संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ६५

बृहत्पाराशरहोराशास्त्रम् - अध्याय ६५

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


मेषे तु रक्तजा पीडा वृषभे धान्यवर्द्धनम् ।
मिथुने ज्ञानवृद्धिश्च कर्के धनपतिर्भवेत् ॥१॥
सिंहभे शत्रुबाधा स्यात् कन्यायां स्त्रीजनात् सुखम् ।
तुलभे राजमन्त्रित्वं वृश्चिके मृत्युतो भयम् ॥२॥
अर्थलाभो भवेच्चापे मेषस्य नवभागके ।
फलमेवं विजानीयं दशाकाले द्विजोत्तम ॥३॥
मकरे पापकर्माणि कुम्भे वाणिज्यतो धनम् ।
मीने सर्वार्थसिद्धिश्च वृश्चिके वह्नितो भयम् ॥४॥
तुलभे राजपूजा च कन्यायां शत्रुतो भयम् ।
कर्के पत्नीजने कष्टं सिंहभे नेत्रपीडनम् ॥५॥
मिथुने विषतो भीतिर्वृषस्य नवमांशके ।
वृषभे धनलाभः स्थान्मेषे तु ज्वरसंभवः ॥६॥
मीने च मातुलप्रीतिः कुम्भे शत्रुप्रवर्धनम् ।
मकरे चोरतो भीतिश्चापे विद्याविवर्धनम् ॥७॥
मेषे तु शस्त्रसंघातो वृषे तु कलहो भवेत् ।
मिथुने सुखमाप्नोति मिथुनांशे फलं त्विदम् ॥८॥
कर्कटे सुखमाप्नोति सिंहे भूपालतो भयम् ।
कन्यायां बन्धुतः सौख्यं तुलभे कीर्तिमाप्नुयात् ॥९॥
वृश्चिके च पितुः कष्टं चापे ज्ञानधनागमः ।
मकरे त्वयशो लोके कुम्भे वाणिज्यतः क्षतिः ॥१०॥
मीने सुखमाप्नोति कर्कांशे फलमीदृशम् ।
वृश्चिके कलहः पीडा तुलभे सुखसम्पदः ॥११॥
कन्यायां धनधान्यानि कर्के पशुगणाद् भयम् ।
सिंहे सुखं च दुःखं च मिथुने शत्रुवर्धनम् ॥१२॥
वृषे च सुखसम्पत्तिः मेषे कष्टमवाप्नुयात् ।
मीने तु दीर्घयात्रा स्यात् सिंहांशे फलमीदृशम् ॥१३॥
कुम्भभे धनलाभः स्यान्मकरेऽपि धनागमः ।
चापे भ्रातृजनात् सौख्यं मेषे मातृसुखं वदेत् ॥१४॥
वृषभे पुत्रसौख्यं च मिथुने शत्रुतो भयम् ।
कर्के दारजनैः प्रीतिः सिंहे व्याधिविवर्धनम् ॥१५॥
कन्यायां च सुतोत्पत्तिः कन्यांशे फलमीदृशम् ।
तुलभे धनसम्पत्तिर्वृश्चिके भ्रातृतः सुखम् ॥१६॥
पितृवर्गसुखं चापे मातृकष्टं मृगे वदेत् ।
कुम्भे वाणिज्यतो लाभं मीने च सुखसम्पदम् ॥१७॥
वृश्चिके च स्त्रीयाः पीडा तुले च जलतो भयम् ।
कन्यायां सुखसम्पत्तिस्तुलांशे फलमीदृशम् ॥१८॥
कर्कभे धनहानिः स्यात् सिंहे भूपालतो भयम् ।
मिथुने भूमिलाभश्च वृशभे धनसम्पदः ॥१९॥
मेषे तु रक्तजा पीडा मीने च सुखमादिशेत् ।
कुम्भे वाणिज्यतो लाभो मकरे च धनक्षितः ॥२०॥
चापे च सुखसम्पत्तिर्वृश्चिकांशे फलं त्विदम् ।
मेषे च धनलाभः स्यात् वृषे भूमिविवर्द्धनम् ॥२१॥
मिथुने सर्वसिद्धिः स्यात् कर्कभे सुखसम्पदः ।
सिंहे सर्वसुखोत्पत्तिः कन्यायां कलहागमः ॥२२॥
तुले वाण्ज्यतो लाभो वृश्चिके रोगजं भयम् ।
चापे पुत्रसुखं वाच्यं धनुरंशे फलं त्विदम् ॥२३॥
मकरे पुत्रलाभः स्यात् कुम्भे धनविवर्धनम् ।
मीने कल्याणमाप्नोति वृश्चिके पशुतो भयम् ॥२४॥
तुलभे त्वर्थलाभः स्यात् कन्यायां शत्रुतो भयम् ।
कर्कटे श्रियमाप्नोति सिंहे शत्रु जनाद् भयम् ॥२५॥
मिथुने विषतो भीतिर्मृगांशे फलमीदृशम् ।
वृशभे धनसम्पत्तिर्मेषे नेत्ररुजो भयम् ॥२६॥
मीनभे दीर्घयात्रा स्यात् कुम्भे धनविवर्धनम् ।
मकरे सर्वसिद्धिः स्याच्चापे ज्ञानविवर्धनम् ॥२७॥
मेषे सौख्यविनाशः स्यात् वृषभे मरणं भवेत् ।
मिथुने सुखसम्पत्तिः कुम्भांशे फलमीदृशम् ॥२८॥
कर्कटे धनवृद्धिः स्यात् सिंहे राजाश्रयं वदेत् ।
कन्यायां धनधान्यानि तुले वाणिज्यतो धनम् ॥२९॥
वृश्चिके ज्वरजा पीडा चापे ज्ञानसुखोदयः ।
मकरे स्त्रीविरोधः स्यात् कुम्भे च जलतो भयम् ॥३०॥
मीने तु सर्वसौभाग्यं मीनांशे फलमीदृशम् ।
दशाद्यंशक्रमेणैव ज्ञात्वा सर्वफलं वदेत् ॥३१॥
क्रूरग्रहदशाकाले शान्तिं कुर्याद् विधानतः ।
ततः शुभमवाप्नोति तद्दशायां न संशयः ॥३२॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP