संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित १२०१ - १२२०

शृङ्गारप्रवाहः - सुभाषित १२०१ - १२२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१४६. सन्ध्या

निशाकरकर—स्पर्शहर्षोन्मीलिततारका ।
अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥१२०१॥

युवराजस्य ।

दिक्कामिनीवदनकुङ्कुमपङ्कचर्चा
चकाङ्गनाहृदयदावदवानलार्चिः ।
सन्ध्या रराज गगनान्तरतोयराशि
बालप्रवालविटपाङ्कुरकन्दलश्रीः ॥१२०२॥

कस्यचित।

कौसुम्भवसरुचिरां सन्ध्यां परिणीय मन्दमनुयान्तीम् ।
वासालयमिव जलधिं रागी पुरतो रविर्विशति ॥१२०३॥

उमापतिधरस्य ।

आकृष्टश्चक्रवाकैर्नयनकलनया बन्धकीभिर्निरस्तो
नास्तं द्रागेति भानुर्निवसति नलिनीबोधनिद्रान्तराले ।
सन्ध्यादीपप्ररोहं बहुलतिलरसव्याप्तपत्रान्तरालं
वासागारे दिशन्ती हसति नववधूक्रोधदृष्टा भुजिष्या ॥१२०४॥

तस्यैव ।

अनुरागवती संध्या दिवसस्तत्पुरःसरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः ॥१२०५॥

कस्यचित। (Kउवल्. प्. १०८, स.क.आ. ३.४४, सा.द. उन्देर्१०.१२८)

१४७. अन्धकारः

अक्ष्णोर्मञ्जुलमञ्जनं चरणयोर्नीलाश्मजौ नूपुरा
वङ्गे नीलपटः स्फुटं मृगमदन्यासः कपोलस्थले ।
यत्प्रीत्या परिशीलितं परदृशां रोधाय तत्सांप्रतं
नेपथ्यस्य विधावपीदमसतीजातस्य जातं तमः ॥१२०६॥

वापीकस्य ।

उत्सारितो हसितदीधितिभिः कपोलाद्
एकावलीभिरवधूत इव स्तनेभ्यः ।
अङ्गेष्वलब्धपरिभोगसुखोऽन्धकारो
गृह्णाति केशरचनासु रुषेव नारीः ॥१२०७॥

गणपतेः । (सु.र. ८९२)

अद्रिष्वञ्जनपुञ्जकान्ति जलदप्रायं च मूले दिशां
ऊर्ध्वं नीलवितानकल्पभवनौ जम्बाललेपोपमम् ।
तीरे नीरनिधेस्तमालविटपिच्छायां च सायं शनैर्
उद्गच्छत्यभिसारिकाप्रियतमप्रेमानुकूलं तमः ॥१२०८॥

झञ्झानिलस्य ।

यत्र तत्र रतिसज्जबन्धकी
प्रीतये मदनशासनादिव ।
नीलकाण्डपटतामुपाययौ
सूचिभेद्यनिविडं निशातमः ॥१२०९॥

धोयीकस्य ।

उद्धूता धूमधारा विरहिजनमनोमाथिनो मन्मथाग्नेः
कस्तूरीपत्रमाला तिमिरततिरहो दिक्पुरन्ध्रीमुखानाम् ।
निर्वाणाङ्गारलेखा दिवसहुतभुजः संचरच्चञ्चरीक
श्रेणीयं भाति भास्वत्करलुलितनभःकन्दरेन्दीवरस्य ॥१२१०॥

गोवर्धनस्य ।

१४८. दीपः

वदनविधुसुधाभिषेकशीतान्
सपरिभावनयेव लोलमौलिः ।
त्वदधरमरुतो निपीय हास्यत्य्
अपि सहजक्षणभङ्गितां प्रदीपः ॥१२११॥

तैलपाटीयगाङ्गोकस्य ।

निर्वाणगोचरगतोऽपि मुहुर्निशायां
किं चेष्टितं तरुणयोः सुरतावसाने ।
इत्येवमाकलयितुं सकलं कलाविद्
उद्ग्रीविकामिव ददाति रतिप्रदीपः ॥१२१२॥

कस्यचित। (सु.र. ८५६)

बालां कृशाङ्गीं सुरतानभिज्ञां
गाढं नवोढामुपगूढवन्तम् ।
विलोक्य जामातरमेष दीपो
वातायते कम्पमुपैति भीतः ॥१२१३॥

कस्यचित। (सु.र. ८५७)

हनूमानिव दीपोऽयं दूरमुल्लासिताञ्जनः ।
किं च राम इवाभाति विनिर्धूतदशाननः ॥१२१४॥

कस्यचित।

अतिपीतां तमोराजीं तनीयान्वोढुमक्षमः ।
वमतीव शनैरेष प्रदीपः कज्जलच्छलात॥१२१५॥

कस्यचित। (सु.र. ८५५)

१४९. चन्द्रोदयः

अयमुदयति चन्द्रश्चन्द्रिकाधौतविश्वः
परिणतविमलिम्नि व्योम्नि कर्पूरगौरः ।
ऋजुरजतशलाकास्पर्धिभिर्यस्य पादैर्
जगदमलमृणालीपञ्जरस्थं विभाति ॥१२१६॥

मधोः ।

यस्त्रैलोक्यजितः स्मरस्य किमपि क्रीडातडागं महद्
यश्चाभोगभृतो भुवः प्रकटिताकारार्पणो दर्पणः ।
सोऽयं सुन्दरि मन्दराद्रिमथितक्षीरोदसारोच्चयश्
चन्द्रः कुङ्कुमपङ्कपिण्डलडहच्छायः समुद्गच्छति ॥१२१७॥

राजशेखरस्य ।

असावेकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन्
कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः ।
पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां
कटाक्षेभ्यो बिभ्यन्निभृत इव चन्द्रोऽभ्युदयते ॥१२१८॥

तस्यैव । (सु.र. ९०९)

देवः प्राचीमिदानीमयमुपचिनुते पञ्चबाणस्य सोऽयं
बिभ्राणः शाणलीलाममृतरुचिरिमां लाक्षिकीभिः प्रभाभिः ।
किं चामुष्य प्रसङ्गान्निशितशरशिखाविस्फुरद्भिः स्फुलिङ्गैः
संध्यारागच्छलेन च्छुरितमिव तटव्योमचक्रं चकास्ति ॥१२१९॥

हरेः ।

आशाः संतमसोपलेपमलिनाः पीयूषगौरैः करैर्
आलिम्पन्नयमुद्गतैर्दिवमिमां कर्पूरपूरं सृजन।
चन्द्रश्चन्द्रशिलैककुट्टिममयं क्षोणीतलं कल्पयन्
पश्योद्गच्छति पाकपाण्डुरशरच्छायोपमेयच्छविः ॥१२२०॥

अनङ्गस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP