हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
कीर्तिमुख पूजनम्

पूजा विधी - कीर्तिमुख पूजनम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


कीर्तिमुख - पूजनम्

ॐ असवे स्वाहा व्वसवे स्वाहा व्विभुवे स्वाहा व्विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहा स्वाहाभिभुवे स्वाहाधिपतये स्वाहा शूषाय स्वाहा स सर्प्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा दिवा पतये स्वाहा ॥

कीर्तिमुख का पूजन कर प्रार्थना करें -

ॐ ओजश्च मे सहश्च म ऽआत्मा च मे तनूश्च मे शर्म्म च मे व्वर्म्म च मेङ्गानि च मेस्थीनि च मे परू षि च मे शरीराणि च म ऽआयुश्च मे जरा च मे यज्ञेन कल्पन्ताम् ॥

शिव की जलहरी में यदि सर्प का आकार बना हो तो सर्प का पूजन कर शिव का पूजन करें -

सर्प का पूजन निम्नलिखित मन्त्र से करें -

ॐ नमोस्तु सर्पेभ्यो ये के च पृथिवीमनु ।

ये ऽअन्तरिक्षे ये दिवि तेभ्य : सर्पेभ्यो नमः ॥

ध्यानम्

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं

रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।

पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं

विश्वाद्यं विश्ववन्द्यं निखिलभयहरं ‘ पञ्चवक्त्रं त्रिनेत्रम् ॥

( ध्यान कर शङ्कर जी पर पुष्प अर्पण करें )

आवाहनम्

ॐ नमस्ते रुद्‌द्र मन्यव ऽउतो त ऽइषवे नमः ।

बाहुब्भ्यामुत : ते नम : ॥

त्रिपुरान्तकरं देवं चूडाचन्द्रमहाद्युतिम् ।

गजचर्मपरीधानं शिवमावाहयाम्यहम् ॥

श्रीभगवते साम्बसदाशिवाय नमः आवाहनं समर्पयामि । आवाहनार्थे पुष्पं समर्पयामि । ( पुष्पाक्षत अर्पण करें " )

आसनम्

ॐ या ते रुद्र शिवा तनूरघोरापापकाशिनी ।

तया नस्तन्वा शन्त मया गिरिशन्ताभि चाकशीहि ॥

विश्वेश्वर महादेव महेशान परात्पर ।

मया समर्पितं रम्यमासनं प्रतिगृह्यताम् ॥

भगवते साम्बसदाशिवाय नमः । आसनं समर्पयामि । आसनार्थे अक्षतान् समर्पयामि । ( पुष्पाक्षत अर्पित करें। )

पाद्यम्

ॐ यामिषुङ्गिरिशन्त हस्ते विभर्ष्यस्तवे ।

शिवाङ्गिरित्त्र तां कुरु मा हि सी : पुरुष जगत् ॥

गङ्गेदकं निर्मलं च सर्वसौगन्ध्यसंयुतम् ।

पादप्रक्षालनार्थाय दत्तं ते प्रतिगृह्यताम् ।

श्री भगवते साम्बदसदाशिवाय नमः , पाद्य समर्पयामि । ( जल चढायें )

अर्ध्यम्

ॐ शिवेन व्वचसा त्वा गिरिशाच्छा व्वदामसि ।

यथा न : सर्व्वमिज्जगदयक्ष्म सुमना ऽअसत् ॥

नमस्ते देव देवेश नमस्ते कुरुणाम्बुधे ।

करुणां कुरु मे देव गृहाणार्ध्यं नमोऽस्तु ते ॥

श्री भगवते साम्बसदाशिवाय नमः , अर्घ्यं समर्पयामि ।

( किसी पात्र में गन्धाक्षत पुष्प दूर्वा फल सहित जल चढावें )

आचमनम्

ॐ अद्‌घ्यवोचदधिवक्ता प्प्रथमो दैव्यो भिषक् ।

अहींश्श्च सर्व्वां जम्भयन्त्सर्व्वाश्च यातु धान्यो धराची : परासुव ।

सर्वतीर्थसमायुक्तं सुगन्धिं निर्मलं जलम् ।

आचम्यतां मया दत्तं गृहीत्वा परमेश्वर ॥

श्रीभगवते साम्बसदाशिवाय नम :, आचमनीयं जलं समर्पयामि ।

( आचमन के लिए जल अर्पित करें। )

मधुपर्क :

यन्मधुनो मधव्यं परम रुपमन्नाद्यम् ।

तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योन्नादोसानि ॥

आज्यं दधि मधु श्रेष्ठं पात्रयुग्मसमन्वितम् ।

मधुपर्कं गृहाण त्वं प्रसन्नो भव शङ्कर ॥

श्री भगवते साम्बसदाशिवाय नमः , मधुपर्कं समर्पयामि ।

( दो पात्रों में घी , मधु , दही रख कर अर्पित करें । )

स्नानम्

ॐ असौ यस्ताम्म्रो ऽअरुण ऽउत बब्भ्रु : सुमङ्गल : ।

ये चैन रुद्‌द्राऽअभितो दिक्षु श्श्रिता : सहस्त्रशोवैषा हेड ऽईमहे ॥

गङ्ग - सरस्वती - रेवा - पयोष्णी - नर्ददाजलै : ।

स्नापितोऽसि मया देव तत : शान्ति प्रयच्छ मे ॥

श्री भगवते साम्बसदाशिवाय नम :, स्नानीयं जलं समर्पयामि ।

( जल से स्नान करायें । )

पय : स्नानम्

ॐ पय : पृथिव्यां पय ऽओषधीषु पयो दिव्यन्तरिक्षे पयो धा : ।

पयस्वती : प्प्रदिश : सन्तु मह्यम् ॥

कामधेनुसमुद्‌भूतंसर्वेषां जीवनं परम् ।

पावनं यज्ञहेतुश्च पय : स्नानार्थमर्पितम् ॥

श्री भगवते साम्बसदाशिवाय नम : पय : स्नानं समर्पयामि । पय : स्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

( दूध से स्नान करायें फिर जल से स्नान करायें । )

दधिस्नानम्

ॐ दधिक्राब्णो ऽअकारिषं जिष्णोरश्वस्य व्वाजिन : ।

सुरभि नो मुखा करत् प्रण ऽआयू षि तारिषत् ॥

पयसस्तु समुद्‌भूतं मधुराम्लं शशिप्रभम् ।

दध्यानीतं मया देवा स्नानार्थ प्रतिगृह्यताम् ॥

श्री भगवते साम्बसदाशिवाय नमः दधिस्नानं समर्पयामि । दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि । ( दही से स्नान कराकर जल से करायें )

घृतस्नानम्

ऽ घृं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्बस्य धाम ।

अनुष्वधमा वह मादयस्व स्वाहाकृतं व्वृषभ व्वक्षि हव्यम् ॥

नवनीतसमुत्पन्नं सर्वसन्तोषकारकम् ।

घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥

श्री भगवते साम्बसदाशिवाय नमः , घृतस्नानं समर्पयामि ।

घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि ॥

( घी से स्नान कराकर जल से करायें ) ।

मधुस्नानम्

ॐ मधु व्वाता ऽऋतायते मधु क्षरन्ति सिन्धव : ।

माद्‌घ्वीर्त्र : सन्त्वोषधी : ॥ मधु नक्तमुतोषसो मधुमत्पार्थिव रज : ।

मधु द्यौरस्तु न : पिता ॥ मधुमान्नो व्वनस्पतिर्म्मधुमाँ२ऽ अस्तु सूर्य्य : ।

माद्‌ध्वीर्ग्गावो भवन्तु नमः ।

दिव्यै : पुष्पै : समुद्‌भूतं सर्वगुणसमन्वितम् ।

मधुरं मधुनामाढ्‌यं स्नानार्थ प्रतिगृह्यताम् ॥

श्री भगवते साम्बसदाशिवाय नम :, मधुस्नानं समर्पयामि मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

( शहद से स्नान कराकर जल से करायें ) ।

शर्करास्नानम्

ॐ अपा रसमुद्वयस सूर्य्ये सन्त समाहितम् । अपा रसस्य यो रसस्तं वो गृहणाम्युत्तममुपयामगृहीतोसीन्द्राय त्त्वा जुष्ट्टं गह्‌णाम्येष ते योनिरिन्द्रायत्त्वा जुष्टतमम् ॥

इक्षुसारसमुद्‌भूता शर्करा पुष्टिकारिका ।

मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् ॥

श्री भगवते साम्बसदाशिवाय नमः , शर्करास्नानं समर्पयामि ।

शर्करास्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

( शर्करा से स्नान कराकर जल से करायें। )

पञ्चामृतस्नानम्

ॐ पञ्च नद्य : सरस्वतीमपि यन्ति सस्त्रोतस : ।

सरस्वती तु पञ्चधा सो देशेभवत्सरित् ॥

पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु ।

शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥

श्री भगवते साम्बसदाशिवाय नम :, पंञ्चामृतस्नानं समर्पयामि ।

( पञ्चामृत से स्नान करायें । )

शुद्धोदकस्नानम्

ॐ शुद्धवाल : सर्व्वशुद्धवालो मणिवालस्त ऽआश्विना : । श्येत : श्येताक्षोरुणस्ते रुद्‍द्राय पशुपतये कर्ण्णा यामा ऽअवलिप्ता रौद्‌द्रा नभोरूपा : पार्ज्जन्या : ॥

गङ्गा गोदावरी रेवा पयोष्णी यमुना तथा ।

सरस्वती तीर्थजातं स्नानार्थं प्रतिगृह्यताम् ॥

श्री भगवते साम्बसदाशिवाय नमः , शुद्धोदकस्नानं समर्पयामि ।

शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि । ( जल छोडें । )

महाभिषेक

पश्चात् शिव की मूर्ति पर निम्नलिखित सोलह मन्त्रों से दुग्ध अथवा जलधारा द्वारा अभिषेक करें ।

अभिषेकमन्त्रा :

ॐ नमस्ते रुद्र मन्यव ऽउतो त ऽइषवे नमः । बाहुभ्यामुत ते नमः ॥१॥ याते रुद्र शिवा तनूरघोरापापकाशिनी । तया नस्तन्न्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥२॥ यामिषुङ्गिरिशन्त हस्ते बिभर्ष्यस्तवे । शिवाङ्गिरित्र तां कुरु मा हि सी : पुरुषञ्जगत ॥३॥

शिवेन व्वचसा त्त्वा शिरिशाच्छा व्वदामसि । यथा न : सर्वमिज्जगदयक्ष्म सुमना असत् ॥४॥ अद्ध्‌यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहींश्च सर्वाञ्जम्मयन्त्सर्वाश्च यातुधान्योधराची : परा सुव ॥५॥ असौ यस्ताम्म्रो ऽअरुणऽ उत बभ्रु : सुमङ्गल : ।

ये चैन रुद्रा ऽअभितो दिक्षु श्रिता : सहस्त्रशोवैषा हेडऽ ईमहे ॥६॥ असौ योवसर्पति नीलग्रीवो व्विलोहित : । उतैनङ्गोपाऽ अदृश्रन्नदृश्रन्नुदहार्य : स दृष्टो मृडयाति न : ॥७॥ नमोस्तु नीलग्रीवाय सहस्त्राक्षाय मीढुषे । अथो येऽ अस्य सत्त्वानोहन्तेभ्योकरन्नम : ॥८॥ प्रमुञ्च धन्वनस्त्वमुभयो रात्न्योर्ज्याम् । याश्च ते हस्त इषव : पराता भगवो व्वप ॥९॥ विज्यन्धनु : कपर्दिनो विशल्यो बाणवाँ २ ऽउत । अनेशन्नस्य या ऽइषव ऽआभुरस्य निषङ्गधि : ॥१०॥ या ते हेतिर्म्मीढुष्टम हस्ते बभूव ते धनु : । तयास्मान्विश्व्वतस्त्वमयक्ष्मया परि भुज ॥११॥ परिते धन्न्वनो हेतिरस्मान् वृणक्तु व्विश्वत : । अथो यऽ इषुधिस्तवारे ऽअस्मिन्निधेहि तम् ॥१२॥ अवतत्य धनुष्ट्‌व सहस्त्राक्ष शतेषुधे । निशीर्य शल्यानाम्मुखा शिवो न : सुमना भव ॥१३॥ नमस्त ऽआयुधायानातताय धृष्णवे । उभाब्भ्यामुत ते नमो बाहुभ्यान्तव धन्वने ॥१४॥ मा नोमहान्तमुत मा नोऽ अर्ब्भकम्मा नऽ उक्षन्तमुत मा नऽ उक्षितम् । मानो व्वधी : पितरं मोत मातरं मा न : प्रियास्तन्वो रुद्र रीरिष : ॥१५॥ मा नस्तोके तनये मा नऽ आयुषि मा नो गोषु मा नोऽ अश्वेषु रिरिष : । मा नो व्वीरान्रुद्र भामिनो व्वधीर्हविष्मन्त : सदमित्त्वा हवामहे ॥१६॥ अभिषेकं समर्पयामि ॥

गन्धोदकस्नानम्

ॐ त्वां गन्धर्व्वा ऽअखनँस्त्वामिन्द्रस्त्वां बृहस्पति : ।

त्वामोषधे सोमो राजा व्विद्वान्यक्ष्मादमुच्यत ॥

मलयाचलसम्भूतं चन्दानागरुसम्भवम् ।

चन्दनं देव देवेश स्नानार्थं प्रतिगृह्यताम् ।

श्री भगवते साम्बसदाशिवाय नमः , गन्धोदकस्नानं समर्पयामि ।

गन्धोदकस्नानान्ते शुद्धोदकस्नानं समर्पयामि आचमनीयं जल समर्पयामि ।

( चन्दन मिले जल से स्नान करायें )

विजयास्नानम्

ॐ व्विज्जयं धनु : कपर्द्दिनो व्विशल्यो वाणवाँ २ ऽउत ।

अनेशन्नस्य या ऽइषव ऽआभुरस्य निषङ्गधि : ॥

शिवप्रीतिकरं रम्य दिव्यभावसमन्वितम् ।

विजयाख्यं च स्नानार्थं भक्त्या दत्तं प्रतिगृह्यताम् ॥

श्री भगवते साम्बसदाशिवाय नमः विजयां समर्पयामि ।

विजयासमर्पणान्ते शुद्धोदकस्नानं समर्पयामि ।

वस्त्रम्

ॐ असौ योवसर्प्पति नीलग्ग्रीवो व्विलोहित : ।

उतैनं गोपा ऽअदृश्श्रन्नदृश्श्रन्नुदहार्य्य : स दृष्टो मृडयाति न : ॥

शीतवातोष्णसन्त्राणं लज्जाया रक्षणं परम् ।

देहालङ्गरणं वस्त्रमत : शान्ति प्रयच्छ मे ॥

श्री भगवते समाम्बसदाशिवाय नमः , वस्त्रं समर्पयामि ।

( वस्त्र चढायें )

उपवस्त्रम्

ॐ सुजातो ज्ज्योतिषासह शर्म्म व्वरुथ मा सदत्स्व : ।

व्वासो ऽअग्ने व्विश्वरूप संव्ययस्व व्विभावसो ॥

उपवस्त्रं प्रयच्छामि देवाय परमात्मने ।

भक्त्या समर्पितं देव प्रसीद परमेश्वर ॥

श्री भगवते साम्बसदाशिवाय नम :, उपवस्त्रं समर्पयामि ।

( उपवस्त्र चढायें )

यज्ञोपवीतम्

ॐ नमोस्तु नीलग्ग्रीवाय सहस्त्राक्षाय मीढुषे ।

अथो ये ऽअस्य सत्त्वानोहन्तेब्भ्योकरं नमः ॥

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।

उपवीतं मया द्त्तं गृहाण परमेश्वर ॥

श्री भगवते साम्बसदाशिवाय नम : यज्ञोपवीतं समर्पयामि ।

यज्ञोपवीतान्ते आचमनीयं जल समर्पयामि ।

( यज्ञोपवीत और जल चढायें )

गन्धम् ( चन्दनम् )

ॐ प्रमुञ्च धन्न्वनस्त्वमुभयोरार्त्न्योज्जर्याम् ।

याश्च ते हस्त ऽइषव : परा ता भगवो व्वप ॥

श्रीखण्डं चन्दनं दिव्यं गन्धाढ्‌यं सुमनोहरम् ।

विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥

श्री भगवते साम्बसदाशिवाय नम :, गन्धं समर्पयामि ।

( चन्दन चढायें । )

भस्म

ॐ प्रसद्य भस्मनायोनिमपश्च पृथिवीमग्ने ।

स सृज्जमातृभिष्ट्‌वं ज्ज्योतिष्मान् पुनरासद : ॥

सर्वपापहरं भस्म दिव्यज्योतिस्समप्रभम् ।

सर्वक्षेमकरं पुण्यं गृहाण परमेश्वर ॥

श्री भगवते साम्बसदाशिवाय नमः , भस्मं समर्पयामि ।

( भस्म चढायें । )

अक्षता

ॐ अक्षन्नमीमदन्त ह्यव प्प्रिया ऽअधूषत ।

अस्तोषत् स्वभावनो व्विप्प्रा नविष्ठ्ठया मती योजान्विन्द्रते हरी ॥

अक्षताश्च सुरेश्रेष्ठ कुङ्कुमाक्ता : सुशोभिता : ।

मया निवेदिता भक्त्या गृहाण परमेश्वर ॥

श्री भगवते साम्बसदाशिवाय नम :, अक्षतान् समर्पयामि ।

( अक्षत चढायें । )

पुष्पमाला

ॐ ओषधी : प्रतिमोदध्वं पुष्पवती : प्रसूवरी : ।

अश्वा ऽइव सजित्त्वरीर्व्वीरुध : पारयिष्ण्व : ॥

माल्यादीनि सुगन्धीनि मालत्यादीनि वे प्रभो ।

मयाऽऽनीतानि पुष्पाणि गृहाण : परमेश्वर ॥

श्री भगवते साम्बसदाशिवाय नमः , पुष्पमाला समर्पयामि ।

( फूल माला अर्पित करें । )

बिल्वपत्रम्

ॐ नमो बिल्मिने च कवचिने न नमो व्वर्म्मिणे च व्वरूथिने च नमः श्श्रुताय च श्श्रुतसेनाय च नमो दुन्दुब्भ्याय चाहनन्याय च ॥

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम् ।

त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥१॥

काशीवासनिवासी च कालभैरवदर्शनम् ।

कोटिकन्यामहादानं बिल्वपत्रं शिवार्पणम् ॥२॥

दर्शनं बिल्वपत्रस्य स्पर्शनं पापनाशनम् ।

अघोरपापसंकाशं बिल्वपत्रं शिवार्पणम् ॥३॥

अखण्डैबिल्वपत्रैश्च पूजयेच्छिवशङ्करम् ।

कोटिकन्यामहादानं बिल्वपत्रं शिवार्पणम् ॥४॥

गृहाण बिल्वपत्राणि सपुष्पाणि महेश्वर : ।

सुगन्धीनि भवानीश शिव त्वं कुसुमप्रिय : ॥५॥

त्रिशाखैबिलवपत्रैश्च अच्छिद्रे : कोमलै : शुभै : ।

तव पूजां करिष्यामि गृहाण परमेश्वर ॥६॥

श्रीवृक्षामृतसम्भूतं शङ्करस्य सदा प्रियम् ।

पवित्रं ते प्रयच्छामि बिल्वपत्रं सुरेश्वरम् ॥७॥

त्रिशाखैर्बिल्वपत्रैश्च कोमलैश्चातिसुन्दरै : ।

त्वां पूजयामि विश्वेश प्रसन्नो भव सर्वदा ॥८॥

अमृतोद्भवश्रीवृक्षं शङ्करस्य सदा प्रियम् ।

तत्ते शम्भो प्रयच्छामि बिल्वपत्रं सुरेश्वर ॥९॥

श्री भगवते साम्बसदाशिवाय नमः , एकादश बिल्वपत्राणि समर्पयामि ।

( बिल्वपत्र चढायें। )

दूर्वा

ॐ काण्डात् काण्डात्प्ररोहन्ती परुष : परुषपरि ।

एवा नो दूर्व्वे प्प्रतनु सहस्त्रेण शतेन च ॥

दुर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् ।

आनीतांस्तव पूजार्थं गृहण परमेश्वर ॥

श्री भगवते साम्बसदाशिवाय नमः , एकादश दूर्वाङ्कुरान् समर्पयामि ।

( ग्यारह दूर्वाङ्‌कुर चढायें । )

शमी

ॐ अग्नेस्तनूरसि व्वाचो व्विसर्ज्जनं देववीयते त्त्वा गृह्‌णामि बृहद्‌ग्रावासि व्वानस्पत्य : स ऽइदं देवेब्भो हवि : शमीष्व सुशामि शमीष्व । हविष्कृदेहि हविष्कृदेहि ॥

अमङ्गलानां च शमनीं शमनीं दुष्कृतस्य च ।

दुःस्वप्ननाशिनीं धन्यां प्रपद्येऽहं शमीं शुभाम् ॥

श्री भगवते साम्बसदाशिवाय नमः , शमीपत्राणि समर्पयामि ।

( शमीपत्र चढायें । )

तुलसी - मञ्जरी

ॐ शिवो भव प्प्रजाब्भ्यो मानुषीब्भ्यस्त्वमङ्गिर : ।

मा द्यावापृथिवी ऽअभिशोचीर्म्मान्तरिक्षम्मा व्वनस्पतीन् ॥

मिलत्परिमलामोदभृङ्गसङ्गीगतसंस्तुताम् ।

तुलसीमञ्जरीं मञ्जु अञ्जसा स्वीकुरु प्रभो ॥

श्री साम्बसदाशिवाय नमः , तुलसीमञ्जरीं समर्पयामि ।

( तुलसीदल अर्पित करें । )

आभूषण्

ॐ युवं तमिन्द्रापर्व्वता पुरोयुधा यो न : ऽ एतन्यादप तन्तमिद्धतं व्वज्रेण तन्तमिद्धतम् । दूरे चत्ताय छन्त्सद गहनं यदिनक्षत् ॥

वज्र - माणिक्य - वैदूर्यमुक्ताविद्रुममण्डितम् ।

पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम् ॥

श्रीसाम्बसदाशिवाय नम :, आभूषणं समर्पयामि ।

( पार्वती के लिए आभूषण चढायें । )

नानापरिमलद्रव्याणि

( अबीर , गुलाल , बुक्का - हरिद्राचूर्ण )

ॐ अहिरिव भोगै : पर्य्येति बाहुँ ज्याया हेतिं परिबाधमान : ।

हस्तघ्नो व्विश्वा व्ययुनानि व्विद्वान् पुमान् पुमा सं परिपातु व्विश्वत : ॥

अबीरं च गुलालं च हरिद्रादिसमन्वितम् ।

नानापरिमलं द्रव्यं गृहाण परमेश्वर ॥

श्रीसाम्बसदाशिवाय नम :, नानापरिमलद्रव्याणि समर्पयामि ।

( अबीर , गुलाल आदि चढायें । )

सिन्दूरम्

ॐ सिन्धोरिव प्प्राद्‌ध्वने शूघनासो व्वातप्प्रमिय : पतयन्ति यह्वा : ॥

घृतस्य धारा ऽअरुषो न व्वाजी काष्ठ्ठा भिन्दन्नूर्म्मिभि : पिन्वमान : ॥

सिन्दूरं शोभनं रक्तं सौभाग्यंसुखवर्द्धनम् ।

शुभदं चैव माङ्गल्यं सिन्दूरं प्रतिगृह्यताम् ॥

श्रीसाम्बसदाशिवाय नम :, सिन्दूरं समर्पयामि । ( सिन्दूर अर्पित करें । )

सुगन्धिद्रव्यम्

ॐ त्र्यम्बकं यज्ञामहे सुगन्धिम्पुष्ट्टिवर्द्धनम् ।

उर्व्वारुकमिव बन्धनान्मृत्योर्म्मृक्षीयमामृताम् ॥

दिव्यगन्धसमायुक्तं महापरिमलाद्‌भुतम् ।

गन्धद्रव्यमिदं भक्त्या द्त्तं स्वीकुरु शंङ्कर : ॥

श्रीसाम्बसदाशिवाय नम :, सुगन्धिद्रव्यं समर्पयामि ।

( इत्र अर्पण करें । )

अङ्गपूजनम्

गन्ध , अक्षत और पुष्प आदि से भगवान् शिव की इस प्रकार अङ्ग पूजा करें -

ॐ ईशानाय नम : पादौ पूजयामि ॥१॥

ॐ शङ्कराय नम : जंघे पूजयामि ॥२॥

ॐ शूलपाणये नम : गुल्फो पूजयामि ॥३॥

ॐ शम्भवे नम : कटि पूजयामि ॥४॥

ॐ स्वयम्भुवे नम : गुह्यं पूजयामि ॥५॥

ॐ महादेवाय नम : नाभि पूजयामि ॥६॥

ॐ विश्वकर्त्रे नम : उदरं पूजयामि ॥७॥

ॐ सर्वतोमुखाय नम : पार्श्वे पूजयामि ॥८॥

ॐ स्थाणवे नमः स्तनौ पूजयामि ॥९॥

ॐ नीलकण्ठाय नम : कण्ठं पूजयामि ॥१०॥

ॐ शिवात्मने नम : मुखं पूजयामि ॥११॥

ॐ त्रिनेत्राय नम : नेत्रे पूजयामि ॥१२॥

ॐ नागभूषणाय नम : शिर : पूजयामि ॥१३॥

ॐ देवाधिदेवाय नम : सर्वाङ्गं पूजयामि ॥१४॥

आवरणपूजनम्

ॐ अघोराय नम : ॥१॥

ॐ पशुपतये नम : ॥२॥

ॐ शिवाय नम : ॥३॥

ॐ विरूपाय नम : ॥४॥

ॐ विश्वरूपाय नम : ॥५॥

ॐ त्र्यम्बकाय नम : ॥६॥

ॐ भैरवाय नम : ॥७॥

ॐ कपर्दिने नम : ॥८॥

ॐ शूलपाणये नम : ॥९॥

ॐ ईशानाय नम : ॥१०॥

ॐ महेशाय नम : ॥११॥

एकादशशक्तिपूजनम्

ॐ उमायै नम : ॥१॥

ॐ शङ्करप्रियायै नम : ॥२॥

ॐ पार्वत्यै नम : ॥३॥

ॐ गौर्यैं नम : ॥४॥

ॐ काटिव्यै नम : ॥५॥

ॐ कालिन्द्यै नम : ॥६॥

ॐ कोटर्यै नम : ॥७॥

ॐ विश्वधारिण्यै नम : ॥८॥

ॐ विश्वमात्रै नम : ॥९॥

ॐ भगवत्यै नम : ॥१०॥

ॐ विश्वेश्वर्यै नम : ॥११॥

गणपूजनम्

ॐ गणपतये नम : ॥१॥

ॐ कार्तिकाय नम : ॥२॥

ॐ पुष्पदन्ताय नम : ॥३॥

ॐ कपर्दिने नम : ॥४॥

ॐ भैरवाय नम : ॥५॥

ॐ शूलपाणये नम : ॥६॥

ॐ ईश्वराय नम : ॥७॥

ॐ दण्डपाणये नम : ॥८॥

ॐ नन्दिने नम : ॥९॥

ॐ महाकालाय नम : ॥१०॥

अष्टमूर्तिपूजा

ॐ शार्यय क्षितिमूर्तये नम : ( प्राच्याम् )

ॐ भवाय जलमूर्तये नम : ( ईशान्याम् )

ॐ रुद्रायाग्निमूर्तये नम : ( उदीच्याम् )

ॐ उग्राय वायुमूर्तये नम : ( वायव्याम् )

ॐ भीमाय आकाशमूर्तये नम : ( प्रतीच्याम )

ॐ पशुपते यजमानमूर्तये नम : ( नैऋत्याम् )

ॐ महादेवाय सोममूर्तये नम : ( दक्षिणस्याम् )

ॐ ईशानाय सूर्यमूर्तये नम : ( आग्नेयाम् )

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP