संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्| अध्याय ३२ बृहत्पाराशरहोराशास्त्रम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ बृहत्पाराशरहोराशास्त्रम् - अध्याय ३२ `बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय. Tags : astrologyjyotishaparasharज्योतिषपाराशरहोराशास्त्र कारकाध्यायः Translation - भाषांतर अथाऽहं सम्प्रवक्ष्यामि ग्रहानात्मादिकारकान् ।सप्तरव्यादिशन्यन्तान् राह्वन्तान् वाऽष्टसंख्यकान् ॥१॥अंशैः समौग्नहौ द्वौ चेद्राह्वन्तन् चिन्तयेत् तदा ।सप्तैव कारकानेवं केचिदष्टौ प्रचक्षते ॥२॥अत्मा सूर्यादिखेटानां मध्ये ह्यंशाधिको ग्रहः ।अंशसाम्ये कलाधिक्यात् तत्साम्ये विकलाधिकः ॥३॥बुधौ राशिकलाधिक्यत् ग्राह्वो नैवात्मकारकः ।अंशाधिकः कारकः स्यादल्पभागोऽन्त्यकारकः ॥४॥मध्यांशो मध्यखेटः स्यादुपखेटः स एव हि ।विलोमगमनाद्राहोरंशाः शोध्याः खवह्नितः ॥५॥अंशक्रमादधोऽधःस्थाश्चराख्याः कारका इति ।आत्माख्यकारकस्तेषु प्रधानं कथ्यते द्विज ॥६॥स एव जातकाधीशो विज्ञेयो द्विजसत्तम ।यथा भूमौ प्रसिद्धोऽस्ति नराणां क्षितिपालकः ॥७॥सर्ववार्ताधिकारी च बन्धकृन्मोक्षक्रत् तथा ॥८॥यथा राजाज्ञया विप्रा पुत्रामात्यादयो जनाः ।समर्था लोककार्येषु तथैवान्येपि कारकाः ॥९॥आत्मानुकूलमेवात्र भवन्ति फलदायकः ।प्रतिकूले यथा भूपे सर्वेऽमात्यादयो द्विज ॥१०॥कर्य कर्तुं मनुष्यानां न समर्था भवन्ति हि ।तथाऽत्मकारके क्रूरे नाऽन्ये स्वशुभदायकः ॥११॥अनुकूले नृपे यद्वत् सर्वेऽमात्यादयो द्विज ।नाशुभं कुर्वते तद्वनान्ये स्वाशुभदायकाः ॥१२॥आत्माकारकभागेभ्यो न्यूनांशोऽमात्यकारकः ।तस्मान्न्यूनांशको भ्राता तन्न्यूनोमातृसंज्ञकः ॥१३॥तन्न्यूनांशः पितातस्मादल्पांशः पुत्रकारकः ।पुत्रान्न्यूनांशको ज्ञतिर्ज्ञातेर्न्यूनांशको हि यः ॥१४॥स दारकारको ज्ञेयो निर्विशंके द्विजोत्तम ।चराख्यकारला एते ब्राह्मणा कथिताः पुरा ॥१५॥मातृकारकमेवाऽन्ये वदन्ति सुतकारकम् ।द्वौ ग्रहौ भागतुल्यौ चेज्जायेतां यस्य जन्मनि ॥१६॥तदग्रकारकस्यैवं लोपो ज्ञेयो द्विजोत्तम ।स्थिरकारकवशात्तस्य फलं ज्ञेयं शुभाऽशुभम् ॥१७॥अधुना सम्प्रवक्ष्यामि स्थिराख्यान् करकग्रहान् ।स पितृकारको ज्ञेयो यो बली रविशुक्रयोः ॥१८॥चन्द्रारयोर्बली खेटो मातृकारक उच्यते ।भौमतो भगिनी श्यालः कनीयान् जननीत्यपि ॥१९॥बुधान्मातृसजातीया मातुलाद्याश्च बान्धवाः ।गुरोः पितामहः शुक्रात् पितः पुत्रः शनैश्चरात् ॥२०॥विप्रान्तेवासिनः पत्नी पितरौ श्वशुरौ तथा ।मातामहादयश्चिन्त्या एते च स्थिरकारका ॥२१॥अथाऽहं कारकान् वक्ष्ये खेटभाववशाद्द्विज ।रवितः पुन्>यभे तातश्चन्द्रान्माता चतुर्थके ॥२२॥कुजात् तृतीयतो भ्राता बुधात् षष्थे च मातुलः ।देवेज्यात् पञ्चमात् पुत्रो दाराः शुक्राच्च सप्तमे ॥२३॥मन्दादष्टमतो मृत्युः पित्रादीनां विचिन्तयेत् ।इति सर्व विचार्यैव बुधस्तत्तत् फलं वदेत् ॥२४॥अथाऽहं सम्प्रवक्ष्यामि प्रसङ्गाद्योगकारकान् ।खेटान् जन्मनि जातस्य मिश्रः स्थितिवशाद् द्विज ॥२५॥स्वर्क्षे स्वोच्चे च मित्रर्क्षे मिथः केन्द्रगता ग्रहाः ।ते सर्वे कारकास्तेषु कर्मगस्तु विशेषतः ॥२६॥यथा लग्ने सुखे कामे स्वोर्क्षोच्चस्था ग्रहा द्विज ।भवन्ति कारकाख्यास्ते विशेषेण च खे स्थिताः ॥२७॥स्वमित्रोच्चर्क्षगो हेतुरन्योऽन्यं यदि केन्द्रगः ।सुहृत् तद्गुणसम्पन्नः सोऽपि कारक उच्यते ॥२८॥नीचान्वयेऽपि यो जातः विद्यमाने च कारके ।सोऽपि राजमनो विप्र धनवान् सुखसंयुतः ॥२९॥राजवंशसमुत्पन्नो राजा भवति निश्चयात् ।एवं कुलानुसारेण कारकेभ्यः फलं वदेत् ॥३०॥अथाऽहं सम्प्रवक्ष्यामि विशेषं भावकारकान् ।जनस्य जन्मलग्नं यत् विन्द्यादात्मकारकम् ॥३१॥धनभावं विजानीयाद् दारकारकमेव हि ।एकादशेऽग्रजातस्य तृतीये तु कनीयसः ॥३२॥सुते सुतं विजानीयात् पत्नीं सप्तमभावतः ।सुतभवे ग्रहो यः स्यात् सोऽपि कारक उच्यते ॥३३॥सूर्यो गुरुः कुजः सोमो गुरुर्भौभः सितः शनिः ।गुरुश्चन्द्रसुतो जीवो मन्दश्च भवकारकाः ॥३४॥पुनस्तन्वादयो भावः स्थाप्यास्तेषां शुभाऽशुभम् ।लाभस्तृतीयो रन्ध्रश्च शत्रुसंज्ञधनव्ययाः ॥३५॥एते भावाः समाख्याताः क्रूराख्या द्विजसत्तम ।एषां योगेन यो भावस्तस्य हानिः प्रजायते ॥३६॥भावा भद्राश्च केन्द्रारव्याः कोणाख्यौ द्विजसत्तम ।एषां संयोगमात्रेण ह्वशुभोऽपि शुभो भवेत् ॥३७॥ N/A References : N/A Last Updated : July 20, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP