अनुषङ्गापादः - अध्यायः १२

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


सूत उवाच॥
योऽसावग्ने रभिमानी स्मृतः स्वायंभुवेऽन्तरे॥
ब्रह्मणो मानसः पुत्रस्तस्मात्स्वाहा व्यजायत ॥१॥

पावकं पवमानं च शुचिरग्निश्च यः स्मृतः॥
निर्मथ्यः पवमानस्तु वैद्युतः पावकः स्मृतः ॥२॥

शुचिः सौरस्तु विज्ञेयः स्वाहापुत्रास्तु ते त्रयः॥
निर्मथ्यः पवमानस्तु शुचिः सौरस्तु यः स्मृतः ॥३॥

अब्योनिर्वैद्युतश्चैव तेषां स्थानानि तानि वै॥
पवमानात्मजश्चैव कव्यवाहन उच्यते ॥४॥

पावकिः सहरक्षस्तु हव्यवाहः शुचेः सुतः॥
देवानां हव्यवाहोऽग्निः पितॄणां कव्यवाहनः ॥५॥

सह रक्षोऽसुराणां तु त्रयाणां तु त्रयोऽग्नयः॥
एतेषां पुत्रपौत्रास्तु चत्वारिंशन्न वैव तु ॥६॥

वक्ष्यामि नामभिस्तेषां प्रविभागं पृथक्पृथक्॥
विश्रुप्तो लौकिकोऽग्निस्तु प्रथमो ब्रह्मणः सुतः ॥७॥

ब्रह्मो दत्ताग्निस त्पुत्रो भरतो नाम विश्रुतः॥
वैश्वानरः सुतस्तस्य वहन् हव्यं समाः शतम् ॥८॥

संभृतोऽथर्वणा पूर्वमेधितिः पुष्करोदधौ॥
सोथर्वा लौकिकोऽग्निस्तु दर्पहाऽथर्वणः स्मृतः ॥९॥

अथर्वा तु भृगुर्जज्ञे ह्यग्निराथर्वणः स्मृतः॥
तस्मात्स लौकिकोऽग्निस्तु दध्यङ्ङाथर्वणो मतः ॥१०॥

आथर्वः पवमानस्तु निर्मथ्यः कविभिः स्मृतः॥
स ज्ञेयो गार्हपत्योऽग्निस्तस्य पुत्रद्वयं स्मृतम् ॥११॥

शंस्यस्त्वाह वनीयोऽग्नेः स्मृतो यो हव्यवाहनः॥
द्वितीयस्तु सुतः प्रोक्तः शुकोऽग्निर्यः प्रणीयते ॥१२॥

तथा सव्यापसव्यौ च शंस्यस्याग्नेः सुतावुभौ॥
शंस्यस्तु षोडश नदीश्चकमे हव्यवाहनः ॥१३॥

यो सावाहवनीयोऽग्निरभिमानी द्विजैः स्मृतः॥
कावेरीं कृष्णवेणां च नर्मदां यमुनां तथा ॥१४॥

गोदावरीं वितस्तां च चन्द्रभागामिरावतीम्॥
विपाशां कौशिकींचैव शतद्रूं सरयूं तथा ॥१५॥

सीतां सरस्वतीं चैव ह्रादिनीं पावनींतथा॥
तासु षोडशधामानं प्रविभज्य पृथक्पृथक् ॥१६॥

आत्मानं व्यदधात्तासु धिष्णीष्वथ बभूव सः॥
कृत्तिकाचारिणी धिष्णी जज्ञिरे ताश्च धिष्णयः ॥१७॥

धिष्णीषु जज्ञिरे यस्माद् धिष्णयस्तेन कीर्त्तिताः॥
इत्येते वै नदीपुत्रा धिष्णीष्वेवं विजज्ञिरे ॥१८॥

तेषां विहरणीया ये उपस्थेयाश्च येऽग्नयः॥
ताञ्श्रृणुध्वं समासेन कीर्त्यमानान्यथातथम् ॥१९॥

विभुः प्रवाहणो ग्नीध्रस्तत्रस्था धिष्णयोऽपरे॥
विधीयंते यथास्थानं सूत्याहे सवने क्रमात् ॥२०॥

अनुद्देश्य निवास्यानामग्नीनां श्रृणुत क्रमम्॥
सम्राडग्नि कृशानुर्यो द्वितीयोंऽतरवेदिकः ॥२१॥

सम्राडग्नमुखानष्टौ उपतिष्ठंति तान् द्विजान्॥
परिषत्पवमानस्तु द्वितीय सोऽनुदिश्यते ॥२२॥

प्रतल्कान्यो नभोनाम चत्वरेसौ विभाव्यते॥
हव्यस्ततो ह्यसंमृष्टः शामित्रेऽग्नौ विभाव्यते ॥२३॥

ऋतुधामा च सुज्योतिरौदुंबर्यः प्रकीर्त्यते॥
विश्वव्यचाः समुद्रोऽग्निर्ब्रह्मस्थाने स कीर्त्यते ॥२४॥

ब्रह्मज्योतिर्वसुर्धामा ब्रह्मस्थाने स उच्यते॥
अचौकपादुपस्थो यः स वै शालासुखीयकः ॥२५॥

अनुहेश्यो ह्यहिर्बुध्न्यो सोऽग्रिर्गृहपतिः स्मृतः॥
शंस्यस्यैते सुताः सर्वे उपस्थेया द्विजैः स्मृताः ॥२६॥

ततो विहरणीयांश्च वक्ष्याम्यष्टौ च तत्सुतान्॥
विभुः प्रवाहणोऽग्नीध्रस्तेषां धिष्ण्यस्तथा परे ॥२७॥

विधीयंते यथास्थानं सौत्येऽह्नि सवने क्रमात्॥
होत्रीयस्तु स्मृते ह्यग्निर्वह्निर्यो हव्यवाहनः ॥२८॥

प्रशांतोऽग्निः प्रचेतास्तु द्वितीयश्चात्र नामकः॥
ततोऽग्निर्वैश्वदेवस्तु ब्राह्मणाच्छंसिरुच्यते ॥२९॥

उशिगग्निः कविर्यस्तु पोतोऽग्निः स विभाव्यते॥
आवारिरग्निर्वाभारिर्वैष्ठीयः स विभाव्यते ॥३०॥

अवस्फूर्जो विवस्वांस्तु आस्थांश्चैव स उच्यते॥
अष्टमः सुध्युरग्निर्योमार्जालीयः स उच्यंते ॥३१॥

धिष्ण्यावाहरणा ह्येते सौत्येह्नीज्यंत वै द्विजैः॥
अपां योनिः स्मृतोऽसौ स ह्यप्सुनामा विभाव्यते ॥३२॥

ततो यः पावको नाम्ना अब्जो यो गर्भ उच्यते॥
अग्निः सोऽवभृथे ज्ञेयो वरुणेन सहेज्यते ॥३३॥

त्दृच्छयस्तत्सुतो ह्यग्निर्जठरे यो नृणां पचन्॥
मृत्युमाञ् जाठरस्याग्नेर्विद्वानाग्निः सुतः स्मृतः ॥३४॥

परस्परोत्थितः सोऽग्निर्भूतानीह विनिर्दहेत्॥
पुत्रस्त्वग्नेर्मन्युमतो घोरः संवर्तकः स्मृतः ॥३५॥

पिबन्नवः स वसति समुद्रे वडवामुखः॥
समुद्रवासिनः पुत्रः साहरक्षो विभाव्यते ॥३६॥

सहरक्षसुतः क्षामो गृहाणां दहते नृणाम्॥
क्रव्यादग्निः सुतस्तस्य पुरुषानत्ति यो मृतान् ॥३७॥

इत्येते पावकस्याग्नेः पुत्रा एव प्रकीर्त्तिताः॥
ततः शुचिस्तु वै सौरो गंधर्वैरायुराहुतः ॥३८॥

मथितो यस्त्वरण्यां च सोऽग्निरग्निं समिंधति॥
आयुर्नाम्ना तु भगवानसौ यस्तु प्रणीयते ॥३९॥

आयुषो महिषः पुत्रः सहसो नाम तत्सुतः॥
पाकयज्ञेष्वभीमानी सोग्निस्तु सहसः स्मृतः ॥४०॥

पुत्रश्च सहसस्याग्नेरद्भुतः स महायशाः॥
विविधिश्चाद्भुतस्यापि पुत्रोऽग्नेस्तुमाहान्स्मृतः ॥४१॥

प्रायश्चित्तेष्वभीमानी हुतं भुंक्ते हविः सदा॥
विविधेस्तु सुतो ह्यर्क्क स्तस्य चाग्नेः सुता इमे ॥४२॥

अनीकवान् वाजसृक् च रक्षोहा चष्टिकृत्तथा॥
सुरभिर्वसुरन्नादो प्रविष्टो यः स रुकमराट् ॥४३॥

शुचेरग्नेः प्रजा ह्येषा वह्नयश्च चतुर्द्दश॥
इत्येते चाग्नयः प्रोक्ताः प्रणीयंतेध्वरेषु वै ॥४४॥

आदिसर्गे व्यतीता वै यामैः सह सुरोत्तमैः॥
स्वायंभुवेऽन्तरे पूर्वमग्नयस्तेभिमानिनः ॥४५॥

एते विहरणीयेषु चेतनाचेतनेषु वै॥
स्थानाभिमानिनो लोके प्रागासन्हव्यवाहनाः ॥४६॥

काम्यनै मित्तिका यज्ञेष्वेते कर्मस्ववस्थिताः॥
पूर्वमन्वतंरेऽतीताः शुकैर्यागैश्च तैः सह ॥४७॥

देवैर्महात्मभिः पुण्यैः प्रथमस्यांतरे मनोः॥
इत्येतानि मजोक्तानि स्थानानि स्थानिनश्च ह ॥४८॥

तैरेव तु प्रसंख्यातमतीतानागतेष्विह॥
सन्वंतरेषु सर्वेषु लक्षणं जातवेदसाम् ॥४९॥

सर्वे तपस्विनो ह्येते सर्वे ब्रह्मभृतस्तथा॥
प्रजानां पतयः सर्वे ज्योतिष्मंतश्च ते स्मृताः ॥५०॥

स्वारोचिषादिषु ज्ञेयाः सावर्ण्यं तेषु सप्तसु॥
मन्वंतरेषु सर्वेषु नामरूपप्रयोजनैः ॥५१॥

वर्त्तंते वर्त्तमानैश्च यामैदेवैः सहाग्नयः॥
अनागतैः सुरैः सार्द्धं वर्त्स्यंतेऽनागताग्नयः ॥५२॥

इत्येष निचयोऽग्नीनामनुक्रांतो यथाक्रमम्॥
विस्तरेणानुपुर्व्या च पितॄणां वक्ष्यते पुनः ॥५३॥

इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे
अग्निनिचयो नाम द्वादशोऽध्यायः॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP