संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|तृतीयं सामान्यकाण्डम्|

नानार्थवर्गः - श्लोक ५६४ ते ६११

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


इति धान्ताः

५६४) सूर्य वह्नी चित्रभानू भानू रश्मि दिवाकरौ

५६५) भूतात्मानौ धातृ देहौ मूर्ख नीचौ पृथग्जनौ

५६६) ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ

५६७) तरुशैलौ शिखरिणौ शिखिनौ वह्नि बर्हिणौ

५६८) प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ

५६९) द्वौ सारथि हयारोहौ वाजिनोऽश्वेषु पक्षिणः

५७०) कुलेऽप्यभिजनो जन्म भूम्यामप्यथ हायनाः

५७१) वर्षार्चिर् व्रीहिभेदाश् च चन्द्राग्न्यर्का विरोचनाः

५७२) केशेऽपि वृजिनो विश्वकर्माऽर्क सुरशिल्पिनोः

५७३) आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च

५७४) शक्रो घातुक मत्तेभो वर्षुकाऽब्दो घनाघनः

५७५) अभिमानोऽर्थादि दर्पे ज्ञाने प्रणय हिंसयोः

५७६) घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे

५७७) इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे

५७८) वाणिन्यौ नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी

५७९) ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी

५८०) त्वग् देहयोरपि तनुः सूनाऽधो जिह्विकाऽपि च

५८१) क्रतु विस्तारयोरस्त्री वितानं त्रिषु तुच्छके

५८२) मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे

५८३) वेदस् तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः

५८४) उत्साहने च हिंसायां सूचने चाऽपि गन्धनम्

५८५) आतञ्चनं प्रतीवाप जवनाप्यायनाऽर्थकम्

५८६) व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानाऽवयवेष्वपि

५८७) स्यात् कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम्

५८८) स्यादुद्यानं निःसरणे वनभेदे प्रयोजने

५८९) अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम्

५९०) व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च

५९१) उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेऽपि च

५९२) मारणे मृतसंस्कारे गतौ द्रव्येऽर्थ दापने

५९३) निर्वर्तनोपकरणाऽनुव्रज्यासु च साधनम्

५९४) निर्यातनं वैर शुद्धौ दाने न्यासाऽर्पणेऽपि च

५९५) व्यसनं विपदि भ्रंशे दोषे कामजकोपजे

५९६) पक्ष्माऽक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि

५९७) तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि

५९८) अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते

५९९) प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः

६००) प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः

६०१) क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः

६०२) गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे

६०३) संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः

६०४) आच्छादने संविधानमपवारणमित्युभे

६०५) आराधनं साधने स्यादवाप्तौ तोषणेऽपि च

६०६) अधिष्ठानं चक्रपुरप्रभावाऽध्यासनेष्वपि

६०७) रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने

६०८) तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे

६०९) समानाः सत्समैके स्युः पिशुनौ खलसूचकौ

६१०) हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ

६११) अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP