ब्रह्मकाण्डः - अध्यायः ८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


क्रतोरनन्तरं जातो मित्रो (श्रो) नाम खगेश्वर ।
नारायणं जगद्योनिं स्तोतुं समुपचक्रमे ॥१॥

मित्र उवाच ।
नतोस्म्यज्ञस्त्वच्चरणारविन्दं भवच्छिदं स्वस्त्ययनं भवच्छिदे ।
वेद स्वयं भगवान्वासुदेवो नाहं नाग्निर्न त्रिदेवा मुनीन्द्राः ॥२॥

अथापरे भागवतप्रधाना यदा न जानीयुरथापरे कुतः ।
मां पाहि नित्यं परतोप्यधीश विश्वामित्रान्न्यून एवेति नित्यम् ।
अहं पर्जन्यार्द्विगुण एव नित्यमतो मम स्तवने नास्ति शक्तिः ॥३॥

एवं स्तुत्वा हरिं मित्रस्तूष्णीमास तदा खग ।
तदनन्तरजा तारा स्तोतुं समुपचक्रमे ॥४॥

तारोवाच
अनन्येन तु भावेन भक्तिं कुर्वन्ति ये दृढाम् ।
त्वत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥५॥

त्वदाश्रयां कथां श्रुत्वा (दृष्ट्वा) शृण्वन्ति कथयन्ति च ।
तथैते साधवो विष्णो सर्वसंगविवर्जिताः ॥६॥

तन्मध्ये पतितां पाहि सदा मित्रसमां प्रभो ।
तारानन्तरजः प्राह निरृतिश्च खगेश्वर ॥७॥

निरृतिरुवाच ।
योगेन त्वय्यर्पितया च भक्त्या संयान्ति लोकाः परमां गतिं च ।
आसेवया सर्वगुणाधिकानां ज्ञानेन वैराग्ययुतेनदवे ॥८॥

चित्तस्य निग्रहेणैव विष्णोर्यान्ति परं पदम् ।
अतो मां पाहि दयया सदा तारासमं प्रभो ।
तदनन्तरजा स्तोतुं प्रावही तं प्रचक्रमे ॥९॥

प्रवाह्युवाच ।
सुताः प्रसंगेन भवन्ति वीर्यात्तव प्रसादात्परमाः सम्पदश्च ।
या ह्युत्तमश्लोकरसायनाः कथास्तत्सेवनादास्त्वपवर्गवर्त्मनि ॥१०॥

भक्तिर्भवेत्सर्वदा देवदेव सदाप्यहं निरृतेः साम्यमेव ।
सहर्भाष्यकोमित्रः त्कयीतारः प्रकीर्तिताः ॥११॥

कोणाधिपो निरृतिश्च प्रावही प्रवहप्रिया ।
चत्वार एते पर्जन्यात्त्रिगुणाः परिकीर्तिताः ॥१२॥

तदनन्तरजान्वक्ष्ये ताञ्छृणु त्वं खगेश्वर ।
प्रवाहभार्यानन्तरजो विष्वक्सेनोथपार्षदः ।
वायुपुत्रो महाभागः हरिं स्तोतुं प्रचक्रमे ॥१३॥

विष्वक्सेन उवाच ।
भगवान्मोक्षदः कृष्णः पूर्णानन्दो सदायदि ।
यदि स्यात्परमा भक्तिर्ह्य परोक्षत्वसाधना ॥१४॥

तथा स्वगुरुमारभ्य ब्रह्मान्तेषु च साधुषु ।
तद्योग्यतानुसारेण भक्तिर्निष्कपटा यदि ॥१५॥

तुलस्यादिषु जीवेषु यदि स्यात्प्रीतिरण्डज ।
संस्मृतिश्च तदा नाशी भूयादेव न संशयः ॥१६॥

एवं स्तुत्त्वा महाभागो विष्वक्से नो महाप्रभो ।
तूष्णीं बभूव गरुड प्राञ्जलिर्नम्रकन्धरः ।
मित्रादहं न्यून एव नात्र कार्या विचारणा ॥१७॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे कृष्णगरुडसंवादे देवादिस्तुतितत्तत्तारतम्यनिरूपणं नाम अष्टमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP