संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ९| सूक्तं १०६ मण्डल ९ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ सूक्तं १०४ सूक्तं १०५ सूक्तं १०६ सूक्तं १०७ सूक्तं १०८ सूक्तं १०९ सूक्तं ११० सूक्तं १११ सूक्तं ११२ सूक्तं ११३ सूक्तं ११४ मण्डल ९ - सूक्तं १०६ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं १०६ Translation - भाषांतर इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।श्रुष्टी जातास इन्दवः स्वर्विदः ॥१॥अयं भराय सानसिरिन्द्राय पवते सुतः ।सोमो जैत्रस्य चेतति यथा विदे ॥२॥अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णीत सानसिम् ।वज्रं च वृषणं भरत्समप्सुजित् ॥३॥प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव ।द्युमन्तं शुष्ममा भरा स्वर्विदम् ॥४॥इन्द्राय वृषणं मदं पवस्व विश्वदर्शतः ।सहस्रयामा पथिकृद्विचक्षणः ॥५॥अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः ।सहस्रं याहि पथिभिः कनिक्रदत् ॥६॥पवस्व देववीतय इन्दो धाराभिरोजसा ।आ कलशं मधुमान्सोम नः सदः ॥७॥तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः ।त्वां देवासो अमृताय कं पपुः ॥८॥आ नः सुतास इन्दवः पुनाना धावता रयिम् ।वृष्टिद्यावो रीत्यापः स्वर्विदः ॥९॥सोमः पुनान ऊर्मिणाव्यो वारं वि धावति ।अग्रे वाचः पवमानः कनिक्रदत् ॥१०॥धीभिर्हिन्वन्ति वाजिनं वने क्रीळन्तमत्यविम् ।अभि त्रिपृष्ठं मतयः समस्वरन् ॥११॥असर्जि कलशाँ अभि मीळ्हे सप्तिर्न वाजयुः ।पुनानो वाचं जनयन्नसिष्यदत् ॥१२॥पवते हर्यतो हरिरति ह्वरांसि रंह्या ।अभ्यर्षन्स्तोतृभ्यो वीरवद्यशः ॥१३॥अया पवस्व देवयुर्मधोर्धारा असृक्षत ।रेभन्पवित्रं पर्येषि विश्वतः ॥१४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP