ब्रह्मकाण्डः - अध्यायः २८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


या पूर्वसर्गे दक्षपुत्री सती तु रुद्रस्य पत्नी दक्षयज्ञे स्वदेहम् ।
विसृज्य सा मेनकायां च जज्ञे धराधराद्धेमवतो वै सकाशात् ॥१॥

सा पार्वता रुद्रपत्नी खगेन्द्र या शेषपत्नी वारुणी नाम पूर्वा ।
सैवागता बलभद्रेण रन्तुं द्विरूपमास्थाय महापतिव्रता ॥२॥

श्रीरित्याख्या इन्दिरावेशयुक्ता तस्या द्वितीया प्रतिमा मेघरूपा ।
शेषण रूपेण यदा हि वीन्द्र तपश्चचार विष्णुना सार्धमेव ॥३॥

तदैव देवी वारुणी शेषपत्नी तपश्च क्रे इन्दिराप्रीतये च ।
तदा प्रीता इन्दिरा सुप्रसन्ना उवाच तां वारुणीं शेषपत्नीम् ॥४॥

यदा रामो वैष्णवांशेन युक्तः संपत्स्यते भूतले रौहिणेयः ।
मय्यावेशात्संयुता त्वं तु भद्रे श्रीरित्याख्या वलभद्रस्य रन्तुम् ॥५॥

संपत्स्यसे नात्र विचार्यमस्तीत्युक्त्वा सा वै प्रययौ विष्णुलोके ।
श्रीलक्ष्म्यंशाच्छ्रीरितीड्यां समाख्यां लब्ध्वा लोके शेषपत्नी बभूव ॥६॥

यदाहीशो विपुलामुद्धरेच्च तदा रामः श्रीभिदासंगमे च ।
करोति तोषत्सर्वदा वै रमायास्तस्याप्यावेशो व्यंस्त्रितमोनसंगम् ॥७॥

या रेवती रैवतस्यैव पुत्री सा वारुणी बलभद्रस्य पत्नी ।
सौपर्णनाम्नी बलपत्नी खगेन्द्र यास्तास्तिस्रः षड्विष्णोश्च स्त्रीभ्यः ।
द्विगुणाधमा रुद्रशेषादिकेभ्यो दशाधमा त्वं विजानीहि पौत्र ॥८॥

गरुड उवाच ।
रामेण रन्तुं सर्वदा वारुणी तु पुत्रीत्वमापे रेवतस्यैव सुभ्रूः ।
एवं त्रिरूपा वारुणी शेषपत्नी द्विरूपभूता पार्वती रुद्रपत्नी ॥९॥

नीचाया जांबवत्याश्च शेषसाम्यं च कुत्रचित् ।
श्रूयते च मया कृष्ण निमित्तं ब्रूहि मे प्रभो ॥१०॥

उमायाश्च तथा रुद्रः सदा बहुगुणाधिकः ।
एवं त्वयोक्तं भगवन्निश्चयार्थं मम प्रभो ॥११॥

रेवती श्रीयुता श्रीश्च शेषरूपा च वारुणी ।
सौपर्णि पार्वती चैव तिस्रः शेषाशतो वराः ॥१२॥

इत्यपि श्रूयते कृष्ण कुत्रचिन्मधुसूदन ।
निमित्तं ब्रूहि मे कृष्ण तवशिष्याय सुव्रत ॥१३॥

श्रीकृष्ण उवाच ।
विज्ञाय जांबवत्याश्च तदन्येषां खगाधिप ।
उत्तमानां च साम्यं तु उत्तमावेशतो भवेत् ॥१४॥

अवराणां गुणस्यापि ह्युत्तमानामधीनता ।
अस्तीति द्योतनायैव शतांशाधिकमुच्यते ॥१५॥

यथा मयोच्यते वीन्द्र तथा जानीहि नान्यथा ।
तदनन्तरजान्वक्ष्ये शृणु काश्यपजोत्तम ॥१६॥

चतुर्दशसु चेन्द्रेषु सप्तमो यः पुरन्दरः ।
वृत्रादीनां शरीरं तु पुरमित्युच्यते बुधैः ॥१७॥

तं दारयति वज्रेण यस्मात्तस्मात्पुरन्दरः ।
चतुर्दशसु चेन्द्रेषु मन्त्रद्युम्नस्तु षष्ठकः ॥१८॥

मन्त्रानष्ट महावीन्द्र देवो द्योतयते यतः ।
मन्त्रद्युम्नस्ततो लोके उभावप्येक एव तु ॥१९॥

मन्त्रद्युम्नावतारोभूत्कुन्तीपुत्रोर्जुनो भुवि ।
विष्णोर्वायोरनन्तस्य चेन्द्रस्य खगसत्तम ॥२०॥

पार्थश्चतुर्भिः संयुक्त इन्द्र एव प्रकीर्तितः ।
चतुर्थेपि च वायोश्च विशेषोस्ति सदार्जुन ॥२१॥

वालिर्नामा वानरस्तु पुरन्दर इति स्मृतः ।
चन्द्रवंशे समुत्पन्नो गाधिराजो विचक्षणः ॥२२॥

मन्त्रद्युम्नावतारः स विश्वामित्रपिता स्मृतः ।
वेदोक्तमन्त्रा गाः प्रोक्ता धिया संधारयेद्यतः ॥२३॥

अतो गाधिरिति प्रोक्तस्तदर्थं भूतले ह्यभूत् ।
इक्ष्वाकुपुत्रो वीन्द्र विकुक्षिरिति विश्रुतः ॥२४॥

स एवेन्द्रावतारोभूद्धरिसेवार्थमेव च ।
विशेषेण हरिं कुक्षौ विज्ञानाच्च हरिः सदा ॥२५॥

अतो विकुक्षिनामासौ भूलोके विश्रुतः सदा ।
रामपुत्रः कुशः प्रोक्त इन्द्र एव प्रकीर्तितः ॥२६॥

वाल्मीकिऋषिणा यस्मात्कुशेनैव विनिर्मितः ।
अतः कुश इति प्रोक्तो जानकीनन्दनः प्रभुः ॥२७॥

इन्द्रद्युम्नः पुरेद्रस्तु गाधी वाली तथार्जुनः ।
विकुक्षिः कुश एवैते सप्त चेन्द्राः प्रकीर्तिताः ॥२८॥

यः कृष्णपुत्त्रः प्रद्युम्नः काम एव प्रकीर्तितः ।
प्रकृष्टप्रकाशरूपत्वात्प्रद्युम्न इति नामवान् ॥२९॥

या रामभ्राता भरतः काम एवाभवद्भुवि ।
रामाज्ञां भरते यस्मात्तस्माद्भरतनामकः ॥३०॥

चक्राभिमानि कामस्तु सुदर्शन इति स्मृतः ।
ब्रह्मैव कृष्णपुत्रस्तु सांबो जाम्बवतीसुतः ॥३१॥

कामावतारो विज्ञेयः संदेहो नात्र विद्यते ।
यो रुद्रपुत्रः स्कन्दस्तु काम एव प्रकीर्तितः ॥३२॥

रिपूनास्कं दते नित्यमतः स्कन्द इति स्मृतः ।
यो वा सनत्कुमारस्तु ब्रह्मपुत्रः खगाधिप ।
कामावतारो विज्ञेयो नात्र कार्या विचारणा ॥३३॥

सुदर्शनश्च परमः प्रद्युम्नः सांब एव च ।
सनत्कुमारः सांबश्चषडेते कामरूपकाः ॥३४॥

ततश्च इन्द्रकामावप्युमादिभ्यो दशावरौ ।
तयोर्मध्ये तु गरुड काम इन्द्राधमः स्मृतः ॥३५॥

प्राणस्त्वहङ्कार एव अहङ्कारकसंज्ञकः ।
गरुत्मदंशो विज्ञेयः कामेन्द्राभ्यां दशाधमः ॥३६॥

तदनन्तरजान्वक्ष्ये शृणु वीन्द्र समाहितः ।
श्रवणान्मोक्षमाप्नोति महापापाद्विमुच्यते ॥३७॥

कामपुत्रोनिरुद्धोऽपि हरेरन्यः प्रकीर्तितः ।
स एवाभूद्धरेः सेवां कर्तुं रामानुजो भुवि ॥३८॥

शत्रुघ्न इति विख्यातः शत्रून्सूदयते यतः ।
अनिरुद्धः कृष्णपुत्रो प्रद्युम्नाद्योऽजनिष्ट ह ॥३९॥

संकर्षणादिरूपैस्तु त्रिभिराविष्ट एव सः ।
एवं द्विरूपो विज्ञेयो ह्यनिरुद्धो महामतिः ॥४०॥

कामभार्या रतिर्या तु द्विरूपा संप्रकीर्तिता ।
रुग्मपुत्री रुग्मवती कामभार्या प्रकीर्तिता ॥४१॥

अतिप्रकाशयुक्तत्वात्तस्माद्रुग्मवती स्मृता ।
दुर्योधनस्य या पुत्री लक्षणा सा रतिः स्मृता ॥४२॥

काष्ठा सांबस्य भार्या सा लक्षणं संयुनक्त्यतः ।
लक्षणाभिधयाभूमौ दुष्ट वीर्योद्भवा ह्यपि ॥४३॥

एवं द्विरूपा विज्ञेया कामभार्या रतिः स्मृता ।
स्वायंभुवो ब्रह्मपुत्रो मनुस्त्वाद्यो गुरौ समः ।
राजधर्मेण विष्णोश्च जातः प्रीणयितुं हरेः ॥४४॥

बृहस्पतिर्देवागुरुर्महात्मा तस्यावतारास्त्रय आसन् खगेन्द्र ।
रामावतारे भरताख्यो बभूव ह्यंभोजजावेशयुतो बृहस्पतिः ॥४५॥

देवावतारान्वानरांस्तारयित्वा श्रीरामदिव्याऽचरितान्यवादीत् ।
अतो ह्यसौ नारनामा बभूव ह्यङ्गत्वमाप्तुं रामदेवस्य भूम्याम् ॥४६॥

कृष्णावतारे द्रोणनामा बभूव अंभोजजावेशयुतो बृहस्यपतिः ।
यस्माद्दोणात्संभभूव गुरुश्च तस्मादसौ द्रोणसंज्ञो बभूव ॥४७॥

भूभारभूताद्युद्धृतौ ह्यङ्गभूतो विष्णोः सेवां कर्तुमेवास भूमौ ।
बृहस्पतिः पवनावेशपुक्ता स उद्धवश्चेत्यमिधानमाप ॥४८॥

यस्मादुत्कृष्टो हरिरत्र सम्यगतो ह्यसौ बुधवन्नाम चाप ।
सखा ह्यभूत्कृष्णदेवस्य नित्यं महामतिः सर्वलोकेषु पुज्वः ॥४९॥

दक्षिणाङ्गुष्ठजो दक्षो ब्रह्मपुत्रो महामतिः ।
कन्यां सृष्ट्वा हरेः प्रीणन्नास भूमा प्रजापतिः ।
पुत्रानुदपादयद्दक्षस्त्वतो दक्ष इति स्मृतः ॥५०॥

शचीं भर्यां देवराजस्य विद्धि तस्या ह्यवतारं शृणु सम्यक्खगेन्द्र ।
रामावतारे नाम तारा बभूव सा वालिपत्नी शचीसजका च ॥५१॥

रामान्मृते वालिसंज्ञे पतौ हि सुग्रीवसंगं सा चकाराथ तारा ।
अतो नागात्स्वर्गलोकं च तारा क्व वा यायादन्तरिक्षे न पापा ॥५२॥

कृष्णावतारे सैव तारा च वीन्द्र बभूव भूमौ विजयस्य पत्नी ।
पिशङ्गदेति ह्यभिधा स्याच्च तस्याः सामीप्यमस्यास्त्वजुंनवेव चासीत् ॥५३॥

उत्पादयित्वा बभ्रुवाहं च पुत्रं तस्यां त्यक्त्वा ह्यर्जुनो वै महात्मा ।
अतश्चोभे वारचित्राङ्गदे च शचीरूपे नात्र विवार्यमस्ति ॥५४॥

पुलोमजा मन्त्रद्युम्नस्य भार्या या काशिका गाधिराजस्य भार्या ।
विकुक्षिभार्या सुमतिश्चेति संज्ञा कुशस्य पत्नी कान्तिमतीति संज्ञा ॥५५॥

एता हि सप्त ह्यवराश्च शच्या जानीहि वै नास्ति विचारणात्र ।
शची रतिश्चानिरुद्धो मनुर्दक्षो बृहस्पतिः ।
षडन्योन्यसमाः प्रोक्ता अहङ्काराद्दशाधमाः ॥५६॥

अथ यः प्रवहो वायुर्मुख्यवायोः सुतो बली ।
स वायुषु महानद्य स वै कोणाधिपस्तथा ॥५७॥

नासिकासु स एवोक्तो भौतिकस्तुल्य एव च ।
अतिवाहः स एवोक्तः यतो गम्यो मुमुक्षुभिः ॥५८॥

दक्षादिभ्यः पञ्चगुणादधमः संप्रकीर्तितः ।
गरुड उवाच ।
प्रवहश्चेति संज्ञां स किमर्थं प्राप तद्वद ॥५९॥

अर्थः कश्चास्ति तन्नाम्नः प्रतीतस्तं वदस्व मे ।
गरुडेनैवमुक्तस्तु भगवान्देवकीसुतः ।
उवाच परमप्रीतः संस्तूय गरुडं हरिः ॥६०॥

कृष्ण उवाच ।
प्रहर्षेण हरेस्तुल्यान्सर्वदा वहते यतः ।
अतः प्रवहनामासौ कीर्तितः पक्षिसत्तम ॥६१॥

सर्वोत्तमो विष्णुरेवास्ति नाम्ना ब्रह्मादयस्तदधीनाः सदापि ।
मयोक्तमेतत्तु सत्यं न मिथ्या गृह्णामि हस्तेनोरगं कोपयुक्तम् ॥६२॥

सर्वं नु सत्यं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतुह्यहीन्द्रः ।
एवं ब्रुवन्नुरगं कोपयुक्तं समग्रहीन्नादशत्सोप्युरङ्गः ॥६३॥

एतस्य संधारणादेव वीन्द्र स वायुपुत्रः प्रवहेत्याप संज्ञाम् ।
यो वा लोके विष्णुमूर्तिं विहाय दैत्यस्वरूपा रेणुकाद्याः कुदेवाः ॥६४॥

तेषां तथा मत्पितॄणां च पूजा व्यर्था सत्यं सत्यमेतद्ब्रवीमि ।
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥६५॥

पित्र्यं नयामि प्रविहायैव ये तु पित्रुद्देशात्केवलं यः करोति ।
स पापात्मा नरकान्वै प्रयातीत्येतद्वाक्यं सत्यमेतद्ब्रवीमि ॥६६॥

न श्रीः स्वतन्त्रा नापि विधिः स्वतन्त्रो न वायुदेवो नापि शिवः स्वतन्त्रः ।
तदन्ये नो गौरिपुलोम जाद्याः किं वक्तव्यं नात्र लोके स्वतन्त्रः ॥६७॥

ब्रवीमि सत्यं पुरुषो विष्णुरेव सत्यं सत्य भुजमुद्धृत्य सत्यम् ।
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्र ॥६८॥

जीवश्च सत्यः परमात्मा च सत्यस्तयोर्भेदः सत्ये ए तत्सदापि ।
जडश्चसत्यो जीवजडयोश्च भेदो भेदः सत्यः किं च जडैशयोर्भिदा ॥६९॥

भेदः सत्यः सर्वजीवेषु नित्यं सत्या जडानां च भेदा सदापि ।
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ दशतु मां ह्यहीन्द्रः ॥७०॥

एवं ब्रुवन्नुरगं कोपयुक्तं समग्रहीन्नादशत्सोप्युरङ्गः ।
एतस्य संधारणादेववीद्रे सा वायुपुत्रः प्रवहेत्याप संज्ञाम् ॥७१॥

द्वयं स्वरूपं प्रविदित्वैव पूर्वं त्वं स्वीकुरुष्व द्वयमेव नित्यम् ।
स्नानादिकं च प्रकरोति नित्यं पापी स आत्मा नैव मोक्षं प्रयाति ॥७२॥

तस्माद्द्वयं प्रविचार्यैव नित्यं सुखी भवेन्नात्र विचार्यमस्ति ।
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥७३॥

गरुड उवाच ।
किं तद्द्वयं देवदेवेश किं वा तत्कारणं कीदृशं मे वदस्व ।
द्वयोस्त्यागं कीदृशं मे वदस्व त्यागात्सुखं कीदृशं मे वदस्व ॥७४॥

श्रीकृष्ण उवाच ।
द्वयं चाहुस्त्विन्द्रिये द्वे बलिष्ठे देहे ह्यस्मिञ्श्रोत्रनेत्रे सुसृष्टे ।
अवान्तरे श्रोत्रनेत्रे खगेन्द्र द्वयं चाहुस्तत्स्वरूपं च वक्ष्ये ॥७५॥

श्रोत्रस्वभावो लोक वार्ताश्रुतौ च ह्यतीव मोदस्त्वादरास्वादनेन ।
हरेर्वार्ताश्रवणे दुः खजालं श्रोत्रस्वभावो जडता दमश्च ॥७६॥

नेत्रस्वभावो दर्शने स्त्रीनराणां ह्यत्यादरान्नास्ति निद्रादिकं च ।
हरेर्भक्तानां दर्शने दुः खरूपो विष्णोः पूजादर्शने दुः खजालम् ॥७७॥

तयोः स्वरूपं प्रविदित्वैव पूर्वं पुनः पुनः स्वीकरोत्येव मूढः ।
शिश्रं मौर्ख्याच्चैव कुत्रापि योनौ प्रवेशयेत्सर्वदा ह्यादरेण ॥७८॥

भयं च लज्जा नैव चास्ते वधूनां तथा नृणां वनितानां यतीनाम् ।
स्वसारं ते ह्यविदित्वा दिनेपि सुवाम यज्ञेन स्वाभावश्च वीन्द्र ॥७९॥

रसास्वभावो भक्षणे सर्वदापि ह्यनर्पितस्यान्नभक्ष्यस्य विष्णोः ।
तथो पहारस्य च तत्स्वभावः अभक्ष्याणां भक्षणे तत्स्वभावः ॥८०॥

अलेह्यलेहस्य च तत्स्वभावः पातुं त्वपेयस्य च तत्स्वभावः ।
द्वयोः स्वरूपं च विहाय मूढः पुनः पुनः स्वीकरोत्येव नित्यम् ॥८१॥

तस्य स्नानं व्यर्थमाहुश्च यस्मात्तस्मात्त्याज्यं न द्वयोः कार्यमेव ।
अभिप्रायं ह्येतमेवं खगेन्द्र जानीहि त्वं प्रहस्यैव नित्यम् ॥८२॥

भार्याद्वयं ह्यविदित्वा स्वरूपं स्वीकृत्य चैकां प्रविहायैव चैकाम् ।
स्नानादिकं कुरुते मूढबूद्धिः व्यर्थं चाहुर्मोक्षभोगौ च नैव ।
एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥८३॥

गरुड उवाच ।
भार्याद्वयं किं वद त्वं ममापि तयोः स्वरूपं किं वद त्वं मुरारे ।
तयोर्मध्ये ग्राह्यभार्यां वद त्वमग्राह्यभार्यां चापि सम्यग्वद त्वम् ॥८४॥

श्रीकृष्ण उवाच ।
बुद्धिः पत्नी सा द्विरूपा खगेन्द्र दुष्टा चैका त्वपरा सुष्ठुरूपा ।
तयोर्मध्ये दुष्टरूपा कनिष्ठा ज्येष्ठा तु या सुष्ठुबुद्धिस्वरूपा ॥८५॥

कनिष्ठया नष्टतां याति जीवः सुतिष्ठन्त्या याति योग्यां प्रतिष्ठाम् ।
कनिष्ठायाः शृणु वक्ष्ये स्वरूपं श्रुत्वा तस्यास्त्यागबुद्धिं कुरुष्व ॥८६॥

जीवं यं वै प्रेरयन्ती कनिष्ठा काम्यं धर्मं कुरुते सर्वदापि ।
क्व ब्राह्मणाः क्व च विष्णुर्महात्मा क्व वै कथा क्व च यज्ञाः क्वगावः ॥८७॥

क्व चाश्वत्थः क्व च स्नानं क्व शौचमेतत्सर्वं नाम नाशं करोति ।
मूढं पतिं रेणुकां पूजयस्व मायादेव्या दीपदानं कुरुष्व ॥८८॥

सुभैरवादीन् भज मूढ त्वमन्ध हारिद्रचूर्णन्धारयेः सर्वदापि ।
ज्येष्ठाष्टम्यां ज्येष्ठदेवीं भजस्व भक्त्या सूत्रं गलबन्धं कुरुष्व ॥८९॥

मरिगन्धाष्टम्यां मरिगन्धं भजस्व तथा सूत्रं स्वगले धारयस्व ।
दीपस्तंभं सुदिने पूजयस्व तत्सूत्रमेव स्वगले धारयस्व ॥९०॥

महालक्ष्मीं चाद्यलक्ष्मीं च सम्यक्पूजां कुरु त्वं हि भक्त्याथ जीव ।
लक्ष्मीसूत्रं स्वागले धारयस्व महालक्ष्मीवान् भवसीत्युत्तरत्र ॥९१॥

विहाय मौञ्जीदिवसे भाग्यकामः सुगुग्गुलान्धारयस्वातिभक्त्या ।
सुवासिनीः पूजयस्वाशु भक्त्या गन्धैः पुष्पैर्धूपदीपैः प्रतोष्य ॥९२॥

वरार्तिक्यं कांस्यपात्रे निधाय कुर्वार्तिक्यं देवतादेवतानाम् ।
पिचुमन्दपत्राणि वितत्य भूमौ नमस्व त्वं क्षम्यतां चेति चोक्त्वा ॥९३॥

महादेवीं पूजयस्वाद्य भक्त्या सद्वैष्णवानां मा ददस्वाप्यथान्नम् ।
सद्वैष्णवानां यदि वान्नं ददासि भाग्यं च ते पश्यतो नाशमेति ॥९४॥

स्ववामहस्ते वेणुपात्रे निधाय दीपं धृत्वा सव्यहस्ते पते त्वम् ।
उत्तिष्ठ भोः पञ्चगृहेषु भिक्षां कुरुष्व सम्यक्प्रविहायैव लज्जाम् ॥९५॥

आदौ गृहे षड्रसान्नं च कुत्वा जगद्गोप्यं भोजनं त्वं कुरुष्व ।
तच्छेषान्नं भोजयित्वा पते त्वं तासां च रे शरणं त्वं कुरुष्व ॥९६॥

तासं हस्तं पुस्तके स्तापयित्वा त्राहित्येवं तन्मुखैर्वाचयस्व ।
त्वं खड्गदेवं पूजयस्वाद्यभर्तस्तत्सेवकान्पूजयस्वाद्य सम्यक् ॥९७॥

तैः सार्धं त्वं श्वानशब्दं कुरुष्व हरिद्राचूर्णंसर्वदा त्वं दधस्व ।
कुरुष्व त्वं भीमसेनस्य पूजां पञ्चामृतैः षोडशभिश्चोपचारैः ॥९८॥

तत्कौपीनं रौप्यजं कारयित्वा समर्पयित्वा दीपमालां कुरुष्व ।
तद्दासवर्यान् भोजयस्वाद्य भक्त्या गर्जस्व त्वं भीमभीमेति सुष्ठु ॥९९॥

तद्दासवर्यान्मोदयस्व स्ववस्त्रैर्मद्यैर्मांसद्रव्यजालेन नित्यम् ।
महादेवं पूजयस्वाद्य सम्यग्महारुद्रैरतिरुद्रैश्च सम्यक् ॥१००॥

हरेत्युक्त्वा जङ्गमान्पूजयस्वशैवागमे निपुणाञ्छूद्रजातान् ।
शाकंभरीं विविसः सर्वशाकान्सुपाचयित्वा च गृहे गृहे च ॥१०१॥

ददस्व भक्त्या परमादरेण स्वलङ्कृत्य प्रास्तुवंस्तद्गुणांश्च ।
कुलादेवं पूजयस्वाद्य भक्त्या त्वं दृग्भ्यां वै तद्दिने शंभुबुद्ध्या ॥१०२॥

तद्भक्तवर्यान्पूजयस्वाद्य सम्यक्तत्पादमूले वन्दनं त्वं कुरुष्व ।
सुपञ्चम्यां मृन्मयीं शेषमूर्तिं पूजां कुरुष्व क्षीरलाजादिकैश्च ॥१०३॥

सुनागपाशं हि गले च बद्ध्वा तच्छेषान्नं भोजयेर्भोः पुनस्त्वम् ।
दिने चतुर्थे भोज यस्वाद्य भक्त्या नैवेद्यान्नं भोजयस्वाद्य सुष्ठु ॥१०४॥

इत्यादिकं प्रेरयित्वा पतिं सा जीवेन नष्टं प्रिकरोत्येव नित्यम् ।
तस्याः संगाज्जीवरूपः पतिस्त्वां सम्यग्दष्टामिहलोके परत्र ॥१०५॥

तस्याः संगं सुविदूरं विसृज्यचेष्ट्वा समग्रं कुरु सर्वदा त्वम् ।
सुबुद्धिरूपा त्वीरयन्ती जगाद भजस्व विष्णुं परमादरेण ॥१०६॥

हरिं विनान्यं न भजस्व नित्यं सा रेणुका त्वां तु न पालयिष्यति ।
अदृष्टनामा हरिरिवे हि नित्यं फलप्रदो यदि न स्यात्खगेन्द्र ॥१०७॥

जुगुप्सितां श्रुत्यनुक्तां च देवीं पतिद्रुहां सर्वदा सेवयित्वा ।
तस्याः प्रसादात्कुष्ठभगन्दराद्यैर्भुक्त्वा दुः खं संयमिनीं प्रयाहि ॥१०८॥

तदा कुदवी कुत्र गता वदस्वमे ह्यतः पते त्वं न भजस्व देवीम् ।
पते भज त्वं ब्राह्मणान्वैष्णवांश्च संसारदुः खात्तारन्सुष्ठुरूपान् ॥१०९॥

सेवादिकं प्रवीहायैव स्वच्छं मायादेव्या भजनात्किं वदस्व ।
ज्येष्ठाष्टम्यां ज्येष्ठदेवीं ह्यलक्ष्मीं लक्ष्मीति बुद्ध्या पूजयित्वा च सम्यक् ॥११०॥

तस्याः सूत्रं गलबद्धं च कृत्वा नानादुः खं ह्यनुभूयाः पते त्वम् ।
यदा पते यमादूतैश्च पाशैर्बद्ध्वा च सम्यक्ताड्यमानैः कशाभिः ॥१११॥

तदा ह्यलक्ष्मीः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व ।
पते भज त्वं सर्वदा वायुतत्त्वं न चाश्रयेस्त्वं सूक्ष्मस्कन्दं च मूढ ॥११२॥

तद्वत्तं त्वं नवनीतं च भक्त्या तदुच्छिष्टं भक्षयित्वा पते हि ।
तस्याश्च सूत्रं गलबद्धं च कृत्वा इहैव दुः खान्यनुभूयाः पते त्वम् ॥११३॥

यदा पते यमदूतैश्च पाशैर्बद्ध्वा च सम्यक्ताड्यमानः कशाभिः ।
तदा स्कन्दः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व ॥११४॥

दीपस्तंभं दापयित्वा पते त्वं सूत्रं च बद्ध्वा स्वगले च भक्त्या ।
तदा बद्ध्वा यमदूतैश्च पाशैर्दीपस्तंभैस्ताड्यमानस्तु सम्यक् ॥११५॥

दीपस्तंभः कुत्र पलायितोभूदतो मूलं विष्णुपादं भजस्व ।
लक्ष्मीदिने पूजयित्वा च लक्ष्मीं सूत्रं तस्याः स्वगले धारय त्वम् ॥११६॥

यदा पते यमदूतैश्च पाशैर्बध्वा सम्यक्ताड्यमानः कशाभिः ।
तदा लक्ष्मीः कुत्र पलायतेऽसावतो मूलं विष्णुपादं भजस्व ॥११७॥

विवाहमैञ्जीदिवसे मूढबुद्धे जुगुसितान्धारयित्वा सुभक्त्या ।
वरारार्तिकं कांस्यपात्रे निधाय कृत्वार्तिक्यं उदौदैति शब्दम् ॥११८॥

तथैव दष्ट्वा पिचुमन्दस्य पत्रं सुनर्तयित्वा परमादरेण ।
यदा तदा यमदूतैश्च पाशैर्बद्ध्वाबद्ध्वा ताड्यमानश्च सम्यक् ॥११९॥

तव स्वामिन्कुलदेवो महात्मन्पलायितः कुत्र मे तद्वदस्व ।
स्वदेहानां पूजयित्वा च सम्यक्कण्ठाभरणैर्विधुराणां च केशैः ॥१२०॥

संतिष्ठमाने यमदूता बलिष्ठा संताड्यमाने मुसलैर्भिन्दिपालैः ।
यदा तदा कुत्र पलायिता सा केशैर्विहीना लंबकर्णं च कृत्वा ॥१२१॥

स्ववामहस्ते वेणुपात्रं निधाय दीपं धृत्वा सव्यहस्ते च मूढः ।
गृहेगृहे भैक्षचर्यां च कृत्वा संतिष्ठमाने स्वगृहं चैव देवी ॥१२२॥

यदा तदा यमदूतैश्च मूढ दीपैः सहस्रैर्दह्यमानश्च सम्यक् ।
निर्नासिका रेणुका मूढबुद्धे पलायिता कुत्र सा मे वदस्व ॥१२३॥

सदा मूढं खड्गदेवं च भक्त्या तं भक्तवत्पूजयित्वा च सम्यक् ।
तैः सार्धं त्वं श्वानवद्गर्जयित्वा संतिष्ठमाने स्वगृहे चैव नित्यम् ॥१२४॥

यदा तदा यमदूतैश्च सम्यक्संताड्यमानस्तत्र शब्दं प्रकुर्वन् ।
संतिष्ठमाने भक्तवर्यं विहाय तदा देवः कुत्र पलायितोभूत् ॥१२५॥

स पार्थक्याद्भीमसेनप्रतीकं पञ्चामृतैः पूजयित्वा च सम्यक् ।
सुव्यञ्जने चान्नकौपीनमेव दत्त्वा मूढस्तिष्ठमाने स्वगेहे ॥१२६॥

यदा तदा यमदूतैश्च सम्यक्संताड्यमाने यममार्गे च मूढः ।
भीमः स वै कुत्र पलायितोभूतो मूलं विष्णुपादं भजस्व ॥१२७॥

महादेवं पूजयित्वा च सम्यखरेत्युक्त्वा स्वगृहे विद्यमाने ।
यदा गृहं दह्यते वह्निना तु तदा हरः कुत्र पलायितोभूत् ॥१२८॥

शाकं भरीदिवसे सर्वमेव शाकंभरी सा च देवी महात्मन् ।
पलायिता कुत्र मे त्वं वदस्व कुलालदेवं पूजयित्वा च भक्त्या ॥१२९॥

कार्पासं वै तेन दत्तं गृहीत्वा संतिष्ठमाने यमदूतैश्च सम्यक् ।
संहन्यमानस्तीक्षणधारैः कुठारैः कुलालदेवं च सुदंष्ट्रनेत्रम् ।
विहाय वै कुत्र पलायितोभून्न ज्ञायतेऽन्वेषणाच्चापि केन ॥११३०॥

यदा पञ्चम्यां मृन्मयीं शेषमूर्तिं संपूज्य भक्त्या विद्यमाने स्वगेहे ।
तदा बद्ध्वा यमदूताश्च सम्यक्संनह्यमाने नागपाशैश्चबद्ध्वा ॥१३१॥

स्वभक्तवर्यं प्रविहाय नागः पलायितः कुत्र वै संवद त्वम् ।
दूर्वाङ्कुरैर्मोदकैः पूजयित्वा विनायकं पञ्चखाद्यैस्तथैव ॥१३२॥

संतिष्ठंमाने यमदूतैश्च सम्यक्संताड्यमाने तप्तदण्डैश्च मूढ ।
दन्तं विहायैव च विघ्नराजः पलायितः कुत्र मे तं वदत्वम् ॥१३३॥

विवाहकाले पिष्टदेवीं सुभक्त्या संपूजयित्वा विद्यमानो गृहे स्वे ।
यदा तदा यमदूतैश्च बद्ध्वा संपीड्यमानो यममार्गे स मूढः ॥१३४॥

विष्ठादेवी पीड्यमानं च भक्तं विहाय सा कुत्र पलायिताभूत् ।
विवाहकाले रजकस्य गेहं गत्वा सम्यक्प्रार्थयित्वा च मूढः ॥१३५॥

यस्तंभसूत्रं कलशे परीत्य पूजां कृत्वा विद्यमानो गृहे स्वे ।
यदा तदा यमदूतश्च सम्यक्तं स्तंभसूत्रं तस्य मुखे निधाय ॥१३६॥

संताड्यमाने संतभसूत्रस्थदेवी पलायिता कुत्र मे संवदस्व ।
विवाहकाले पूजयित्वा च सम्यक्चण्डालदेवीं भक्तवश्यां च तस्याः ॥१३७॥

तद्भक्तवर्यैः शूर्पमध्ये च तीरे संसेवयित्वा विद्यमानो गृहेस्वे ।
यदा तदा यमदूतैश्च बद्ध्वा संताड्यमानो यममार्गे महद्भिः ॥१३८॥

चूलेदवी क्व पलायिताभूत्सुमूढबुद्धे विष्णुपादं भजस्व ।
ज्वरादिभिः पीड्यमाने स्वपुत्रे गृहे स्थितं ब्रह्मदेवं च सम्यक् ॥१३९॥

धूर्पैर्दीपैर्भक्ष्यभोज्यैश्च पुष्पैः पूजां कृत्वा विद्यमानश्च गेहे ।
यदा तदा यमदूतैश्च बद्ध्वा संताड्यमाने वेणुपाशादिभिश्च ॥१४०॥

स ब्रह्मदेवः क्व पलायितोभूत्सुमूढबुद्धे विष्णुपादं भजस्व ।
सन्तानार्थं बृहतीं पूजयित्वा गलेन बद्ध्वा बृहतीं वै फलं च ॥१४१॥

संतिष्ठमाने यमदूतैश्च बद्ध्वा संताड्यमाने बृहतीकण्टकैश्च ।
तदा देवी बृहती मूढबुद्धे पलायिता कुत्र मे तद्वद त्वम् ॥१४२॥

भजस्व मूढ परदैवतं च नारायणं तारकं सर्वदुः खात् ।
सुक्षुद्रदेवेषु मतिं च मा कुरु न च शृणु त्वं फल्गुवाक्यं तथैव ॥१४३॥

सुक्षुद्रदेवान् भिन्दिपाले निधाय विसर्जयित्वा दूरदेशे महात्मन् ।
संधार्य त्वं स्वकुलाचारधर्मं संपातने नरकं हेतुभूतम् ॥१४४॥

पुनीहि गात्रं सर्वदा मूढबुद्धे मन्त्राष्टकैर्जन्मतीर्थे पवित्रे ।
हृदि स्थितांमारैर्व्यमुद्रां विहाय कृत्वाभूषां विष्णुमुद्राभिरग्र्याम् ॥१४५॥

सदा मूढो हरिवार्तां भजस्व ह्यायुर्गतं व्यर्थमेवं कुबुद्ध्या ।
सद्वैष्णवानां संगमो दुर्लभश्च क्षुब्धं ज्ञानं तारतम्यस्वरूपम् ॥१४६॥

हरिं गुरुं ह्यनुसृत्यैव सत्यं गतिं स्वकीयां तेन जानीहि मूढ ।
दग्ध्वा दुष्टां बुद्धिमेवं च मूढ सुबुद्धिरूपं मा भजस्वैव नित्यम् ॥१४७॥

मया सार्धं सद्गुरुं प्राप्य सम्यग्वैराग्यपूर्वं तत्त्वमात्रं विदित्वा ।
तेनैव मोक्षं प्राप्नुमो नार्जवैर्यत्तार्या विष्णोः संप्रसादाच्च लक्ष्म्याः ॥१४८॥

इत्याशयं मनसा सन्निधाय तथा चोक्तं भक्तवर्यो मदीयः ।
अतो भक्तः प्रवहेत्येव संज्ञामवाप वीन्द्र प्रकृतं तं शृणु त्वम् ॥१४९॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे तारतम्यनिरूपणद्वारा विष्णोरेवोपास्यत्वमित्यर्थनिरूपणं नामाष्टाविंशतमोध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP