प्रथमः पटलः - विविध साधनानि ३

आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्‍भूत ग्रंथ आहे.


रजनीराजतीघोनासाधनं तालसाधनम् ।
पादुकासाधनं चित्तासाधनं रविसाधनम्  ॥४१॥

मुनिनाथेश्वरीशान्तिवल्लभसाधनं तथा ।
मदिरासाधनं वीरभद्रासाधनमेव हि ॥४२॥

मुण्डालीकालिनीदैत्यदंशिनीसाधनं ततः ।
प्रविष्टवर्णालघिमामीनादिसाधनं महत्॥४३॥

फेत्कारीसाधन भल्लातकीसाधनमद्‌भुतम् ।
उड्डीयानेश्वरीपूर्णागिरिजासाधनं तथा ॥४४॥

सौकरी राजवशिनीदीर्घाजङ्कादिसाधनम् ।
अयोध्यापूजितादेवीद्राविणीसाधनाद्‌भुतम् ॥४५॥

ज्वालामुखीसाधनञ्च कृष्णाजिहवादिसाधनम् ।
पञ्चवक‌प्रियविद्यानन्तविद्यादिसाधनम् ॥४६॥

श्रीविद्याभुवनेशानीसाधनं कायसाधनम् ।
रक्तमालामहाचण्डीमहाज्वालादिसाधनम् ॥४७॥

प्रक्षिप्ता मन्त्रिकाकामपूजिताभक्तिसाधनम् ।
श्वासस्थावायवीप्राप्तालेलिहानदिसाधनम् ॥४८॥

भैरवीलसितापृथ्वीवाटुकीसाधनं तथा ।
अगम्या - आकुलीमौलीन्दाञ्जनमन्त्रसाधनम् ॥४९॥

कुलावतीकुलक्षिप्तारतिचीनादिसाधनम् ।
शिवाक्रोडादितरुणीनायिकामन्त्रसाधनम् ॥५०॥

साधनं शैलवासिन्या अकस्मात्सिद्धिवर्धनम् ।
मन्त्रयन्त्रस्वतन्त्रदिपूज्यमानाः परात्पराः ॥५१॥

एताः सर्वाः कलियुगे कालिका हरकोमलाः ।
मन्त्राद्या येन सिद्धयन्ति सत्यं सत्यं न संशयः ॥५२॥

महाकाल शिवानन्द परमानन्दपारग ।
भक्तानमनुरागेण विद्यारत्नं पुनः श्रृणु ॥५३॥

आदौ वैष्णवदेवस्य मन्त्राणाम नित्यसाधनम् ।
ततस्ते मङुलं मन्त्रसाधनं परमादुभुतम् ॥५४॥

अकस्माद्विहिता सिद्धिर्येन सिद्धयाति भूतले ।
बालभैरवयोगेन्द्रसाधनं शिवसाधनम् ॥५५॥

महाकालसाधनञ्च तथा रामेश्वरवस्य च ।
अघोरमूर्ते रमणासाधनं श्रृणु यत्नतः ॥५६॥

क्रोधरजभूतराजएकचक्रादिसाधनम् ।
गिरिन्द्रसाधनं पश्चात्कुलनाथस्य साधनम् ॥५७॥

बटुकेशादिश्रीकण्ठेशादिसाधनमेव च ।
मृत्युञ्जयस्य रौद्रस्य कलान्तकहरस्य च ॥५८॥

उन्मत्तभैरवस्यापि तथा पञ्चास्यकस्य च ।
कैलासेशस्य शम्भोश्च तथा शूलिन एव च ॥५९॥

भार्गवेशस्य सर्वस्य महाकालस्य साधनम् ।
सुरान्तकस्य पूर्णस्य तथा देवस्य शङ्कर ॥६०॥

N/A

References : N/A
Last Updated : April 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP