संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ एकविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

एतावानेव भुवलयस्य संनिवेशः प्रणामलक्षणतो व्याख्यातः ॥१॥

एतेन हि द्वो मण्डलमानं तद्विद उपदिशन्ति

यथा दिवदलयोर्निष्पावादिनां ते अन्तरेणान्तरिक्षं

तदुभयसन्धितम ॥२॥

यन्मध्यगतो भगवांस्तपताम्पतिस्तपन

आतपेन त्रिलोकीं प्रतपत्यवभासयत्यात्मभासा

स एष उदगयनदक्षिणायनवैषुवतसंज्ञाभिर्मान्द्य

शैघ्र्य समानाब्झिर्गातिभिरारोहणावरोहणसमान

स्थानेषु यथासवनमभिपद्यमानो मकरादिषु

राशिष्वहोरात्राणि दीर्घह्रस्वसमानानि विधते ॥३॥

यदा मेषतुलयोर्वर्तते तदाहोरात्रणि समानानि

भवन्ति यदा वृषभादिषु पंचसु च राशिषु चरति

तदाह्यान्येव वर्धन्ते ह्रासति च मासि मास्येकैका

घटिका रात्रिषु ॥४॥

यदा वृष्चकादिषु पंचसु वर्तते तदाहोरात्राणि विपर्ययाणि भवन्ति ॥५॥

यावद्दक्शःइणायनमहानि वर्धन्ये यावदुदगयनं रत्रयः ॥६॥

एवं नव कोट्य एकपंचाशल्लक्षाणि योजनानां मानसोत्तरगिरिपरिवर्तनस्यओपदिशन्ति

तस्मिन्नैन्द्रिं पुरीं पुर्वस्मान्मेरोर्देवधानी नाम दक्षिणतो याम्नां संयमणीं नाम पश्चाद्वरुणीं

निम्लोचनीं नाम उत्तरतः सौम्यं विभावरीं नाम प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषण

मेरोश्चतुर्दिशम ॥७॥

तत्रत्यानां दिवसमध्यगंत एव सदाऽऽदित्यस्तपति सव्येनाचलं

दक्षिणेन करोती ॥८॥

यत्रोदेति तस्य ह समानसूत्रनिपाते निम्नोचति

यत्र क्वचन स्यन्देनाभितपति तस्य हैष समानसुत्रनिपाते

प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् ‍ ॥९॥

यदा चैन्द्र्या पुर्याः प्रचलते पंचदशघटिकाभिर्याम्या

सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि साधिकानि

चोपयाति ॥१०॥

एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये च गुहाः

सोमादयो नक्षत्रैः सह ज्योतिश्चक्रे समभ्युद्यन्ति सह

वा निम्लोचन्ति ॥११॥

एवं मुहुर्तेन चतुस्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ

चतसुषु परिवर्तते पुरुषु ॥१२॥

यस्यैकं चक्रं द्वादशरं षण्नेमि त्रिणाभि संवत्सरात्मकं समामनन्ति तस्याक्षो

मरार्मुर्धनि कुर्ता मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद

भ्रमन्मानसोत्तरगिरो परिभ्रमति ॥१३॥

तस्मिन्नक्षे कृतमुलो द्वितीयोऽक्षस्तुर्यमानेन

स्मातस्तैलयन्त्राक्षवद ध्रुवे कृतोपरिभागः ॥१४॥

रथनीडस्तु षटशिंल्लक्षयोजनायतस्तत्तुरीयभागविशालस्तावान

रविरथयुगो यत्र हयाश्छन्दो नामानः सपारुणयोजिता वहन्ति

देवमादित्यम ॥१५॥

पुरस्तात्सवितुररुणः पश्चाच्च नियुक्तः सौत्ये कर्मणि

किलास्ते ॥१६॥

तथा वालखिल्या ऋषयोऽगुष्ठपर्वमात्राः

षष्टिसहस्त्राणि पुरतः सुर्यं सुक्तवाकाय नियुक्ता

संस्तुवन्तिः ॥१७॥

तथान्ये च ऋषयो गन्धर्वापसरसो नागा

ग्रामण्यो यातुधाना देवा इत्येकैकशो गणाः

सप्त चतुर्दश मासि मासि भगवन्तं सुर्यमात्मानं

नानानामानं पृथड्नानानामानः पृथककर्मभिर्द्वन्द्वश

उपासते ॥१८॥

लक्षोत्तरं सारेधनवखोटियोजनपरिमण्दलं

भुवलस्य क्षणेन सगव्युत्युत्तरं द्विसहस्रयोजनानि

स भुडक्ते ॥१९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या सहिंतायां पंचमस्कन्धे ज्योतिश्चक्रसुर्यरथमण्डलवर्णनं नामैकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP