Dictionaries | References
e

engage

   
Script: Latin

engage     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmলগা , ৰত হোৱা , ঠিক কৰা , লোৱা
bdनांथाब , थाथाब , नायना दोन , थोथा हो , ला , खालाम
benপাকা করা , পাকাপাকি করা , করা , নেওয়া
hinडटना , भिड़ना , जुटना , रोकना , करना
kasکَرٕنۍ , کتھ بَنٛد کَرٕنۍ , کَرٕنۍ
kokपेटप , गुंथून उरप , लागप , पसंत करप , सोयरीक थारावप , करप , घेवप
marठरवणे , ठरविणे , करणे
nepडट्नु , भिडनु , लाग्नु , जुट्‍नु , लिनु , भाडा गर्नु
oriବ୍ୟସ୍ତରହିବା , ଲାଗିବା , ଲାଗିରହିବା , ସ୍ଥିର କରିବା , ପକ୍କା କରିବା , ଭଡା କରିବା , ଭଡା ନେବା|
panਡਟਣਾ , ਜੁਟਣਾ , ਲੱਗਣਾ , ਰੋਕਣਾ , ਰੋਕ ਦੇਣਾ , ਕਰਨਾ
sanअनुष्ठा
telపనిలో మునుగు , పనిలో లగ్నమగు , పనిలో నిమగ్నమగు , పనిలో లీనమగు , పనిలో పడిఉండు , పనిలో ఐక్యమగు
urdڈنٹنا , جٹنا , بھڑنا , لگنا

engage     

कामावर लावणे
कामात गुंतवणे, कामात गुंतणे
(to place under obligations to do or forbear doing something as by a pledge) वचनबद्ध करणे, वचनबद्ध होणे
(शत्रूला) सामना देणे
(usu. passive) वाङ्निश्चय होणे

engage     

लोकप्रशासन  | English  Marathi
कामावर लावणे
employ

engage     

न्यायव्यवहार  | English  Marathi
कामात गुंतवणे, कामात गुंतणे
(to place under obligations to do or forbear doing something as by a pledge) वचनबद्ध करणे, वचनबद्ध होणे
कामावर लावणे
बांधून घेणे

engage     

मानसशास्त्र  | English  Marathi
 न. अभियोजन

engage     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Engage,v. t.आकृष् 1 P, अनुरंज् c., आ- -राध् c., हृ 1 P.
ROOTS:
आकृष्अनुरंज्राध्हृ
2व्या-पृ c., प्रयुज् 10, वि- -नियुज्.
ROOTS:
व्यापृप्रयुज्विनियुज्
3नियुज्, अधिकृ 8 U, वृ 10 (वर- -यति).
ROOTS:
नियुज्अधिकृवृवरयति
4 (A word) प्रतिश्रु 5 U, प्रतिज्ञा 9 U, नियमपत्रेण (आत्मानं) बंध् 9 P.
ROOTS:
प्रतिश्रुप्रतिज्ञानियमपत्रेणआत्मानंबंध्
5 सं-प्रति-युध् 4 A, आक्रम् 1 U, 4 P, समाहन् 2 P.
ROOTS:
संप्रतियुध्आक्रम्समाहन्
6वाचा दा 3 U or प्रतिश्रु; विवाहसंबंधं- वाग्निश्चयं-कृ. -v. i. (To be e. ed in) व्यापृ 6 A, निरत- -आसक्त-a.भू 1 P, प्रवृत् 1 A, (with loc.); सेव् 1 A, आस्था 1 A (with acc.).
ROOTS:
वाचादाप्रतिश्रुविवाहसंबंधंवाग्निश्चयंकृव्यापृनिरतआसक्तभूप्रवृत्सेव्आस्था
2 संयुध्, युद्धं कृ.
ROOTS:
संयुध्युद्धंकृ
3आरभ् 1 A. व्यव-सो 4 P, उपक्रम् 1 A.
ROOTS:
आरभ्व्यवसोउपक्रम्
4प्रति-ज्ञा, प्रति-श्रु, परिपण् 1 A, अभ्युपगम् 4 P.
ROOTS:
प्रतिज्ञाप्रतिश्रुपरिपण्अभ्युपगम्
-ed,aव्यापृत, सव्या- -पार, प्रवृत्त, कार्यनिष्ठ, कर्मोद्युक्त, उद्यमासक्त; gen. ex. by पर, निरत, मग्न, आसक्त, तत्पर, परायण, in comp.: ‘e. in contemplation ध्यानपर-निरत, &c.
ROOTS:
व्यापृतसव्यापारप्रवृत्तकार्यनिष्ठकर्मोद्युक्तउद्यमासक्तपरनिरतमग्नआसक्ततत्परपरायणध्यानपरनिरत
2प्रति-ज्ञात-श्रुत, सं- -विदित; कृतसंकेत; ‘e. to be married’ वाग्दत्त, प्रतिज्ञाविवाहित.
ROOTS:
प्रतिज्ञातश्रुतसंविदितकृतसंकेतवाग्दत्तप्रतिज्ञाविवाहित
-ing,a.मनोहर [Page136] हृदयग्राहिन्, हारिन्, आकर्षक, मोहिन्; चि- -त्ताकर्षिन्.
ROOTS:
मनोहरहृदयग्राहिन्हारिन्आकर्षकमोहिन्चित्ताकर्षिन्
-ingly,adv.मनोहारितया.
ROOTS:
मनोहारितया
-ment,s.व्यवसायः, प्रवृत्तिf.,व्यवहारः, कर्मन्n.,व्यापारः, कार्यं.
ROOTS:
व्यवसायप्रवृत्तिव्यवहारकर्मन्व्यापारकार्यं
2युद्धं, संग्रामः, रणाभियोगः;See
ROOTS:
युद्धंसंग्रामरणाभियोग
Battle. 3प्रतिज्ञा, संकेतः, संविद्f.,नियमः, समयः, पणः, व्यवस्था, अभ्युपगमः, प्रतिश्रुतं वचः; ‘keep an e.’ समयं पा c. (पालयति) or अनुरुध् 4 A or अनुवृत् 1 A; ‘let us keep our e.’ सा- -मयिका भवामः (M. 1); ‘has kept his e.’ विहितप्रतिज्ञः; ‘marriage e.’ वाग्निश्चयः, विवाहप्रतिज्ञा; ‘I have many e. s to-day’ मया बहवः संकेताः-समयाः अद्य पालनीयाः.
ROOTS:
प्रतिज्ञासंकेतसंविद्नियमसमयपणव्यवस्थाअभ्युपगमप्रतिश्रुतंवचसमयंपापालयतिअनुरुध्अनुवृत्सामयिकाभवामविहितप्रतिज्ञवाग्निश्चयविवाहप्रतिज्ञामयाबहवसंकेतासमयाअद्यपालनीया

engage     

A Dictionary: English and Sanskrit | English  Sanskrit

To ENGAGE , v. a.
(Occupy, employ) व्यापृ in caus. (-पारयति -यितुं),प्रवृत् in caus. (-वर्त्तयति -यितुं), प्रयुज् in caus. (-योजयति -यितुं);
‘be occupied in,’ व्यापृ in pass. (-प्रियते) with loc. c., वृत् (c. 1. वर्त्तते -र्त्तितुं), प्रवृत् with loc. c., आस्था (c. 1. -तिष्ठति -स्थातुं) with acc. c., सेव् (c. 1. सेवते -वितुं), निरतः -ता -तं भू. —
(Appoint to any business) नियुज्, विनियुज्, अधिकृ, प्रकृ, वृ (c. 10. वरयति-यितुं). —
(Bind by contract) नियमपत्रेण or नियमेन बन्ध् (c. 9. बध्नाति, बन्धुं), प्रतिज्ञापत्रेण बन्ध्. —
(Encounter, attack) युद्धं कृ,सङ्ग्रामं कृ, समाघातं कृ, संयुध् (c. 4. -युध्यते -योद्धुं), आक्रम् (c. 1. -क्रामति -क्रमितुं). —
(Win, draw) आराध् (c. 10. -राधयति -यितुं), अनुरञ्ज् (c. 10. -रञ्जयति -यितुं), आकृष् (c. 1. -कर्षति -क्रष्टुं), अनुनी (c. 1. -नयति -नेतुं). —
(Pledge, pawn) पण् (c. 1. पणते -णितुं), आधीकृ.
ROOTS:
व्यापृ(पारयतियितुं)प्रवृत्(वर्त्तयतिप्रयुज्योजयतियितुंप्रियतेवृत्वर्त्ततेर्त्तितुंआस्थातिष्ठतिस्थातुंसेव्सेवतेवितुंनिरततातंभूनियुज्विनियुज्अधिकृप्रकृवृवरयतिनियमपत्रेणनियमेनबन्ध्बध्नातिबन्धुंप्रतिज्ञापत्रेणयुद्धंकृसङ्ग्रामंसमाघातंसंयुध्युध्यतेयोद्धुंआक्रम्क्रामतिक्रमितुंआराध्राधयतिअनुरञ्ज्रञ्जयतिआकृष्कर्षतिक्रष्टुंअनुनीनयतिनेतुंपण्पणतेणितुंआधीकृ

To ENGAGE , v. n.
(In battle) संयुध् (c. 4. -युध्यते -योद्धुं), युद्धारम्भं कृ,रणाभियोगं कृ. —
(Undertake) आरभ् (c. 1. -रभते -रब्धुं), उपक्रम् (c. 1. -क्रमते -मितुं), व्यवसो (c. 4. -स्यति -सातुं). —
(Promise, make a contract) प्रतिज्ञा (c. 9. -जानीते -ज्ञातुं), सम्प्रतिज्ञा, नियमं कृ,समयाकृ, पणं कृ, अङ्गीकृ, पण् (c. 1. पणते -णितुं), उपगम् (c. 1. -गच्छति -गन्तुं);
‘make a contract of marriage,’ विवाहप्रतिज्ञां कृ,विवाहसम्बन्धं कृ, वाग्दानं कृ, वाग्निश्चयं कृ;
‘better die than en- -gage in such an act as this,’ वरं मरणं न च ईदृशे कर्म्मणि प्रवृत्तिः.
ROOTS:
संयुध्युध्यतेयोद्धुंयुद्धारम्भंकृरणाभियोगंआरभ्रभतेरब्धुंउपक्रम्क्रमतेमितुंव्यवसोस्यतिसातुंप्रतिज्ञाजानीतेज्ञातुंसम्प्रतिज्ञानियमंसमयाकृपणंअङ्गीकृपण्पणतेणितुंउपगम्गच्छतिगन्तुंविवाहप्रतिज्ञांविवाहसम्बन्धंवाग्दानंवाग्निश्चयंकृवरंमरणंईदृशेकर्म्मणिप्रवृत्ति

Related Words

pre-engage   engage   engage in actual warfare   engage in business   engage oneself   प्रवर्तणें   उपस्थितसंप्रहार   preengage   सोमप्रवाक   रणखांब   प्रवृत्तणें   द्वंद्वीभू   समुपवस्   interlock   हुकावणें   रणस्तंभ   अप्राप्तव्यवहार   immerse   buckle to   underwrite   विनिक्षिप्   समुपास्   अभ्युदि   persuasion   आलप्   रुटुखुटु   रुटुगुटु   रुटुघुट   रुटुघुटु   संसञ्ज्   गोवणें   चेकळणें   संविश्   चेकाळणें   मिथ्   प्रसृज्   employ   अंबोण   सुटणें   तवकल   ब्राह्ममुहूर्त   परिक्री   इष   प्रसञ्ज्   पङ्गु   पैज   समारुह्   संयत्   संसृज्   व्यापृ   प्रवृत्   dip   persuade   retain   प्रदा   पडणें   पाऊल   लग्   विडा   ष्ठा   भज्   commit   अप्राप्त   बाल्हीक   युध्   नियुज्   पट्टत्तान   रुष्   अवधि   पृ   प्रतिज्ञा   राजनीति   व्यापार   ज्ञा   ब्रह्मचर्य   काळीज   कर्कोटक   इला   भृ   धरणें   वृत्   interest   चतुर्   दुन्दुभि   पद   आश्रम   रति   स्त्री   सोम   बुध   श्रीदत्त   कृ   बलि   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP