संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|तृतीयं सामान्यकाण्डम्|

प्राणिवर्गः - श्लोक १८१ ते २२८

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


१८१) द्रुताऽवदीर्णे उद्गूर्णोद्यते काचितशिक्यिते

१८२) घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे

१८३) वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्

१८४) रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानितेजिते

१८५) स्याद् विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते

१८६) वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः

१८७) प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्

१८८) संगूढः स्यात्संकलितोऽवगीतः ख्यातगर्हणः

१८९) विविधः स्याद्बहुविधो नानारूपः पृथग्विधः

१९०) अवरीणो धिक्कृतश् चाप्यवध्वस्तोऽवचूर्णितः

१९१) अनायासकृतं फाण्टं स्वनितं ध्वनितम् समे

१९२) बद्धे संदानितं मूतमुद्दितं संदितं सितम्

१९३) निष्पक्वे क्वथितं पाके क्षीराज्य हविषां शृतम्

१९४) निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले

१९५) पक्वम् परिणते गूनं हन्ने मीढं तु मूत्रिते

१९६) पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते

१९७) दान्तस् तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः

१९८) ज्ञप्तस् तु ग़्यपिते छन्नश्छादिते पूजितेऽञ्चितः

१९९) पूर्णस् तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः

२००) प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते

२०१) वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते

२०२) निष्प्रभे विगताऽरोकौ विलीने विद्रुतद्रुतौ

२०३) सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ

२०४) ऊतं स्यूतमुतं चेति त्रितयं तन्तु सन्तते

२०५) स्यादर्हिते नमस्यितनमसितमपचायिताऽर्चिताऽपचितम्

२०६) वरिवसिते वरिवस्यितमुपासितं चोपचरितं च

२०७) संतापितसंतप्तौ धूपित धूपायितौ च दूनश् च

२०८) हृष्टो मत्तस् तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः

२०९) छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्

२१०) स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्

२११) लब्धं प्राप्तं विन्नं भावितमासादितं च भूतम् च

२१२) अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम्

२१३) आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च

२१४) त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च

२१५) अवगणितमवमताऽवज्ञाते अवमानितं च परिभूते

२१६) त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे

२१७) उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्

२१८) बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसिताऽवगते

२१९) उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्

२२०) संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्

२२१) ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि

२२२) अपि गीर्णवर्णिताऽभिष्टुतेडितानि स्तुताऽर्थानि

२२३) भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्

२२४) अभ्यवहृताऽन्नजग्धग्रस्तग्लस्ताऽशितं भुक्ते

२२५) क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः

२२६) क्षिप्रक्षुद्राऽभीप्सितपृथुपीवरबहुलप्रकर्षाऽर्थाः

२२७) साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः

२२८) बाढव्यायतबहुगुरुवामनवृन्दारकाऽतिशये

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP