हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
गुरु स्मरण तथा स्वस्तयन

पूजा विधी - गुरु स्मरण तथा स्वस्तयन

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


श्रीमंङ्गल मूर्तये नमः

श्री हरि :

श्री गणेशाय नमः

॥ श्री माता पितृभ्यां नम : ।

श्रीगुरुभ्यो नम : ॥

लम्बोदरं परम सुन्दरमेकदन्तं रक्ताम्बरं त्रिनयनं परम पवित्रम् ।

उद्यद्‌दिवाकर निभोज्जवल कान्तिकान्तं विघ्नेश्वर सकलविघ्नहरं नमामि ॥

गुरु स्मरण

अज्ञानतिमिरान्द्यस्य ज्ञानाञ्चन शलाकया ।

चक्षुरून्मीलितं येन तस्मै श्री गुरुवे नम : ॥

अखण्डमण्डलाकारं व्याप्तंयेन चराचरम् ।

तत्पदं दर्शितं येन तस्मै श्री गुरुवे नम : ॥

श्री गुरुवे नम :

पवित्र करने का मन्त्र

ॐ अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा ।

य : स्मरेत् पुण्डरीकाक्षं स बाह्माभ्यन्तरः शुचि : ॥

ॐ पुण्डरीकाक्ष : पुनातु , ॐ पुण्डरीकाक्ष : पुनातु ,

ॐ पुण्डरीकाक्ष : पुनातु ।

आचाम्य प्राणानाम्यम् गुरुं गुरु मन्त्रं च स्मृत

ॐ केशवाय नमः , ॐ नारायणाय नम :

ॐ माधवाय नम :

आचमन के बाद ओठों को पोछ लें ।

ॐ हृषीकेशाय नम :, ॐ गोविन्दाय नमः

निम्नलिखित मन्त्र से पवित्री धारण करें --

" पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभि : । तस्य ते पवित्रपते पवित्रपूतस्य यत्काम : पुन : तत्छकेयम् । "

आसन पवित्र करने का मन्त्र

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।

त्वं च धारय , मां देवि पवित्रं कुरु च आसनं ॥

मंगल तिलक मंत्र

ॐ स्वस्ति न इन्द्रों वृद्धश्रवा : स्वस्तिन : पूषा विश्वेवेदा , स्वस्तिन स्तार्क्ष्यो अरिष्ट नेमि :, स्वस्ति नो र्बृहस्पति र्दधातु ।

" स्वस्त्ययन " ( शान्ति पाठ )

ॐ आ नो भद्रा : क्रतवो यन्तु विश्वेतोऽदब्धासो अपरीतास उद्भिदः ।

देवा नो यथा सद्‌मिद् वृधे असंन्नप्रायुवो रक्षितारो दिवे दिवे ॥

देवानां भद्रा सुमतिऋजूयतां देवाना रातिरभि नो निवर्तताम् ।

देवाना सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीव से ॥

तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदिति दक्षमस्त्रिधम् ।

अर्यमणं वरुण सोममश्विना सरस्वती न : सुभगा मयस्करत् ॥

तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता धौः ।

तद् ग्रावाण : सोमसुतो मयोभुवस्तदश्विना श्रृणुतं धिष्णया युवम् ॥

तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।

पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्ध : स्वस्तये ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदा : ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि : स्वस्ति नो बृहस्पतिर्दधातु ॥

पृषदश्वा मरुत : पृश्निमातर : शुभं यावानो विदथेषु जग्मय : ।

अग्नि जिह्वा मनव : सूरचक्षसो विश्वे नो देवा अवसागमन्निह : ॥

भद्रं कर्णेभि : श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्रा : ।

स्थिरैरङ्गेस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहितं यदायु : ॥

शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।

पुत्रासो यत्र पितरो भवन्ति मानो मघ्या रीरिषतायुर्गन्तो : ॥

अदितिधौरदिति रन्तरिक्षमदिति र्माता स पिता स पुत्र : ।

विश्वे देवा अदिति : पञ्चजना अदिति र्जातमदिति र्जनित्वम् ॥

धौ : शान्तिरन्तरिक्ष शान्ति : पृथिवी शान्तिराप : शान्तिरोषदय : शान्ति : ।

वनस्पतय : शान्ति र्विश्वे देवा : शान्ति र्ब्रह्म शान्ति : सर्व शान्ति : शान्तिरेव शान्ति : सा मा शान्तिरेधि ॥

यतो यत : समीहसे ततो नो अंभयं कुरु ।

शं न : कुरु प्रजाभ्योऽभयं न पशुभ्य : ॥ सुखशान्तिर्भवतु ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP