संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ३६

बृहत्पाराशरहोराशास्त्रम् - अध्याय ३६

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


लग्ने शुभयुते योगः शुभः पापयुतेऽशुभः ।
व्ययस्वगैः शुभैः पापैः क्रमाद्योगौ शुभाऽशुभौ ॥१॥
शुभयोगोद्भवो वाग्मी रूपशीलगुणवन्वितः ।
पापयोगोद्भवः कामी पापकर्मा परार्थयुक् ॥२॥
केन्द्रे देवगुरौ लग्नाच्चन्द्राद्वा शुभदृग्युते ।
नीचास्तारिगृहैर्हीने योगोऽयं गजकेसरी ॥३॥
गजकेसरीसञ्जातस्तेजस्वी धनवान् भवेत् ।
मेधावी गुणसम्पन्नो राजप्रियकरो नरः ॥४॥
दशमेऽङ्गात्तथा चन्द्रात् केवलैश्च शुभैर्युते ।
स योगोऽमलकीत्र्त्याख्यः कीर्तिराचन्द्रतारकी ॥५॥
राजपूज्ये महाभोगी दाता बन्धुजनप्रियः ।
परोपकारी धर्मात्मा गुणढ्योऽमलकीर्तिजः ॥६॥
सप्तमे चाऽष्टमे शुद्धे शुभग्रहयुतेऽथवा ।
केन्द्रेषु शुभयुक्तेषु योगः पर्वतसंज्ञकः ॥७॥
भाग्यवान् पर्वतोत्पन्नः वाग्मी दाता च शास्त्रवित् ।
हास्यप्रियो यशस्वी च तेजस्वी पुरनायकः ॥८॥
सुखेशेज्यौ मिथः केन्द्रगतौ बलिनि लग्नपे ।
काहलो वा स्वभोच्चस्थे सुखेशे कर्मपान्विते ॥९॥
ओजस्वी साहसी धूर्तश्चतुरङ्गबलान्वितः ।
यत्किञ्चिद् ग्रामनाथश्च काहले जायते नरः ॥१०॥
लग्नेशे तुङ्गगे केन्द्रे गुरुदृष्टे तु चामरः ।
शुभद्वये विलग्ने वा नवमे दशमे मदे ॥११॥
राजा वा राजपुज्यो वा चिरजीवी च पण्डितः ।
वाग्मी सर्वकलाविद् वा चामरे जायते जनः ॥१२॥
सवले लग्नपे पुत्रषष्ठपौ केन्द्रगौ मिथः ।
शंखो वा लग्नकर्मेशौ चरे बलिनि भाग्यपे ॥१३॥
धनस्त्रीपुत्रसंयुक्तो दयालुः पुण्यवान् सुधीः ।
पुण्यकर्मा चिरञ्जीवी शंखयोगोद्भवो नरः ॥१४॥
सबले भाग्यपे भेरी खगैः स्वान्त्योदयास्तगैः ।
सबले भाग्यपे वाऽसौ केन्द्रे शुक्रेज्यलग्नपैः ॥१५॥
धनस्त्रीपुत्रसंयुक्तो भूपः कीर्तिगुणान्वितः ।
आचारवान् सुखी भोगी भेरीयोगे जनो भवेत् ॥१६॥
सबले लग्नपे खेटाः केन्द्रे कोणे स्वभोच्चगाः ।
मृगङ्गयोगो जातोऽत्र भूपो वा तत्समः सुखी ॥१७॥
केएमेशे कर्मगे तुङ्गे कर्मेशे भाग्यपान्विते ।
योगः श्रीनाथसंज्ञोऽत्र जातः शुक्रसमो नृपः ॥१८॥
कर्मेशे सुतगे केन्द्रे बुधेऽर्के सबले स्वभे ।
चन्द्रात् कोणे गुरौ ज्ञे वा कुजे लाभे च शारदः ॥१९॥
धनस्त्रीपुत्रसंयुक्तः सुखी विद्वान् नृपप्रियः ।
तपस्वी धर्मसंयुक्तः शारदे जायते जनः ॥२०॥
धर्मलग्नगते सौम्ये पञ्चमे सदसद्युते ।
पापे च चतुरस्रस्थे योगोऽयं मत्स्यसंज्ञकः ॥२१॥
कालज्ञः करुणामूर्तिर्गुणधीबलरूपवान् ।
यशोविद्यातपस्वी च मत्स्ययोगे हि जायते ॥२२॥
पुत्रारिमदगाः सौम्याः स्वभोच्चसुहृदंशगाः ।
त्रिलाभोदयगाः पापाः कूर्मयोगः स्वभोच्चगाः ॥२३॥
कूर्मयोगे जनो भूपो धीरो धर्मगुणान्वितः ।
कीर्तिमानुपकारी च सुखी मानवनायकः ॥२४॥
भाग्येशे धनभावास्थे धनेशे भाग्यभावगे ।
लग्नेशे केन्द्रकोणस्थे खड्गयोगः स कथ्यते ॥२५॥
खड्गयोगे समुत्पन्नो धनभाग्यसुखान्वितः ।
शास्त्रज्ञो बुद्धिवीर्याढ्यः कृतज्ञः कुशलो नरः ॥२६॥
केन्द्रे मूलत्रिकोणस्ते भाग्येशे वा स्वभोच्चगे ।
लग्नाधिपे बलाढ्ये च लक्ष्मीयोगः प्रकीर्त्यते ॥२७॥
सुरूपो गुणवान् भूपो बहुपुत्रधनान्वितः ।
यशस्वी धर्मसम्पन्नो लक्ष्मीयोगे जनो भवेत् ॥२८॥
लग्ने स्थिरे भृगौ केन्द्रे चन्द्रकोणे शभान्विते ।
मानस्थानगते सौरे योगोऽयं कुसुमाभिधः ॥२९॥
भूपो वा भूपतुल्यो वा दता भोगी सुखी जनः ।
कुलमुख्यो गुणी विद्वान् जायते कुसुमाह्वये ॥३०॥
द्वितीये पञ्चमे जीवे बुधशुक्रयुतेक्षिते ।
क्षत्रे तयोर्वा सम्प्रप्ते योगः स च कलानिधिः ॥३१॥
कलानिधिसमुत्पन्नो गुणवान् भूपवन्दितः ।
रोगहीनः सुखी जातो धनविद्यासमन्वितः ॥३२॥
लग्नेशतद्गतर्क्षेशतद्गतर्क्षेशतदंशपाः ।
केन्द्रे कोणे स्वतुङ्गे वा योगः कल्पद्रुमो मतः ॥३३॥
सर्वैश्वर्ययुतो भूपो धर्मात्मा बलसंयुतः ।
युद्धप्रियो दयालुश्च पारिजाते नरो भवेत् ॥३४॥
स्वान्त्याष्टस्थैर्द्वितीयेशाद् हरियोगः शुभग्रहैः ।
कामेशाद् बन्धुधर्माष्टस्थितैः सौम्यैर्हराभिधः ॥३५॥
लग्नेशाद् बन्धुकर्मायस्थितैर्ब्रह्माह्वयः स्मृतः ।
एषु जातः सुखी विद्वान् धनपुत्रादिसंयुतः ॥३६॥
लग्नान्मदाष्टगैः सौम्यैः पापदृग्योगवर्जितैः ।
योगो लग्नाधियोगोऽस्मिन् महात्मा शास्त्रवित् सुखी ॥३७॥
लग्नपे पारिजातस्थे सुखी वर्गोत्तमे ह्यरुक् ।
गोपुरे धनधान्याढ्या भूपः सिंहासने स्थिते ॥३८॥
विद्वान् पारावते श्रीमान् देवलोके सवाहनः ।
ऐरावतस्थिते जातो विख्यातो भूपवन्दितः ॥३९॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP