सप्तचत्वारिंशः पटलः - रूद्रस्य एकपञ्चाशनामानि

रूद्राणीरूद्रयो पूजाप्रकरणम्


पञ्चाशदेकशक्तीनां तथा श्रृणु प्रभो ।
सर्वेषामधिधानान्ते ईशाय नम उच्चरेत् ॥३९॥

एकैकं मातृकावर्णं नाम्न आद्ये नियोजयेत् ।
शक्तियुक्तिं सदा नाम ईशान्तं सन्त्यजेत् तथा ॥४०॥

भेदने शक्तियुक्तस्तु न्यासं कुर्यान्महायतिः ।
कुशासने सिद्धिहेतोश्चैलाजिनकुशोत्तरम् ॥४१॥

बद्धैकमासनं योगी न्यासजालं समाचरेत् ।
अथवा द्वीपिचर्मादि कोमलाद्यासनेऽपि वा ॥४२॥

योगाभ्यासी न्यासजालं कृत्वा सावभयो भवेत् ।
भद्रकाली गृहे स्थित्वा ये कुर्वन्ति निरन्तरम् ॥४३॥

महान्यासं महादेव तत्क्षणादमरो भवेत् ।
आयुरोग्यसम्पत्तिं सम्प्राप्नोति महाश्रियम् ॥४४॥

समायाति मम स्थाने न्यासयोगप्रसादतः ।
न्यासधारणयोगेन मणिपूरे ह्रदो भवेत् ॥४५॥

आदौ तन्नाम वक्तव्यं पश्चात् शक्त्याभिधारकम् ।
श्रीकण्ठश्चाप्यन्तश्च सूक्ष्मा त्रिमूर्ति च ॥४६॥

अमरेश्वरश्चार्घीशो भावभूतिस्ततः परम् ।
अतिथीशस्थावीशो हरो झिण्टीश एव च ॥४७॥

भौतिकः सद्योजातश्चाप्यनुग्रहेरस्तथा ।
अक्रूरोऽपि महासेनो निर्जरादिश्च षोडश ॥४८॥

एते देवा महारुद्र षोडसस्वरविग्रहाः ।
क्रोधीशश्चापि चण्डेशः पञ्चान्तकः शिवोत्तमः ॥४९॥

एकरुद्रस्तथा कूर्म एकनेत्रेश्वरस्ततः ।
चतुराननोऽजेशश्च सर्वः सोमेश एव च ॥५०॥

लाङुलीशो दारुकेशोऽर्द्धनारीश्वर एव च ।
(उमाकान्तेश आषाढिः डिण्डीशोऽत्रीश एव च ।
मीनेशश्चापि मेषेशी लोहितेशः शिखीश्वरः ।
छगलण्डे द्विरण्डेशो महाकालेश्वरस्ततः ।)
वाणीशश्च भुजङेशः पिनाकिशस्ततः परम् ॥५१॥

खड्‌गीश श्चरकेशश्च श्येनो भृग्वीश एव च ।
नकुलीशः शिवेश्श्च संवर्त्तकेश एव च ॥५२॥

एते रुद्राः समाख्याताः सर्वकाले कुलेश्वराः ।
यस्य नाम्नश्चान्तभाते ईशशब्दो न विद्यते ॥५३॥

केशान्तं नाम संस्कृत्य न्यासं मौलीशमाचरेत् ।
कामं मोहादिनाशार्थं यः करोति निरन्तरम् ॥५४॥

मातृकावर्नघटितं मातृस्थलके न्यसेत् ।
शक्तियुक्तं यदा न्यासं तत्कालेऽपीशायोजनम् ।
अथवा रुद्रशक्त्या च तथा रुद्रेण सम्पुटम् ॥५५॥

नियमन्त्रेण वा नाथ पुटितं मातृकास्थले ।
शक्त्या च ग्रथनं कृत्वा संसारं सन्तरेत् क्षणात् ॥५६॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP