संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्| अध्याय ६५ बृहत्पाराशरहोराशास्त्रम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ बृहत्पाराशरहोराशास्त्रम् - अध्याय ६५ `बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय. Tags : astrologyjyotishaparasharज्योतिषपाराशरहोराशास्त्र कालचक्रनवांशदशाफलाध्यायः Translation - भाषांतर मेषे तु रक्तजा पीडा वृषभे धान्यवर्द्धनम् ।मिथुने ज्ञानवृद्धिश्च कर्के धनपतिर्भवेत् ॥१॥सिंहभे शत्रुबाधा स्यात् कन्यायां स्त्रीजनात् सुखम् ।तुलभे राजमन्त्रित्वं वृश्चिके मृत्युतो भयम् ॥२॥अर्थलाभो भवेच्चापे मेषस्य नवभागके ।फलमेवं विजानीयं दशाकाले द्विजोत्तम ॥३॥मकरे पापकर्माणि कुम्भे वाणिज्यतो धनम् ।मीने सर्वार्थसिद्धिश्च वृश्चिके वह्नितो भयम् ॥४॥तुलभे राजपूजा च कन्यायां शत्रुतो भयम् ।कर्के पत्नीजने कष्टं सिंहभे नेत्रपीडनम् ॥५॥मिथुने विषतो भीतिर्वृषस्य नवमांशके ।वृषभे धनलाभः स्थान्मेषे तु ज्वरसंभवः ॥६॥मीने च मातुलप्रीतिः कुम्भे शत्रुप्रवर्धनम् ।मकरे चोरतो भीतिश्चापे विद्याविवर्धनम् ॥७॥मेषे तु शस्त्रसंघातो वृषे तु कलहो भवेत् ।मिथुने सुखमाप्नोति मिथुनांशे फलं त्विदम् ॥८॥कर्कटे सुखमाप्नोति सिंहे भूपालतो भयम् ।कन्यायां बन्धुतः सौख्यं तुलभे कीर्तिमाप्नुयात् ॥९॥वृश्चिके च पितुः कष्टं चापे ज्ञानधनागमः ।मकरे त्वयशो लोके कुम्भे वाणिज्यतः क्षतिः ॥१०॥मीने सुखमाप्नोति कर्कांशे फलमीदृशम् ।वृश्चिके कलहः पीडा तुलभे सुखसम्पदः ॥११॥कन्यायां धनधान्यानि कर्के पशुगणाद् भयम् ।सिंहे सुखं च दुःखं च मिथुने शत्रुवर्धनम् ॥१२॥वृषे च सुखसम्पत्तिः मेषे कष्टमवाप्नुयात् ।मीने तु दीर्घयात्रा स्यात् सिंहांशे फलमीदृशम् ॥१३॥कुम्भभे धनलाभः स्यान्मकरेऽपि धनागमः ।चापे भ्रातृजनात् सौख्यं मेषे मातृसुखं वदेत् ॥१४॥वृषभे पुत्रसौख्यं च मिथुने शत्रुतो भयम् ।कर्के दारजनैः प्रीतिः सिंहे व्याधिविवर्धनम् ॥१५॥कन्यायां च सुतोत्पत्तिः कन्यांशे फलमीदृशम् ।तुलभे धनसम्पत्तिर्वृश्चिके भ्रातृतः सुखम् ॥१६॥पितृवर्गसुखं चापे मातृकष्टं मृगे वदेत् ।कुम्भे वाणिज्यतो लाभं मीने च सुखसम्पदम् ॥१७॥वृश्चिके च स्त्रीयाः पीडा तुले च जलतो भयम् ।कन्यायां सुखसम्पत्तिस्तुलांशे फलमीदृशम् ॥१८॥कर्कभे धनहानिः स्यात् सिंहे भूपालतो भयम् ।मिथुने भूमिलाभश्च वृशभे धनसम्पदः ॥१९॥मेषे तु रक्तजा पीडा मीने च सुखमादिशेत् ।कुम्भे वाणिज्यतो लाभो मकरे च धनक्षितः ॥२०॥चापे च सुखसम्पत्तिर्वृश्चिकांशे फलं त्विदम् ।मेषे च धनलाभः स्यात् वृषे भूमिविवर्द्धनम् ॥२१॥मिथुने सर्वसिद्धिः स्यात् कर्कभे सुखसम्पदः ।सिंहे सर्वसुखोत्पत्तिः कन्यायां कलहागमः ॥२२॥तुले वाण्ज्यतो लाभो वृश्चिके रोगजं भयम् ।चापे पुत्रसुखं वाच्यं धनुरंशे फलं त्विदम् ॥२३॥मकरे पुत्रलाभः स्यात् कुम्भे धनविवर्धनम् ।मीने कल्याणमाप्नोति वृश्चिके पशुतो भयम् ॥२४॥तुलभे त्वर्थलाभः स्यात् कन्यायां शत्रुतो भयम् ।कर्कटे श्रियमाप्नोति सिंहे शत्रु जनाद् भयम् ॥२५॥मिथुने विषतो भीतिर्मृगांशे फलमीदृशम् ।वृशभे धनसम्पत्तिर्मेषे नेत्ररुजो भयम् ॥२६॥मीनभे दीर्घयात्रा स्यात् कुम्भे धनविवर्धनम् ।मकरे सर्वसिद्धिः स्याच्चापे ज्ञानविवर्धनम् ॥२७॥मेषे सौख्यविनाशः स्यात् वृषभे मरणं भवेत् ।मिथुने सुखसम्पत्तिः कुम्भांशे फलमीदृशम् ॥२८॥कर्कटे धनवृद्धिः स्यात् सिंहे राजाश्रयं वदेत् ।कन्यायां धनधान्यानि तुले वाणिज्यतो धनम् ॥२९॥वृश्चिके ज्वरजा पीडा चापे ज्ञानसुखोदयः ।मकरे स्त्रीविरोधः स्यात् कुम्भे च जलतो भयम् ॥३०॥मीने तु सर्वसौभाग्यं मीनांशे फलमीदृशम् ।दशाद्यंशक्रमेणैव ज्ञात्वा सर्वफलं वदेत् ॥३१॥क्रूरग्रहदशाकाले शान्तिं कुर्याद् विधानतः ।ततः शुभमवाप्नोति तद्दशायां न संशयः ॥३२॥ N/A References : N/A Last Updated : July 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP