संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|तृतीयं सामान्यकाण्डम्|

नानार्थवर्गः - श्लोक ६१२ ते ६५१

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


६१२) कलापो भूषणे बर्हे तूणीरे संहतावपि

६१३) परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ

६१४) गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी

६१५) बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्

६१६) तल्पं शय्याऽट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्

६१७) प्राप्तरूपस्वरूपाऽभिरूपा बुधमनोज्ञयोः

६१८) भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी

६१९) कुतपो मृगरोमोत्थपटे चाह्नो.ष्टमेंऽशके

इति पान्ताः

६२०) शिफा शिखायां सरिति मांसिकायां च मातरि

६२१) शफं मूले तरूणां स्याद्गवादीनां खुरेऽपि च

६२२) गुल्फः स्याद्गुंफने बाहोरलंकारे च कीर्तितः

६२३) रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः

इति फान्ताः

६२४) अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने

६२५) कम्बुर् ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ

६२६) पूर्वोऽन्यलिङ्गः प्रागाह पुमूबहुत्वेऽपि पूर्वजान्

६२७) चित्रपुङ्खेऽपि कादम्बो नितम्बोऽद्रितटे कटौ

६२८) दर्वी फणाऽपि बिम्बोऽस्त्री मण्डलेऽपि च

इति बान्ताः

६२९) कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ

६३०) स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ

६३१) कुक्षिभ्रूणाऽर्भका गर्भा विस्रम्भः प्रणयेऽपि च

६३२) स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम्

६३३) स्यान्महारजते क्लीबं कुसुम्भं करके पुमान्

६३४) क्षत्रियेऽपि च नाभिर् ना सुरभिर् गवि च स्त्रियाम्

६३५) सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः

इति भान्ताः

६३६) किरण प्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ

६३७) इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ

६३८) धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः

६३९) उपायपूर्व आरम्भ उपधा चाप्युपक्रमः

६४०) वणिक्पथः पुरं वेदो निगमा नागरो वणिक्

६४१) नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु

६४२) शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः

६४३) स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्वास्तु कुतिलेऽलसे

६४४) उष्णेऽपि घर्मश् चेष्टाऽलङ्कारे भ्रान्तौ च विभ्रमः

६४५) गुल्मा रुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः

६४६) क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु

६४७) त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा

६४८) ललामं पुच्छपुण्ड्राऽश्वभूषाप्राधान्यकेतुषु

६४९) सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु

६५०) वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ

६५१) जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्

इति गान्ताः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP