Dictionaries | References
d

damp

   
Script: Latin

damp     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
bdआथा आथा जानाय
hinपिचपिचाहट , पिचपिचापन
kokचिकचीकसाण
oriପେଜ|
telమెత్తపడుట
urdپچپچاہٹ , پچپچاپن

damp     

ओलसर
(in case of weather) दमट, सर्द
 स्त्री. सर्द हवा
 पु. दमटपणा
 पु. Fig. उत्साहभंग
ओलसर करणे
उत्साहभंग करणे

damp     

भूशास्त्र  | English  Marathi
आर्द्र, दमट, सर्द

damp     

 स्त्री. ओल
 पु. लोणा
 स्त्री. आर्द्रता
आर्द्र

damp     

कृषिशास्त्र | English  Marathi
ओलसर

damp     

मानसशास्त्र  | English  Marathi
आर्द्र
v.t.
अवमंदन करणे
आर्द्र करणे

damp     

वित्तीय  | English  Marathi
अवमंदन करणे

damp     

ओलसर
 पु. दमट, सर्व n. दमटपणा
v.t.i.
-चे सवमंदन करणे, अवमंदित करणे, अवमंदित होणे
ओलसर करणे

damp     

भूगोल  | English  Marathi
ओलसर
(in case of weather) दमट, सर्द
 स्त्री. सर्द हवा
 पु. दमटपणा
(as to diminish progressively the vibration or oscillation of; as to retard) -चे अवमंदन करणे, अवमंदित करणे, अवमंदन होणे
ओलसर करणे
(to damp down- चे अवमंदन करणे, अवमंदित करणे

damp     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Damp,s.क्लिन्न, स्तिमित, आर्द्र, जलसिक्त, उन्न; ‘to be d.’ क्लिद्, 4 P.
ROOTS:
क्लिन्नस्तिमितआर्द्रजलसिक्तउन्नक्लिद्
2विषण्ण, म्लान, अवसन्न, भग्नोत्साह. -s.क्लेदः, जला- -वसेकः, स्तेमः.
ROOTS:
विषण्णम्लानअवसन्नभग्नोत्साहक्लेदजलावसेकस्तेम
2बाष्पः, धूमः.
ROOTS:
बाष्पधूम
3विषादः, म्लानता, उत्साहभंगः. -v. t.क्लिद् c., उंद् 7 P. आर्द्रीकृ 8 U.
ROOTS:
विषादम्लानताउत्साहभंगक्लिद्उंद्आर्द्रीकृ
2भंज् 7 P, खंड् 10, ध्वंस् c., भग्नाशa.कृ, भंगं-ध्वंसं-कृ; ‘do [Page92] not d. his energy’ तस्योत्साहभंगं मा कृथाः; ‘d. ed by defeat’ पराजयेन भग्नो- -त्साहः.
ROOTS:
भंज्खंड्ध्वंस्भग्नाशकृभंगंध्वंसंकृतस्योत्साहभंगंमाकृथापराजयेनभग्नोत्साह
-ish,a.आक्लिन्न, ईषदार्द्र.
ROOTS:
आक्लिन्नईषदार्द्र
-ness, s.आर्द्रता, क्लिन्नता.
ROOTS:
आर्द्रताक्लिन्नता

damp     

A Dictionary: English and Sanskrit | English  Sanskrit
DAMP , DANK, a.
(Moist) आर्द्रः -र्द्रा -र्द्रं, सार्द्रः -र्द्रा -र्द्रं, जलार्द्रः -र्द्रा-र्द्रं, क्लिन्नः -न्ना -न्नं, तिमितः -ता -तं, स्तिमितः -ता -तं, उन्नः -न्ना -न्नं,समुन्नः -न्ना -न्नं, सरसः -सा -सं, जलसिक्तः -क्ता -क्तं, अनूपः -पा -पं,समुक्षितः -ता -तं, वोदः -दा -दं, उत्तः -त्ता -त्तं. —
(Dejected) म्लानः -ना-नं, क्लान्तः -न्ता -न्तं, विषणः -णा -णं.
ROOTS:
आर्द्रर्द्रार्द्रंसार्द्रजलार्द्रक्लिन्नन्नान्नंतिमिततातंस्तिमितउन्नसमुन्नसरससासंजलसिक्तक्ताक्तंअनूपपापंसमुक्षितवोददादंउत्तत्तात्तंम्लाननानंक्लान्तन्तान्तंविषणणाणं
DAMP , s.
(Moisture) क्लेदं, सङ्क्लेदः, स्तेमः, तेमः -मनं, समुन्दनं, जलावसेकः,चिक्लिदं. —
(Fog, vapour) वाष्यः, खवाष्यः, धूमः -मिका, स्वेदः. —
(Dejection) विषादः, म्लानिःf.;
‘to be damp,’ क्लिद् (c. 4. क्लिद्यति) तिम् (c. 4. तिम्ययि or तीम्यति).
ROOTS:
क्लेदंसङ्क्लेदस्तेमतेममनंसमुन्दनंजलावसेकचिक्लिदंवाष्यखवाष्यधूममिकास्वेदविषादम्लानिक्लिद्क्लिद्यतितिम्तिम्ययितीम्यति

To DAMP , v. a.
(Moisten) क्लिद् in caus. (क्लेदयति -यितुं), परिक्लिद्;सिच् (c. 6. सिञ्चति, सेक्तुं), अवसिच्; उक्ष (c. 1. उक्षति -क्षितुं), समुक्ष्;उन्द्र् (c. 7. उनत्ति, उन्दितुं), आर्द्रीकृ. —
(Dispirit) मनो खण्ड् (c. 10. खण्डयति -यितुं), खण्डिताशंसं -सां -सं कृ, भग्नाशं -शां -शं कृ, म्लानाशं-शां -शं, कृ.
ROOTS:
क्लिद्(क्लेदयतियितुं)परिक्लिद्सिच्सिञ्चतिसेक्तुंअवसिच्उक्षउक्षतिक्षितुंसमुक्ष्उन्द्र्उनत्तिउन्दितुंआर्द्रीकृमनोखण्ड्खण्डयतियितुंखण्डिताशंसंसांसंकृभग्नाशंशांशंम्लानाशं

Related Words

damp   fire damp   after-damp   black damp   damp down   damp proof   damp proof course   damp proofing   damp steam   white damp   wet steam   अंबटओला   हिंवसणें   dank   hylophyte   हिंवस   सादळणें   दमकट   दमटणें   दमसर   वोद   carbon monoxide   दमट   सार्द्र   ओलट   हिंवसाण   आर्द्रमूल   मुगट   वादट   वादड   चेंबट   ओलसर   थंडावणें   ओल्ल   क्लेदन्   समुन्दन   तिमित   तिम   क्लिद   सङ्क्लेद   mold   जलार्द्र   उबटाण   दामट   क्लेदु   वादळणें   ढाण   दंव   क्लिद्   तिम्   उबट   तेम   दमणें   तिन्तिड   आर्द्र   सृमर   स्वेदज   फुटणें   ओल   animal   mould   अंबट   सरद   तिमिर   raw   स्थल   course   उत्साह   स्नेह   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP