संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ षष्ठोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

न नुंन भगव आत्मारामाणां योगसमीरित

ज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुनः क्लेश

दानि भवितुमर्हन्ति यदृच्छयोपगतानि ॥१॥

ऋषिरुवाच

सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा

विश्रम्भमनवस्थानस्य शठकिरात इव संगच्छेन्ते ॥२॥

तथा चोक्तम

न कुर्यात्कर्हिचित्सख्यं मनसि ह्यानवस्थिते ।

यद्विश्रम्भाच्चिराच्चीर्ण चस्कन्द तप ऐश्वरम ॥३॥

नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः ।

योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥४॥

कामो मन्युर्मदो लोभः शोकमोहभयादयः ।

कर्मबन्धश्च यन्मुलः स्वीकुर्यात्को नु तद बुधः ॥५॥

अथैवमखिललोकपालललामोऽपि विलक्षणैर्जडवदवधुत्वेषभाषाचरितैरविलक्षितभगवत्प्रभावो

योगिनां साम्परायविधिमनुशिक्षयन स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तभावेना

न्वीक्षमाण उपरतानुव्रुत्तिरुपरराम ॥६॥

तस्य ह वा एवं मुक्तलिंगस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन

संक्रममाणः कोंकंवेंककुटकान्दक्षिणकर्णाटका न्देशान यदृच्छयोपगतः कुटकाचलोपवन आस्य

कृताश्मकवल उमाद इव मुक्तमूर्धजोऽसंवीत एव विचचार ॥७॥

अथ समीरवेगविधुतवेणुविकर्षणजातोग्रदावानलस्तद्वनमाएलेलिहानः सहतेन ददाह ॥८॥

यस्य किलानुचरितमुपाकर्ण्य कोंकवेकंकुटकानां राजर्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे

भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय कुपथपाखन्दमसमज्जंस निजमनीषया मन्दः

सम्प्रवर्तयिष्यते ॥९॥

येन ह वाव कलौ मनुजापसदा देवमाया मोहिताः स्वविधिनियोगशौचचारित्रविहीना देवहेलनान्यपव्रतानि निजनिजेच्छया ग्रुह्नाना

अस्नानानाचमनाशौचकेशोल्लुण्चनादीनी कलिनाऽधर्मबहुलेनोपहतधियो ब्रह्माब्राह्मणयज्ञपुरुष लोकाविदुषकाः प्रायेण भविष्यन्ति ॥१०॥

तेच ह्यार्वाक्तनया निजलोकयात्रयान्धपरम्परयाऽऽश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥११॥

अयमवतारो रजसोपपुल्तकैवल्य्पशिक्षणार्थः ॥१२॥

तस्यानुगुणन श्लोकान गायन्ति

अहो भुवः सत्पसमुद्रवत्या द्वीपेषु वर्शेष्वधिपुण्यमेतत ।

गायन्ति यत्रत्यजना मुरारेः कर्माणि भक्राण्यवतारवान्ति ॥१३॥

अहो नु वंशो यशसावदातः प्रैयव्रतो यत्र पुमान पुराणः ।

कृतावतारः पुरुषः स आद्य श्र्चचार धर्म यदमर्महेतुम ॥१४॥

को न्वस्य काष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवस्य योगी ।

यो योगमायाः स्पृहयत्युदस्ता ह्यासत्तया येन क्रुतप्रयत्नाः ॥१५॥

इति ह स्म सकलवेदलोकदेवब्राह्मणगवां

परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धचरितमीरितं

पुंसां समस्तदुश्चरिताभिहर्णं परक्ममहामंगलायन

मिदमनु श्रद्धयो पचितयन श्रृणोत्या श्रावयति

वावहितो भगवति तस्मिन वासुदेव एकान्ततो

भक्तिरनयोरपि समनुवर्तते ॥१६॥

यस्यामेव कवच आत्मानमविरतं

विविधवृजिनसंसारपरितापोपप्यमानमनुसवणं

स्नापयन्तस्तयैव परया निर्वृत्य ह्यपवर्गमात्यन्तिकं

परमपुरुषार्थमपि स्वयमासदितं नो एवाद्रियन्ते

भगवदीयत्वेनैव परिसमाप्तसर्वांथीः ॥१७॥

राजन पतिर्गुरुलं भवतां यदुनां

दैवं प्रियः कुलपतिः क्व च किंगंरो वः ।

अस्त्वेवमंग भगवान भजतां मुकुन्दो

मुक्तीं ददाति कर्हिचित्स्म न भक्तियोगम ॥१८॥

नित्यानुभुतनिजलाभनिव्रुत्ततृष्णः

श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः ।

लोकस्य यः करुणयाभयमात्मलोक

माख्यान्नमो भगवते ऋषभाय तस्मै ॥१९॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां पंचमंस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP