संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|तृतीयं सामान्यकाण्डम्|

नानार्थवर्गः - श्लोक ७५१ ते ७८१

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


७५१) चूडा किरीटम् केशाश्च संयता मौलयस्त्रयः

७५२) द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः

७५३) कृतान्ताऽनेहसोः कालश्चतुर्थेऽपि युगे कलिः

७५४) स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः

७५५) करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्

७५६) स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः

७५७) वातूलः पुंसि वात्यायामपि वाताऽसहे त्रिषु

७५८) भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः

७५९) मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्

७६०) शङ्कावपि द्वयोः कीलः पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु

७६१) कला शिल्पे कालभेदे चाली सख्यावली अपि

७६२) अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि

७६३) बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु

७६४) लीला विलासक्रिययोरुपला शर्कराऽपि च

७६५) शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः

७६६) जालं समूह आनायगवाक्षक्षारकेष्वपि

७६७) शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्

७६८) छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना

७६९) अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम्

७७०) और्वाऽनलेऽपि पातालं चैलं वस्त्रेऽधमे त्रिषु

७७१) कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषाऽनले

७७२) निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः

७७३) पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु

७७४) प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च

७७५) करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः

७७६) मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः

७७७) कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः

७७८) स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः

७७९) हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्

७८०) तूलिश्चित्रोपकरणशलाकातूलशय्ययोः

७८१) तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि

इति लान्ताः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP