संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|तृतीयं सामान्यकाण्डम्|

अव्ययवर्गः - श्लोक ८९२ ते ९३९

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


८९२) चिराय चिररात्राय चिरस्याद्याश्चिराऽर्थकाः

८९३) मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत् समाः

८९४) स्राग्झटित्यञ्जसाऽह्नाय द्राङ् मङ्क्षु सपदि द्रुते

८९५) बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे

८९६) पृथग् विनाऽन्तरेणर्ते हिरुङ् नाना च वर्जने

८९७) यत्तद्यतस् ततो हेतावसाकल्ये तु चिच्चन

८९८) कदाचिज्जातु सार्धं तु साकं सत्रा समं सह

८९९) आनुकूल्याऽर्थकं प्राध्वं व्यर्थके तु वृथा मुधा

९००) आहो उताहो किमुत विकल्पे किं किमूत च

९०१) तु हि च स्म ह वै पादपूरणे पूजने स्वति

९०२) दिवाऽह्नीत्यथ दोषा च नक्तं च रजनाविति

९०३) तिर्यगर्थे साचि तिरोऽप्यथ संबोधनाऽर्थकाः

९०४) स्युः प्याट् पाडङ्ग हे है भोः समया निकषा हिरुक्

९०५) अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः

९०६) स्वाहा देवहविर्दाने श्रौषट्वौषट् वषट्स्वधा

९०७) किञ्चिदीषन् मनागल्पे प्रेत्याऽमुत्र भवाऽन्तरे

९०८) व वा यथा तथेवैवं साम्येऽहो हीति विस्मये

९०९) मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे

९१०) दिष्ट्या समुपजोषं चेत्यानन्देऽथाऽन्तरेऽन्तरा

९११) अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम्

९१२) युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते

९१३) अभावे नह्य नो नाऽपि मा स्म माऽलं च वारणे

९१४) पक्षाऽन्तरे चेद्यदि च तत्त्वे त्वद्धाऽञ्जसा द्वयम्

९१५) प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते

९१६) समन्ततस्तु परितः सर्वतो विष्वगित्यपि

९१७) अकामाऽनुमतौ काममसूयोपगमेस्तु च

९१८) ननु च स्याद्विरोधोक्तौ कश्चित् कामप्रवेदने

९१९) निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम्

९२०) मृषा मिथ्या च वितथे यथार्थं तु यथातथम्

९२१) स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः

९२२) प्रागतीताऽर्थकं नूनमवश्यं निश्चये द्वयम्

९२३) संवद् वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना

९२४) अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः

९२५) सना नित्ये बहिर्बाह्ये स्माऽतीतेऽस्तमदर्शने

९२६) अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि

९२७) हुं तर्के स्यादुषा रात्रेरवसानेनमो नतौ

९२८) पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने

९२९) सायं साये प्रगे प्रातः प्रभाते निकषाऽन्तिके

९३०) अमाऽनुगुण्ये स्मरणे हुं फड् विघ्ननिराकृतौ

९३१) अङ्गीकृतौ स्यादर्थे हूं हीनसंबोधते त्वरे

९३२) परुत् परार्थैषमोऽब्दे पूर्वे पूर्वतरे यति

९३३) अद्यऽत्राऽह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तराऽपरात्

९३४) तथाऽधराऽन्याऽन्यतरेतरात्पूर्वेद्युरादयः

९३५) उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि

९३६) ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि

९३७) तदा तदानीं युगपदेकदा सर्वदा सदा

९३८) एतर्हि संप्रतीऽदानीमधुना साम्प्रतं तथा

९३९) दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः

इति अव्ययवर्गः।

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP