संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ त्रयोदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


ब्राह्मण उवाच

दुरत्ययेऽध्वन्यजया निवेशितो रजस्तमः सत्वविभक्तकर्मदृक ।

स एष सार्थोऽर्थपरः परिभ्रमन भवाटवीं याति न शर्म विन्दति ॥१॥

यस्मामिमे षण्नरदेव दस्यवः सार्थं विलुम्पन्ति कुनायकं बलात ।

गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तमाविश्य यशोरणं वृकाः ॥२॥

प्रभुतवीरुत्तृणगुल्मगह्वरे कठोरंदशैर्मशकैरुपद्रतः ।

क्वचितु गन्धर्वपुरं प्रपश्यति क्वचित्क्वचिच्याशुरयोल्मुकग्रहम ॥३॥

निवासतोयद्रविणात्मबुद्धी स्ततस्ततो धावाति भो अटव्याम ।

क्वचिच्च वात्योत्थितपांसुधुम्रा दिशो न जानति रजस्वलाक्षः ॥४॥

अदृश्यझिल्लिस्वनकर्णशुल उलुकवाग्भिर्व्यथितानतरात्मा ।

अपूण्यवृक्षान श्रयते क्षुधार्दितो मरीचितोयान्याभिधावति क्वचित ॥५॥

क्वचिद्वितोयाः सरितोऽभियाति परस्परं चालषते निरन्धः ।

आसाद्य दावं क्वचिदग्नितप्तो निर्विद्यते क्व च यक्षैर्हृतासुः ॥६॥

शुरैर्हृतस्वः क्व च निर्विण्णचेताः शोचन विमुह्यान्नुपयाति कश्मलम ।

क्वचिच्च गन्धर्वपुरं प्रविष्टः प्रमोदते निर्वृतवन्मुहुर्तम ॥७॥

चलन क्वचित्कण्टकशर्करांगध्रिर्नगारुरुक्षुर्विमनाः इवास्ते ।

पदे पदेऽभ्यन्तरवह्निनार्दितः कौटुम्बिकः क्रुध्याति वै जनाय ॥८॥

क्वचिन्निगीर्णोऽजगराहिना जनो नावैति किंत्रिद्विपिनेऽपविद्धः ।

दष्टः स्म शेते क्व च दन्दशुकै रन्धोऽन्धकूपे पतितस्तमिस्रे ॥९॥

कर्हि स्म चित्क्षुद्ररसान विचिन्वंस्तन्माक्षिकाभिर्व्यथितो विमानः ।

तत्रातिकृच्छ्रात्प्रतिलब्धामानो बलाद्विलुम्पन्त्यथं तं ततोऽन्ये ॥१०॥

क्वचिच्च शीतातपवातवर्ष प्रतिक्रियां कर्तृमनीश आस्ते ।

क्वचिन्मिथो विपणन यच्च किंचिद विद्वेषमृच्छत्युत वित्तशाठ्यत ॥११॥

क्वचित्क्वचित्क्षीणधनस्तु तस्मिन शय्यासनस्थानविहारहीनः ।

याचन परादप्रतिलब्धकामः पारक्यदृष्टिर्लभर्तेऽवमानम ॥१२॥

अन्योन्यवित्तव्यतिषंगवृद्ध वैराग्यबन्धो विवहन्मिथश्च ।

अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त बाधोपसर्गैर्विहन विपन्नः ॥१३॥

तांस्तान विपन्नान हि तत्र तत्र विहाय जातं परिगृह्या सार्थः ।

आवर्ततेऽद्यापि न कंश्चिदत्र वीराध्वनः पारमुपैति योगम ॥१४॥

मनस्विनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैराः ।

मृधे शयीरन्न तु तदव्रजन्ति यन्न्यस्तदण्डो गतवैरोऽभियाति ॥१५॥

प्रसज्जति क्वापि लताभुजाश्रय स्तदाश्रयाव्यक्तपदद्विजस्पृहः ।

क्वचित्कदाचिद्धरिचक्रतस्त्रसन सख्यं विधत्ते बककंकगृधेः ॥१६॥

तैर्वत्र्चितो हंसकुलं समाविश न्नरोचयन शीलमुपैति वानरान ।

तज्जातिरासेन सुनर्वृतेन्द्रियः परस्परोद्वीक्षणाविस्मृतावधिः ॥१७॥

द्रुमेषु रंस्यन सुतदारवत्सलो व्यवायदीनो विवशः स्वबन्धने ।

क्वचित्प्रमादद्गिरिकन्दरे पतन वल्लींगृहीत्वा गजभीत आस्थितः ॥१८॥

अतः कथत्रित्सं विमुक्त आपदः पुनश्च सार्थं प्रविशत्यरिन्दम ।

अध्वन्यमुष्पिन्नजया निवेशितो भ्रमत्र्जनोऽद्यापि न वेद कंचन ॥१९॥

रहुगण त्वमपि ह्याध्वनोऽस्य संन्यस्तदण्डः कृतभुतमैत्रः ।

असज्जितात्मा हरिसेवया शितं ज्ञानासिमादाय तरातिपारम ॥२०॥

राजोवाच

अहो नृजन्माखिलजन्मशोभनं किं जन्म भिस्त्वपरैरप्यमुषिमन ।

न यदाधृषीकेशयनः कृतात्मनां महात्मनां वः प्रचुरः समागमः ॥२१॥

न ह्याद्भुतं त्वच्चरणाब्जरेणुभिर्हताहसो भक्तिरधोक्षजेऽमला ।

मौहुर्तिकाद्यस्य समागमाच्च मे दुसतर्कमुलोऽपहतोऽविवेकः ॥२२॥

नमो महदभ्योऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आबटुभ्यः ।

ये ब्राह्मणा गामवधुतलिंगाश्चरन्ति तेभ्यः शिवमस्तु राज्ञाम ॥२३॥

श्रीशुक उवाच

इत्येव्मुत्तरामातः स वै ब्रह्मार्षिसुतः सिन्धुपतय आत्मसतत्त्वं विगणयतः परानुभावः

परमकारूणिकतयोपदिश्य रहुगणेन सकरुन मभिवन्दितचरण आपूर्णार्णव इव

निभृतकरणोर्म्याशयो धरणिमिमांविचचार ॥२४॥

सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं

विससर्ज । एवं हि नृप भगवदाश्रितश्रितानुभावः ॥२५॥

राजोवाच

यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः परोक्षेण वचसा जीवलोकभवाध्वा

स ह्यार्यमनीषया कल्पितविषयो नात्र्जसाव्युत्पन्नलोकसमाधिगमः ।

अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति ॥२६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां पंचमस्कन्धे त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP