संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ पंचदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

भरतस्यात्मजः सुमतिर्नामाभिहितो यमुह वाव

केचिप्ताखण्डिन ऋषभपदवीमनुवर्तमानं

चानार्या अवेदसमाम्नातां देवतां स्वमनीषया

पापीयस्या कलौ कल्पियष्यन्ति ॥१॥

तस्माद वृद्धसेनायां देवताजिन्नस पुत्रोऽभवत ॥२॥

अथासुर्या तत्तनयो देवद्युम्रस्ततो धेनुमत्यां सुतः

परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः ॥३॥

य आत्मविद्यामख्याय स्वयं संशुद्धो महापुरुषमनसस्मार ॥४॥

प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदाः

सुनवः प्रतिहर्तुः स्तुत्याम अजभुमनवजनिषाताम ॥५॥

भुम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो देवकुल्यांयां प्रस्तावन्नियुत्सायां

हृदयज आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त आकूर्त्यां जज्ञे नक्ताद

द्रुतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा अजायत साक्षाद्भगवते विष्णोर्जगद्रिरक्षिषया

गृहितसत्त्वस्य कुलाऽऽत्मवत्त्वादि लक्षणेन महापुरुषतां प्राप्तः ॥६॥

स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोप

लालनानुनाशनलक्षणॆन्य्ज्यादिना च भगवति महापुरुषे

परावरे ब्रह्माणि सर्वात्मनार्पितपरमार्थलक्षणेन

ब्रह्माविच्चरणानुसेवयाऽऽपादितभगवद्द्भक्तियोगेन

चाभीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य

आत्मनि स्वयमुपलभ्यमानब्रह्यात्मानुभवोऽपि

निरभिमान एवावनिमजुगुपत ॥७॥

तस्येमां गांथा पाण्डवेय पुराविद उपगायन्ति ॥८॥

गयं नृपः कः प्रतियाति कर्मभिर्यज्वाभिमानी बहुविद्धर्मगोप्ता ।

समागतश्रीः सदसस्पतिः सतां सत्सेवकोऽन्यो भगवत्कलामृते ॥९॥

यमभ्यषित्र्चन परया मुदा सतीः सत्याशिषो दक्षकन्या सरिद्धिः ।

यस्य प्रजानां दुदुहे धराऽऽशिषो निराशिषो गुणवत्सस्नुतोधाः ॥१०॥

छन्दांस्यकामस्य च यस्य कामान

दुदूहुराजह्रुरथो बलिं नृपाः ।

प्रत्यत्र्चिता युधि धर्मेण विप्रा यदाशिषा षष्ठमंश परेत्य ॥११॥

यस्याध्वरे भगवानध्वरात्मा मघोनि माद्यत्य्तुरुसोमपीथे ।

श्रद्धाविशुद्धाचलभक्तियोगसमर्पितेज्याफलमाजहार ॥१२॥

यत्प्रीणनाद्वर्हिषि देवतिर्यंड मनुष्यवीरुत्तृणमाविरित्र्चात ।

प्रीयेतः सद्द्यः स ह विश्वजीवः प्रीत स्वयं प्रीतिमगादगयस्य ॥१३॥

गयाद्गयन्त्यं चित्ररथः सुगतिरवरोधन इति त्रयः

पुत्रा बभुवुश्चित्ररथादुर्णायां सम्राडजनिष्ट ॥१४॥

तत उत्कलायां मरीचिर्मरीचेर्बिन्धुमत्यां बिन्दुमानुदपद्यत

तस्मात्सरघायां मधुर्नामाभवन्मधोः सुमनसि वीरव्रतस्ततो

भोजाया मन्थुप्रमन्थु जज्ञाते मन्थोः सत्यायां भौवनस्ततो

दुषणायां त्वष्टाजानिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य

शितजित्प्रवरं पुत्रशतं कन्या च विषुच्यां किल जातम ॥१५॥

तत्रायं श्‍लोक

प्रैयरतं वंशमिमं विरजश्र्चरमोद्भवः।

अकरोदत्यलं किर्त्य विष्णुः सुरगणं यथा ॥१६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पंचमस्कन्धे प्रियव्रतवंशानुकीर्तन नाम पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP