संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ५| सूक्तं २५ मण्डल ५ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ मण्डल ५ - सूक्तं २५ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं २५ Translation - भाषांतर अच्छा वो अग्निमवसे देवं गासि स नो वसुः ।रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः ॥१॥स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे ।होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम् ॥२॥स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या ।अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य ॥३॥अग्निर्देवेषु राजत्यग्निर्मर्तेष्वाविशन् ।अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत ॥४॥अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम् ।अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे ॥५॥अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः ।अग्निरत्यं रघुष्यदं जेतारमपराजितम् ॥६॥यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो ।महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥७॥तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् ।उतो ते तन्यतुर्यथा स्वानो अर्त त्मना दिवः ॥८॥एवाँ अग्निं वसूयवः सहसानं ववन्दिम ।स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः ॥९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP