संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ९| सूक्तं १०० मण्डल ९ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ सूक्तं १०४ सूक्तं १०५ सूक्तं १०६ सूक्तं १०७ सूक्तं १०८ सूक्तं १०९ सूक्तं ११० सूक्तं १११ सूक्तं ११२ सूक्तं ११३ सूक्तं ११४ मण्डल ९ - सूक्तं १०० ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं १०० Translation - भाषांतर अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् ।वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥१॥पुनान इन्दवा भर सोम द्विबर्हसं रयिम् ।त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥२॥त्वं धियं मनोयुजं सृजा वृष्टिं न तन्यतुः ।त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥३॥परि ते जिग्युषो यथा धारा सुतस्य धावति ।रंहमाणा व्यव्ययं वारं वाजीव सानसिः ॥४॥क्रत्वे दक्षाय नः कवे पवस्व सोम धारया ।इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥५॥पवस्व वाजसातमः पवित्रे धारया सुतः ।इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥६॥त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुहः ।वत्सं जातं न धेनवः पवमान विधर्मणि ॥७॥पवमान महि श्रवश्चित्रेभिर्यासि रश्मिभिः ।शर्धन्तमांसि जिघ्नसे विश्वानि दाशुषो गृहे ॥८॥त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।प्रति द्रापिममुञ्चथाः पवमान महित्वना ॥९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP