलोचना: ॥५२॥

एक-हस्तधृतामभोजा इतरालिड्रितप्रिया: षट्‍कोण-पार्श्वयो: पूज्यौ शड्खपद्मनिधी क्रमात् ॥५३॥

निजप्रियाभ्यां सहितौ पूर्वोदीरितलक्षणौ ॥
केसरेष्वड्रपूजा स्याद्‍ ब्राह्‍म्याद्या: पत्रमध्यगा: ॥५४॥

बहिर्लेकेश्वरा: पूज्या वज्रादीनि तत: परम् ॥
इत्थं जपादिभि: सिद्ध: प्रयोगान्स्व-मनीषितान् ॥५५॥

साधयेदष्टभिर्द्रव्यैरन्यैर्वा कल्प-चोदितै: ॥
पद्महोमेन भूपालांस्तत्पत्नीरुत्पलै: शुभै: ॥५६॥

मन्त्रिण: कुमुदै: फुल्लैर्विप्रान पिप्पल-सम्मवै: ॥
समिद्वरैर्नरपतीनुदुम्बरसभुद्‍भवै: ॥५७॥

प्लक्षैर्वैश्यान् वटोद्‍भूतै: शूद्रान्मन्त्री वशं नयेत् ॥
मधुना स्वर्णलाभ: स्यात् गोदुग्धेन लभेत गा: ॥५८॥

आज्यहोमेन महतीं श्रियमाप्रोति मानव: ॥
दघ्रा सर्वसमृद्धि: स्यादन्नैरन्नपतिर्भवेत् ॥५९॥

वृष्टिकाम: प्रजुहुयात् वेतसानां समिद्वरै: ॥
कुसुमभकुसुमैर्हुत्वा वासांसि लभतेऽचिरात् ॥६०॥

प्रत्येकमादौ मूलेन चतुर्वारं प्रतर्पयेत् ॥
*चतुश्चतु: पृथक्‍ मन्त्री शडखपद्मनिधी तथा ॥६१॥

नामा-दिबीजसहितौ तर्पयेत् स्वप्रियान्वितौ ॥
तर्पणेनाऽ-मुना स्वीयमिष्टमाप्रोति मण्डलात् ॥६२॥

स्मृतिस्यं मांसमैबिन्दुयुक्तं भूबीजमीरितम् ॥६३॥
बीजं षट्‍कोणमध्ये स्फुरदनलपुरे तारगं दिक्षु लक्ष्मीं ।

मायाकन्दर्पभूमीस्तदनु रसपुटेप्वालिखे-द्वीजषट्‍कम् ॥

तत्सन्धिष्वड्रमन्त्रान् वसुदलकमले मूलमन्त्रस्य वर्णान् ।
शिप्टान् पत्रेपु विद्वान् त्रिलिखतु गुणशश्चान्त्यमन्त्ये पलाशे ॥६४॥

आवीतं लिपिभि: क्तमोक्त्तमवशात् पाशाड्‍कुशा-भ्यामपि ।
क्ष्मागेहद्बितयेन वेप्टितमिदं यन्त्रं गणाधीशितु: ॥

लाक्षाकुड्‍कुमरोचनामृगमदैर्भूर्जे वरे हेम्नि वा ।
संलिख्याऽभिवहन् लभेत सकले: सम्प्रार्थनीयां श्रियम् ॥६५॥

उक्तं महागणपतेर्विधानं सुरपूजितम् ॥
सर्व-सिद्धिकरं पुंसां समस्तपुरुपार्थदम् ॥६६॥

माया विरिपदद्वन्द्वं तनो गणपतिं वदेत् ॥
खड्‍गीश-पावकौ पश्चाद्वरदान्ते वदेत्पुन: ॥६७॥

सर्वलोकं मे पदान्ते वशमानय ठद्वयम् ॥
षड्‍विंशत्यक्षरो मन्त्रो भजतां सुरपादप: ॥६८॥

अन्त: करण-वेदेषु भूतपञ्चविलोचनै: ॥
एवं विभक्तैर्मन्त्रार्णैर्माया मन्त्री विचारयेत् ॥६९॥

महागणपते: प्रोक्ते स्थाने मन्त्री विचारयेत् ॥७०॥
सिन्दूराभमि-भाननं त्रिनयनं हस्तेषु पाशाड्‍कुशौ ।

बिभ्राणं मधुमत्कपालमनिशं सार्धेन्दुमौलिं भजे ॥
पुष्ट्‍या-श्र्लिष्टतनुं ध्वजाग्रकरया पद्मोल्लसद्धस्तया ।

तद्योन्याहितपाणिमात्तवसुमत्पात्रोल्लसत्पुष्करम् ॥७१॥

चतुर्लक्षं जपेन्मन्त्रं तद्दशांशं हुतक्रिया ॥
प्राक्प्रोक्तैरष्टभिर्द्रव्यैस्त्रिमध्वक्तै: सभीरिता ॥७२॥

पूर्वोक्ते पूजयेत्पीठे तीव्रादिनवशक्तिके ॥
भूलेन मूर्ति संकल्प तत्रावाह्याऽर्चयेत् विभुम् ॥७३॥

मिथुनावृत्तिराद्या स्यादामोदाद्यैर्दिगम्बरै: ॥
द्बिती-याऽड्रैस्तृतीया स्याच्चतुर्थी मातृभि: स्मृता ॥७४॥

पञ्चमी लोकपालै: स्यात् षष्ठी वज्रादिभि: स्मृता ॥
इति सिद्धमनुर्मन्त्री प्रफुल्लै: सरसीरुहै: ॥७५॥

जुहुयाद्बशगा: सर्वे तण्डुलैस्तिलमिश्रितै: ॥
हुत्वा श्रियमवाप्रोति मोदकैराज्यलोलितै: ॥७६॥

हुत्वा विजयमाप्नोति पार्थिवो युद्धभूमिषु ॥
मधुत्रयेण हवनं वशं नयति पार्थिवान् ॥७७॥

भक्ष्यभो-ज्यादिकं सर्वं हुत्वाभीष्टानि साधयेत् ॥
शक्ति-रुद्धं निजं बीजं महागणपतिं वदेत् ॥७८॥

डेऽन्तमग्रिवधू: प्रोक्तो मन्त्रोऽयं द्बादशाक्षर: ॥
गणकस्यादृषिश्छन्दो गायत्री निचृदादिका ॥७९॥

उदिता देवता तन्त्रे नाम्ना शक्तिगणाधिप: ॥
व्यस्तै: समस्तैर्मन्त्रस्य पदैरड्रानि कल्पयेत् ॥८०॥

मुक्तागौरं मदगजमुखं चन्द्रचूडं त्रिनेत्रम्  ॥
हस्तै: स्वीयैर्दधतमरविन्दाड्‍कुशौ रत्नकुम्भम् ॥

अड्क स्थाया: सरसिजरुच: स्वध्वजालाम्बिपानेर्देव्या योनौ विनिहितकरं रत्नमौलिं भजाम: ॥८१॥

लक्षमेकं जपेन्मत्रमपूपैस्तद्दशांशत: ॥
जुहुयादर्चिते वह्लौ दिनशो देवमर्चयेत् ॥८२॥

प्राक्‍प्रोक्ते पूजये-त्पीठे प्रागुक्तेनैव वर्त्मना ॥
हुत्वेक्षुखण्डैर्मतिमान् राज्यश्रियमवाप्नुयात् ॥८३॥

नारिकेलफलैस्त-द्वद्रम्भापक्कफलैस्तत: ॥
द्वद्रम्भापक्कफलैस्तत: ॥
वशयत्यखिलं लोकं पृथुकै: शर्करान्वितै: ॥८४॥

वशं नयति राजानं सक्तुभिर्व्राह्मणान् शुभै: ॥
घृतहोमेन धनवान् जायते नात्र संशय: ॥८५॥

शक्त्या रुद्धं निजं वीजं वशमानय ठद्बयम् ॥
ताराधो मनुराख्यातो रुद्रसंख्याक्षरान्वित: ॥८६॥

ऋष्याद्या: पूर्वमुक्ता: स्युरड्रं मन्त्रपदैर्भवेत् ॥
एकेनादौ त्रिभिर्द्वाभ्यां त्रिभिर्द्बाभ्यामनन्तरम् ॥८७॥

समस्तेनाऽस्त्रमा-ख्यातं अड्रक्लप्तिरियं मता ॥८८॥
हस्तैर्बिभ्रत-मिक्षुदण्डवरदौ पाशाड्‍कुशौ पुप्करस्पृपृस्वप्रमदा -वराड्रमनयाऽऽश्र्लिप्टं ध्वजाग्रस्पृशा ॥

श्यामाड्रया विधृताब्जया त्रिनयनं चन्द्रार्धचूडं जवारक्तं हस्तिमुखं स्मरामि सततं भोगातिलोलं विभुम् ॥८९॥

लक्षत्रयं जपेन्मन्त्रमिक्षुखण्डैर्दशांशत: ॥
अपूपैराज्ययुक्तैर्वा जुहुयान्मन्त्रसिद्धये ॥९०॥

स्वगुरुं धनधान्याद्यै: प्रीणयेत् प्रीतमानस: ॥
पूजा पूर्ववदादिष्टा तत: काम्यानि साधयेत् ॥९१॥

हुत्वाऽपूपैस्त्रिमध्वक्तैर्वशयेद्भवि पार्थिवान् ॥
चतुर्थ्यां नारिकेलेन महतीं श्रियमश्नुते ॥९२॥

लवणैर्मधुसंयुक्तैर्वशयेद्‍ वनिताजनम् ॥।
संवर्तको नेत्रयुत: पार्श्वो वह्लयासनस्थित" ॥९३॥

प्रसाद-नाय ह्लन्मन्त्र: स्वबीजाद्यो दशाक्षर: ॥
गणको मुनिरस्य स्याद्बिराट्‍ छन्द उदाह्लतम् ॥१४॥

क्षिप्रप्रसादनो विघ्नो देवताऽस्य समीरिता ॥
दीर्घयुक्तोन बीजेन षडड्रानि प्रकल्पयेत् ॥९५॥

पाशाड्‍कुशौ कल्पलतां विषाणं दधत् खशुण्डाहि-तबीजपूर: ॥
रक्तस्त्रिनेत्रस्तरुणेन्दुमौलिर्हारोज्ज्वलो हस्तिमुखोऽवताद्व: ॥९६॥

लक्षं जपेज्जपस्यान्ते जुहुयादयुतं तिलै: ॥
समधुत्रितयैर्द्रव्यैरथवाऽष्टा-भिरीरितै: ॥९७॥

एकाक्षरोदिते पीठे वक्ष्यमाणेन वर्त्मना ॥
पूजयेद्नन्धपुष्पाद्यैर्धूपदीपैर्गजाननम् ॥९८॥

अड्रानि पूर्वमभ्यर्च्य विघ्नानप्टो यजेत्तत: ॥
विघ्नं विनायकं वीरं शूरं वरदसंज्ञकम् ॥९९॥

इभवक्त्रं चैकदन्तं लम्बोदरमनन्तरम् ॥
पत्रा-ग्रेष्वर्चयेद्‍पश्चात् ब्राह्‍म्याद्यास्तदनन्तरम् ॥१००॥

लोकपालांस्तदस्त्राणि विघ्नपूजा समीरिता ॥
आज्यान्नैर्जुहुयाधित्यमन्नवान् वत्सराद्भवेत् ॥१०१॥

पायसान्नेन महतीं श्रियमाप्रोति मानव: ॥
आज्य-होमेन वशयेत्प्राणिन: सकलान्सुधी: ॥१०२॥

नारिकेलफलं पक्कं लोष्टचर्मसमन्वितम् ॥
जुहुया-त्प्रत्यहं मन्त्री मण्डलात् सिद्धिमाप्नुयात् ॥१०३॥

जुहुयादष्टभिर्द्रव्यैर्भधुरत्रयसंयुतै: ॥
वशयेत्पार्थि-वान् सर्वान् तत्पत्नीर्विधिनाऽमुना ॥१०४॥

दिना-दिषु चतुश्चत्वारिंशद्वारै: शुभोदकै: ॥
तर्पयेद्बिघ्न-राजस्य मस्तके श्रीप्रसिद्धये ॥१०५॥

पाशाड्‍कुशौ कल्पलतां स्वदन्तं करैर्वहन्तं कनकाद्रिकान्तम् ॥
सोपानपड्‍क्त्या दिननाथबिम्वादायान्तमम्मो-जगतं विचिन्त्य ॥१०६॥

प्रागुक्तमन्त्रसम्प्रोक्तान्  प्रयोगान्मनुनाऽमुना ॥
तैरस्मिन्नथवा प्रोक्तान् कुर्यान्मत्री विधानवित् ॥१०७॥

पञ्चान्तको बिन्दुयुतो वामकर्णविभूपित: ॥
तारादिहदया-न्तोऽयं हेरम्बमनुरीरित: ॥१०८॥

चतुर्वर्णात्मको नृणां चतुर्वर्गफलप्रद: ॥
षड्‍दीर्घभाजा वीजेन षडड्रानि समाचरेत् ॥१०९॥

मुक्ताकाञ्चननील-कुन्दघुसृणच्छायैस्त्रिनेत्रान्वितैर्नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्कप्रभम् ॥
दृप्तं दानमभीतिमोद-करदान्टड्कं शिरोऽक्षात्मिकाम् ॥

मालां मुद्‍गर-मड्‍कुशं त्रिरोऽक्षात्मिकाम् ॥
मालां मुद्‍गुर-मड्‍कुशं त्रिशिखकं दोर्भिर्दधानं भजे ॥११०॥

लक्षत्रयं जपेन्मन्त्रं दशांशं जुह्लयात्तिलै: ॥
तीव्रा-दिपूजिते पीठे देवं हेरम्वमर्चयेत् ॥१११॥

प्रणव: कवचद्वन्द्वं महासिंहाय गां तत: ॥
हेरम्बेति पदं पश्चादासनाय हदन्वित: ॥११२॥

अयमासन-मन्त्र: स्यात्प्रदद्यादमुनाऽ‍ऽसनम् ॥
तारादिविघ्न-बीजेन मूर्ति तस्य प्रकल्पयेत् ॥११३॥

आवाह्य पूजयेत्तस्यामड्रावरणसंयुतम् ॥
वाह्ये लोकेश्वरा: पूज्या व ज्रादीनि तत: परम् ॥११४॥

एवमभ्य-र्चयेन्नित्यं साधयेत्स्वमनी पितान् ॥
मोदकर्जुहुया-च्छष्ठयामपृम्यां कृशरैस्तथा ॥११५॥

चतुर्दशी-दिने‍ऽपूपैर्जुहुयाद्बाञ्छिताप्तये ॥
एभिर्द्रव्यै: प्रजुहु-यान्मन्त्री पर्वदिनेष्वपि ॥११६॥

साधयेत्सकलान् कामान् प्रयत्नेनैव साधक: ॥११७॥

अममोजं प्रथमं लिखेद्बसुदलं मध्ये खवीजान्तरे ॥
साध्याख्यां बहिरड्रमन्त्रविलसत्किञ्जल्कसंशोभितम् ॥

पत्राणा-मुदरे विभज्य मुनिशो मालामनुं शेषितान् ॥
षड्‍वर्णाश्चरमे दले परिवृतं शक्त्या शकारेण च ॥११८॥

रोचनामदकाश्मीरैर्भूर्जपत्रे विलिख्य तत् ॥
वेप्टितं श्वेतसूत्रेण लोहैस्त्रिभिरपि क्तमात् ॥११९॥

धारयेद्वाहुना यन्त्रं सर्वान्कामानवाप्नु-यात् ।
शक्त्यड्कशं ध्रुवान्ते स्यात्खबीजं ह्लहयं तत: ॥१२०॥

सर्वविघ्नाधिपायाऽन्ते डेऽन्तं सर्वार्थ-सिद्धिदम् ॥
प्रवदेत्सर्वदु:खप्रशमनायपदं तत: ॥१२१॥

एह्येहि भगवन्सर्वा आपद: स्तम्भयद्व-यम् ॥
भुवनेशीं स्वबीजं गां नति: पावकवल्लभा ॥१२२॥

पुनरड्‍कुशमायान्तं पञ्चपञ्चाशदक्षर: ॥
माला मन्त्रोऽयममुना प्रयोगान्साधयेत्सुधी: ॥१२३॥

तारं खड्‍गीश्वर: कूर्मो नि:स्वरो णान्त-ईरित: ॥
भुवे नति: सप्तवर्ण: कूर्मो नि:स्वरो णान्त-ईरित: ॥

भुवे नति: सप्तवर्ण: सुब्रह्मण्यात्मको मनु: ॥१२४॥

वह्लिबीजेन पड्‍दीर्घयुक्तेनाड्रक्रिया मता ॥१२५॥

सिन्दूरारुणकान्तिमिन्दुवदनं केयूर-हारादिभिर्दिव्यैराभरणैर्विभूपिततनुं स्वर्गस्य सौख्यप्रदम् ॥

अम्मोजाभयशक्तिकुक्कुटधरं रक्ताड्ररागांशुकम् ॥
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥१२६॥

लक्षमेकं जपेन्मन्त्रं साज्येन हविषा तत: ॥
दशांशं जुहुयादन्ते ब्राह्मणानपि भोजयेत् ॥१२७॥

धर्मादिकल्पिते पीठे बह्लिमण्डलपश्चिमे ॥
पूजयेद्बिधिना देवमुप-चारैर्यथोद्यतै: ॥१२८॥

केसरेप्वड्रपूजा स्यात्पत्र-मध्यगतानिमान् ॥
जयन्ताख्यमग्निवेश्यं कृत्तिका-पुत्रसंज्ञकम् ॥१२९॥

अनन्तरं भूतपतिं सेनान्यं गुहसंज्ञकम् ॥
हेमशूलं विशालाक्षं शक्तिशूल-करान्यजेत् ॥१३०॥

दिग्दलाग्रेषु पूर्वादि देव-सेनापतिं पुन: ॥
विद्यां मेधां ततो वज्रं कोण-स्थान् शंक्तिकुक्कुटौ ॥१३१॥

मयूरं द्वीपमभ्य-र्चेद्वाह्ये लोकेश्वरान् पुन: ॥
अस्त्राणि तेषामन्ते स्यु: सुव्रह्मण्यार्चनेरिता ॥१३२॥

स्वादुभिर्भ-क्ष्यभोज्याद्यै: षप्ठयां संप्रीणयेद्बिभुम् ॥
पूजयेद्दे-वताबुद्धया कुमारान् ब्रह्मचारिण: ॥१३३॥

सन्तानं विजयं वीर्यं रक्षामायु: श्रियं यश: ॥
प्रदद्यात्सा-धकस्याशु सुब्रह्मण्य: सुरार्चित: ॥१३४॥

जप-तर्पणपूजादौ विघ्नेशं सर्वसिद्धिदम् ॥
प्रीणयेद-नया स्तुत्या प्राप्तये सर्वसम्पदाम् ॥१३५॥

ॐकारमाद्यं प्रवदन्ति सन्तो वाच: श्रुतीनामपि यं गृणन्ति ॥
गजाननं देवगणानताड्‍ घ्रिं भजेऽहम-र्धेन्दुकृतावतंसम् ॥१३६॥

पादारविन्दार्चनतत्प-राणां संसारदावानलभड्रदक्षम् ॥
निरन्तरं निर्ग-तदानतोयैस्तं नौमि विघ्नेश्वरमभ्बुदाभम् ॥१३७॥

कृताड्ररागं नवकुड्‍कुमेन मत्तालिमालां मदपड्कल-ग्नाम् ॥
निवारयन्तं निजकर्णतालै: को विस्मरे-त्पुत्रमनड्ररात्रो: ॥१३८॥

शम्भोर्जटाजूटनिवा-सिगड्राजलं समादाय कराम्बुजेन ॥
लीलभिरा-राच्छिवमर्चयन्तं गजाननं भक्तियुता भजन्ति ॥१३९॥

कुमारभुक्तौ पुनरात्महेतो: पयोधरौ पर्वतराजपुत्र्या: ॥
प्रक्षालयन्तं करशीकरेण मौग्ध्येन तं नागमुखं भजामि ॥१४०॥

त्वया समुद्धृत्य गजास्य हस्तं ये शीकरा: पुष्कररन्ध्र-मुक्ता: ॥
व्योमाड्रणे ते विचरन्ति तारा: काला-त्मना मौक्तिकतुल्यभास: ॥१४१॥

क्रीडारते वारिनिधौ गजास्ये वेलामतिक्रामति वारिपूरे ॥
कल्पावसान्म प्रविचिन्त्य देवा: कैलासनाथ्म स्तुति-भि: स्तुवन्ति ॥१४२॥

नागानने नागकृतोत्तरीये क्रीडारते देवकुभारसड्‍घै: ॥
त्वयि क्षणं कालगतिं विहाय तौ प्रापतु; कन्दुकतामिनेन्दू ॥१४३॥

मदोल्लसत्पञ्चमुखैरजस्रमध्यापयन्तं सकलागमा-र्थान् ॥
देवानृषीन्भक्तजनैकमित्रं हेरम्बर्कारुण-माश्रयामि ॥१४४॥

पादाम्बुजाभ्यामतिवाम-नाभ्यां कृतार्थयन्तं कृपया धरित्रीम् ॥
अकारणं कारणमाप्तवाचां तं नागवक्त्रं न जहाति चेत: ॥१४५॥

येनार्पितं सत्यवतीसुताय पुराणमा-लिख विषाणकोट्या ॥
तं चन्द्रमौलेस्तनयं तपो-भिरवाप्यमानन्दघनं भजामि ॥१४६॥

पदं स्तुतीनामपदं श्रुतीनां लीलावतारं परमात्ममूर्ते: ॥
नागात्मको बा पुरुषात्मको वेत्यभेद्यमाद्यं भज विघ्नराजम् ॥१४७॥

पाशाडुशौ भग्ररदं त्वभीष्टं करैर्दधानं कररन्ध्रमुक्तै: ॥
मुक्ताफलाभै: पृथुसी-करौघै: सिञ्चन्तमड्रं शिवयोर्भजामि ॥१४८॥

अनेकमेकं गजमेकदन्तं चैतन्यरूपं जगदादिबी-जम् ।
ब्रह्मेति यो ब्रह्मविदो वदन्ति तं शम्भुसूनुं शरणं भजामि ॥१४९॥

स्वाड्कस्थिताया निज-वल्लभाया मुखाम्बुजालोकनललोलनेत्रम् ॥
स्मेरा-ननाब्जं मदवैभवेन रुद्धं भजे विश्वविमोहनं तम् ॥१५०॥

ये पूर्वमाराध्य गजानन त्वां शास्त्राणि सर्वाणि पठन्ति तेषाम् ॥
त्वत्तो न चाऽन्यत्प्रति-पाद्यमेतैस्तदस्ति चेत्सर्वमसत्यकल्पम् ॥१५१॥

हिरण्यगर्भं जगदीशितारं कविं पुराणं रविमण्डल-स्थम् ॥
गजाननं यं प्रविशन्ति सन्तस्तत्कालयोगै-स्तमहं प्रपद्ये ॥१५२॥

वेदान्तगीत्म पुरुषं भजेऽह-मात्मानम नन्दघनं ह्लदिस्थम् ॥
गजाननं यन्मह-सा जनानां विघ्नान्धकारो विलयं प्रयाति ॥१५३॥

शम्भो: समालोक्य जटाकलापे शसाड्कखण्डं निज-पुप्करेण ॥
स्वभग्रदन्तं प्रविचिन्त्य मौग्ध्यादाकृष्टु-काम: श्रियमातनोतु ॥१५४॥

विघ्नार्गलानां विनिपातनार्थं यं नारिकेलै: कदलीफलाद्यै: ॥
प्रतारयन्तो मदवारणास्यं प्रापुर्नरोऽभीष्टमहं भजे तम् ॥१५५॥

यज्ञैरनेकैर्बहुभिस्तपोभिराराध्यमाद्यं गजराजवक्त्रम् ॥
स्तुत्याऽनया ये विधिना स्तुवन्ति ते सर्वलक्ष्मीनिधयो भवन्ति ॥१५६॥

इति शारदातिलकान्तर्गत: गणेशपटल: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP