हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
श्री महालक्ष्मी पूजनम्

पूजा विधी - श्री महालक्ष्मी पूजनम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


श्री महालक्ष्मी पूजनम्

सर्वप्रथम पूर्व स्थापित मूर्तिमयी श्री लक्ष्मीजी के पास किसी थाली में केशरयुक्त चन्दन से अष्टदल कमल बनाकर उस पर द्रव्य लक्ष्मी ( रुपयों ) को भी स्थापित करके एक साथ ही दोनों की पूजा निम्नलिखित विधान से करें -

ध्यानम्

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायतांक्षी

गम्भीरावर्तनाभि : स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।

या लक्ष्मीर्दिव्यरूपैर्मणिगणखचितै : स्नापिता हेमकुम्भै : ।

सा नित्यं पद्महस्ता मम वसतु गुहे सर्वमाङ्गल्ययुक्ता ॥

ॐ हिरण्यवर्णां हरिणीं , सुवर्णरजतस्त्रजाम् ।

चन्द्रां हिरण्यमयीं लक्ष्मीं जातेवेदो मआवह ॥

( ध्यान कर पुष्प अर्पण करें । )

आवाहनम्

सर्वलोकस्य जननीं सर्वसौख्यप्रदायिनीम् ।

सर्वदेवमयीमीशां देवीमावाहयाम्यहम् ।

ॐ ता म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।

यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥

महालक्ष्म्यै नम :, आवाहनं समर्पयामि -

( आवाहन के लिए पुष्प अर्पण करें । )

आसनम्

ॐ तप्तकाञ्चवर्णाभं मुक्तामणिविराजितम् ।

अमलं कमलं दिव्यमासनं प्रतिगृह्यताम् ॥

ॐ अश्वपूर्वा रथमध्यां हस्तिनादप्रबोधिनीम् ।

श्रियं देवीमुपह्वये श्रीर्मादेवी जुषताम् ॥

महालक्ष्म्यै नम :, आसनं समर्पयामि ।

( आसन के लिए पुष्प अर्पण करें । )

पाद्यम्

ॐ गङ्गादितीर्थसम्भूतं गन्धपुष्पादिभिर्युतम् ।

पाद्यं ददाम्यहं देवि गृहाणाशु नमोऽस्तु ते ॥

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।

पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥

महालक्ष्म्यै नम :, पाद्यं समर्पयामि ।

चरणप्रक्षालन के लिए जल छोडें ।

अर्य्यम्

सर्वगन्धसमायुक्तं पात्रे सम्पादितं मया ।

अर्घ्यं गृहाण मद्दतं महालक्ष्मि नमोऽस्तु ते ॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देव जुष्टामुदारम् ।

तां पद्मनेमीं शरणमहं प्रपद्ये असलक्ष्मीर्मे नश्यतां त्वां वृणोमि ॥

महालक्ष्म्यै नम : अर्घ्य समर्पयामि ।

( अष्टगंध मिश्रित जल से अर्घ्य दें । )

आचमनम्

ॐ सर्वलोकस्य या शक्तिर्ब्रह्मविष्ण्वादिभि : स्तुता ।

ददाम्याचमनं तस्यै महालक्ष्म्यै मनोहरम् ॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्व : ।

तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मी : ॥

महालक्ष्मै नम :, आचमनं समर्पयामि ।

( अचामन के लिए जल चढायें । )

स्नानम्

गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलै : ।

स्नापितासि मया देवि तथा शान्तिं कुरुष्व मे ॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्व : ।

तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मी : ।

महालक्ष्म्यै नम : जलस्नानं समर्पयामि ।

( जल से स्नान करायें । )

पञ्चामृतस्नानम् -

दधि मधु घृतञ्चैव पयश्च शर्करायुतम् ।

पञ्चामृतं समानीतं स्नानार्थं प्रतिगृह्यताम् ॥

ॐ पञ्चनद्य : सरस्वतीमपियन्ति सस्त्रोतस : ।

सरस्वती तु पञ्चधासोदेशेभवत् सरित् ॥

महालक्ष्म्यै नम : पञ्चामृतस्नानं समर्पयामि ।

( पञ्चामृत से स्नान करायें । )

विशेष द्रष्टव्य

यहाँ पर हिरण्यवर्णा इत्यादि श्रीसूक्त के सोलह मन्त्रों से पञ्चामृत या कच्चे दूध से द्रव्यलक्ष्मी का अभिषेक भी किया जाता है ।

गन्धस्नानम्

ॐ मलयाचलसम्भूतं चन्दनागरुसम्भवम् ।

चन्दनं देवदेवेशि स्नानार्थं प्रतिगृह्यताम् ॥

महालक्ष्म्यै नम : । गन्धस्नानं समर्पयामि ।

( गन्ध मिश्रित जल से स्नान करायें । )

शुद्ध स्नानम्

मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।

तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम् ॥

महालक्ष्म्यै नम :, शुद्धोदकस्नानं समर्पयामि ।

( शुद्ध जल से स्नान करायें । )

वस्त्रम्

दिव्याम्बरं नूतनं हि क्षौमं त्वातिमनोहरम् ।

दीयमानं मया देवि गृहाण जगदम्बिके ॥

उपैतु मां देवसख : कीर्तिश्च मणिना सह ।

प्रादुर्भूतो सुराष्ट्रेऽस्मिन् कीर्तिमृद्धि ददातु मे ॥

महालक्ष्म्यै नम :, वस्त्रं समर्पयामि ।

( मोली चढायें । )

उपवस्त्रम्

कञ्जुकीमुपवस्त्रं च नानारत्नै : समन्वितम् ।

गृहाण त्वं मया दत्तं मङ्गले जगदीश्वरि ॥

महालक्ष्म्यै नम :, उपवस्त्रं समर्पयामि ।

( उपवस्त्र के लिए मोली चढायें । )

मधुपर्कम्

ॐ कापिलं दधि कुन्देन्दुधवलं मधुसंयुतम् ।

स्वर्णपात्रस्थितं देवि मधुपर्कं गृहाण भो : ॥

महालक्ष्म्यै नम :, मधुपर्कं समर्पयामि ।

आभूषणम्

रत्नकंकणवैदूर्यमुक्ताहारयुतानि च ।

सुप्रसन्नेन मनसा दत्तानि स्वीकुरुष्व मे ॥

क्षुप्तिपपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।

अभूतिमसमृद्धिं च सर्वान्निर्णुद मे ग्रहात् ॥

महालक्ष्म्यै नम :, आभूषणानि समर्पयामि ।

( आभूषण चढायें । )

उपवस्त्रम्

श्रीखण्डागरुकर्पूरमृगनाभिसमन्वितम् ।

विलेपनं गृहाणाशु नमोऽस्तु करीषिणीम् ॥

ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥

महालक्ष्म्यै नम :, गन्धं समर्पयामि ।

( चन्दन अनामिका द्वारा चढायें । )

रक्तचन्दनम्

ॐ रक्तचन्दनसंमिश्रं पारिजातसमुद्भवम् ।

मया द्त्तं गृहाणाशु चन्दनं गन्धसंयुतम् ॥

महालक्ष्म्यै नम :, रक्तचन्दनं समर्पयामि ।

( लाल चन्दन चढायें । )

सिन्दूरम्

ॐ सिन्दूरं रक्तवर्णञ्च सिन्दूरतिलकप्रिये ।

भक्त्या दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम् ॥

महालक्ष्म्यै नम :, सिन्दूरं समर्पयामि ।

( सिन्दूर चढायें । )

कुंकुमम्

ॐ कुंकुमं कामदं दिव्यं कुंकुमं कामरूपिणम् ।

अखण्डकामसौभाग्यं कुंकुमं प्रतिगह्यताम् ॥

महालक्ष्म्यै नम :, कुंकुमं समर्पयामि ।

( रोली चढायें । )

अबीरगुलालम्

अबीरञ्च गुलालं च चोवा - चन्दनमेव च ।

श्रृङ्गारार्थं मया दत्तं गृहाण परमेश्वरि ॥

महालक्ष्म्यै नम :, अबीरगुलालं समर्पयामि ।

( अबीर - गुलाल चढायें । )

सुगन्धितद्रव्यम्

ॐ तैलानि च सुगन्धीनि द्रव्याणि विविधानि च ।

मया दत्तानि लेपार्थं गृहाण परमेश्वरि ॥

महालक्ष्म्यै नम :, सुगन्धित तैलं समर्पयामि ।

( इत्र चढायें । )

अक्षता

अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ता : सुशोभिता : ।

मया निवेदिता भक्त्या पूजार्थं प्रतिगृह्यताम् ॥

महालक्ष्म्यै नम :, अक्षतान् समर्पयामि ॥

( चावल अर्पण करें । )

पुष्पम्

ॐ मन्दारपारिजाताद्या पाटली केतकी तथा ।

मरुवामोगरं चैव गृहाणाशु नमो नम : ॥

महालक्ष्म्यै नम :, पुष्पं समर्पयामि ।

( फूल चढायें । )

पुष्पमाला

माल्यादीनि सुगन्धीनि मालत्यादीनि वै तथा ।

पूजनं क्रियते देवि पुष्पाणि प्रतिगृह्यताम् ॥

मनस : काममाकूतिं वाच : सत्यमशीमहि ।

पशूनां रूपमन्नस्य मयि श्री : श्रयतां यश : ॥

महालक्ष्म्यै नम :, पुष्पमालां समर्पयामि ।

( पुष्पमाला अर्पण करें । )

दूर्वा :

ॐ विष्ण्वादि सर्व देवानां प्रियां सर्वसुशोभनाम् ।

क्षीर सागर सम्भूते दूर्वां स्वीकुरु सर्वदा ॥

महालक्ष्म्यै नम :, दूर्वा समर्पयामि

( दूर्वा अर्पण करें । )

बिल्वपत्र

ॐ त्रिदलानि अखण्डानि बिल्वपत्राणि सुन्दरि ।

पूजयेत् परया भक्त्या महालक्ष्मीं सुखप्रदाम् ॥

महालक्ष्म्यै नम :, बिल्वपत्रम् समर्पयामि ।

( बिल्वपत्र चढायें । )

अङ्गपूजा

( अङ्गपूजन के निमित्त चावल , पुष्प एवं चन्दन लेकर प्रत्येक मन्त्र बोलते हुए दाहिने हाथ से श्री महालक्ष्मी जी के पास छोडें । )

ॐ चपलायै नम : । पादौ पूजयामि ॥१॥

ॐ चञ्चलायै नम : । जानुनीं पूजयामि ॥२॥

ॐ कमलायै नम : । कटिं पूजयामि ॥३॥

ॐ कात्यायन्यै नम : । नाभि पूजयामि ॥४॥

ॐ जगन्मात्रै नम : । जठरं पूजयामि ॥५॥

ॐ विश्ववल्लभायै नम : । वक्ष : स्थलं पूजयामि ॥६॥

ॐ कमलवासिन्यै नम : । हस्तौ पूजयामि ॥७॥

ॐ पद्माननायै नम : । मुखं पूजयामि ॥८॥

ॐ कमलपत्राक्ष्यै नम : । नेत्रत्रयं पूजयामि ॥९॥

ॐ श्रियै नम : । शिर : पूजयामि ॥१०॥

ॐ महालक्ष्म्यै नम : । सर्वाङ्गं पूजयामि ॥११॥

श्री लक्ष्मीजी के पास में ही पूर्वादि क्रम से आठों दिशाओं में आठ सिद्धियों की पूजा निम्न मन्त्रों से पुष्प , चावल छोडकर करें।

१ . ॐ अणिम्ने नम : ( पूर्वे )

२ . ॐ महिम्ने नम : ( अग्निकोणे )

३ . ॐ गरिम्णे नम : ( दक्षिणे )

४ . ॐ लघिम्ने नम : ( नैऋत्ये )

५ . ॐ प्राप्त्यै नम : ( पश्चिमे )

६ . ॐ प्राकाम्यै नम : ( वायव्ये )

७ . ॐ ईशितायै नम : ( उत्तरे )

८ . ॐ वशितायै नम : ( ऐशान्याम् )

श्री लक्ष्मीजी के समीप में ही आठ अष्टलक्ष्मी की पूजा चावल , चन्दन और पुष्प द्वारा करें ।

ॐ आद्यलक्ष्म्यै नम : ॥१॥

ॐ विद्यालक्ष्म्यै नम : ॥२॥

ॐ सौभाग्यलक्ष्म्यै नम : ॥३॥

ॐ अमृतलक्ष्म्यै नम : ॥४॥

ॐ कमलायै नम : ॥५॥

ॐ सत्यलक्ष्म्यै नम : ॥६॥

ॐ भोगलक्ष्म्यै नम : ॥७॥

ॐ योगलक्ष्म्यै नम : ॥८॥

धूप

वनस्पतिरसोत्पन्नो गन्धाढ्‌यो गन्ध उत्तम : ।

आघ्रेय : सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

ॐ कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।

श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥

महालक्ष्म्यै नम : । धूपमाघ्रापयामि ।

( धूप दिखावें । )

दीपम्

ॐ कपूरवर्तिसंयुक्तं घृतयुक्तं मनोहरम् ।

तमोनाशकरंदीपं गृहाण परमेश्वरि ॥

ॐ आप : सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।

नि च देवीं मातरं श्रियं वासय मे कुले ॥

महालक्ष्म्यै नम : । दीपं दर्शयामि ।

( दीपक की ओर चावल छोडें व हस्तप्रक्षालन करें । )

नैवेद्यम्

ॐ नैवेद्यं गृह्यतां देवि भक्ष्यभोज्यसमन्वितम् ।

षङ्‌रसैरन्वितं दिव्यं लक्ष्मि देवि नमोऽस्तु ते ॥

आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीम् ।

चन्द्रां हिरण्यमयीं लक्ष्मी जातवेदो म आवह ॥

महालक्ष्म्यै नम : ॥ नैवेद्यं समर्पयामि ।

प्रसाद अर्पण करें , धेनुमुद्रा में हाथों को जोडकर अधोलिखित मन्त्र पढते रहें तथा मन्त्रों की समाप्ति पर जल से आचमन करायें -

ॐ प्राणाय स्वाहा , ॐ अपानाय स्वाहा , ॐ व्यानाय स्वाहा , ॐ उदानायस्वाहा , ॐ समानाय स्वाहा , ॐ नैवेद्यं निवेदयामि ।

आचमनम्

शीतलं निर्मलं तोयं कर्पूरेण सुवासितम् ।

आचम्यतां जलं ह्रोतत् प्रसीद परमेश्वरि ॥

महालक्ष्म्यै नम : । आचमनीयं समर्पयामि ।

( जल अपर्ण करें । )

फलम्

फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् ।

तस्मात् फलप्रदानेन पुर्णा : सन्तु मनोरथा : ॥

ॐ या : फलिनीर्याऽ अफलाऽ अपुष्पा याश्च पुष्पिणी : ।

बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हस : ॥

महालक्ष्म्यै नम : ॥ फलं समर्पयामि ।

( सामयिक प्राप्त फल चढायें । )

ताम्बूल पूगीफलम्

एलालवंगकर्पूरनागपत्रादिभिर्युतम् ।

पूंगीफलेन संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

आर्द्रां यस्करिणीं यस्टिं सुवर्णां हेममालिनीम् ।

सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥

महालक्ष्म्यै नम : । ताम्बूलं समर्पयामि ।

( पान - सुपारी चढायें । )

दक्षिणा

ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो : ।

अनन्तपुण्यफलदमत : शान्ति प्रयच्छ मे ॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।

यस्यां हिरण्यं प्रभूतिं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥ महालक्ष्म्यै नम : । दक्षिणां समर्पयामि ।

( दक्षिणा चढायें । )

अखण्डऋतुफलम्

इदं फलं मयानीतं सरसं च निवेदितम् ।

गृहाण परमेशानि प्रसीद प्रणमाम्यहम् ॥

महालक्ष्म्यै नम : । अ० ऋ० फ० स ) ।

( नारियल अर्पण करें । )

नीराजनम् -

चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम् ।

आर्तिक्यं कल्पितं भक्त्या गृहाण परमेश्वरि ॥

प्रदक्षिणा

ॐ यानि कानि च पापानि ब्रह्महत्यासमानिच ।

तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥

प्रार्थना - सुरासुरेन्द्रादिकिरीटमौक्तिकैर्युक्तं सदा यत्तवपादपंकजम् ।

परावर पातु वरं सुमंगलं नमामि भक्त्याखिलकामसिद्धये ।

भवानि त्वं महालक्ष्मी : सर्वकामप्रदायिनी ।

सुपूजिता प्रसन्ना स्यान्महालक्ष्मि नमोस्तुते ॥२॥

कृतेन अनेन पूजनेन महालक्ष्मीदेवी प्रीयताम् न मम ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP