प्रथमः पटलः - विविध साधनानि ६

आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्‍भूत ग्रंथ आहे.


करोति कमलानाथकरपद्‍निषेवितम् ।
ज्ञात्वा सर्वधरं तन्त्रं सम्पूर्ण लोकमण्डले ॥१०१॥

प्राप्नोति साधकः सिद्धिं मासादेव न संशयः ।
नानाचक्रस्य माहात्म्यं नानाङ्कमण्डलावृतम् ॥१०२॥

सर्वज्ञसिद्धिशतक खण्डकालीकुलालयम् ।
तरुणादित्यसंकाशं वनमालविभूषितम् ॥१०३॥

दैवतं परमं हंसं कालकूटाशिनं प्रभुम् ।
आदौ ध्यात्वा पूजयित्वा नमस्कुर्याद्‍ महेश्वरम ।
प्रथमारुणसङ्काशं रत्नालङ्काभूषिअतम् ।
वरदं वारुणीमत्तं परमहंसं नमाम्यहम् ॥१०४॥

यदि न पठ्यते तन्त्रं यामलं सर्वशङ्करम् ।
तदा केन प्रकारेण साधकः सिद्धिभाग्भवेत्॥१०५॥

केचिच्च बुद्धिहीनाश्च मेधाहीनाश्च ये जनाः ।
मन्दभाग्याश्च धूर्ताश्च मूढाः सर्वापदावृताः ॥१०६॥

प्राप्नुवन्ति कथं सिद्धिं दया जाता कथं वद ।
तेषु मूर्खेषु हीनेषु शास्त्रार्थवर्जितेषु च ॥१०७॥

ज्ञानं भवति केनैव निर्मलं द्वैतवर्जितम् ।
तत्प्रकांर वद स्नेहाद्‍ लोकांना पुण्यवृद्धये ॥१०८॥

भैरवी उवाच
कर्मसूत्र्म यश्छिनत्ति प्रत्यहं तनुसंस्थितः ।
स पश्यति जगन्नाथ मम श्रीचरनाम्बुजम् ॥१०९॥

विश्वमावेशसंस्करभिन्नबुद्धिक्रियान्विताः ।
अतो मां नाहि जानन्ति नानाकार्योत्कटावृताः ॥११०॥

तेषाम शरीरं गृहणाति कालदूतो भयानकः ।
यः करोति महायोगं त्यागसन्न्यासधर्मवान्‍ ॥१११॥

मन्दभाग्यः पशोर्योनि प्राप्नोति मां विहाय सः ।
मयि भावं यः करोति दुर्लभो जनवल्लभः ॥११२॥

भावेन लभ्यते सर्वं भावेन देवदर्शनम् ।
भावेन परमं ज्ञानं तस्माद्‍ भावावलम्बनम् ॥११३॥

भावञ्च सर्वशास्त्राणाम गूढं सर्वेन्द्रियस्थितम् ।
सर्वेषां मूलभूतञ्च देवीभावं यदा लभेत ॥११४॥

तदैव सर्वसिद्धिश्च तदा ध्यानदृढो भवेत ।
अकलङ्की निराहारी निवासधृतमानसः ॥११५॥

नित्यस्नानाभिपूजाङो भावी भावं यदा लभेत्।
क्रियादक्षो महाशिक्षानिपुणोऽपि जितेन्दियः ॥११६॥

सर्वशास्तनिगूढार्थवेत्ता न्यासविवर्जितः ।
तेषां हस्तगतं भावं वद भावं यथा तनौ ॥११७॥

भावात्परतरं नास्ति येनानुग्रहवान भवेत्।
भावादनुग्रप्राप्तिनुग्रहान्‍ महासुखी ॥११८॥

सुखात्पुण्यभावः स्यात्पुण्यादच्युतदर्शनम् ।
यदा कृतस्य दर्शनाम्भोजदर्शनमङुलम् ॥११९॥

योगी भूत्त्वा सूक्ष्मपदं योगिनामप्यदर्शनम् ।
पश्यत्येव महाविद्यापादाम्भोहपावनम् ॥१२०॥

N/A

References : N/A
Last Updated : April 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP