हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
सर्वतोभद्र देवता पूजनम्

पूजा विधी - सर्वतोभद्र देवता पूजनम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


॥ सर्वतोभद्र देवता पूजनम् ॥

अद्य पूर्वोच्चारित शुभ पुण्य तिथौ अमुक देवता प्रतिष्ठा , अनुष्ठानं कर्मणि सर्वतोभद्र देवताऽऽवाहनम् प्रतिष्ठा पूजनं च करिष्ये ।

१ . ॐ ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमत : सुरुचो वेन आव : ।

स बुध्न्या उपमा अस्य विष्ठा : सतश्च योनिमसतश्च व्विव : ।

ॐ भू : ब्रह्मणे नम : । ब्रह्मणे आवाहयामि स्थापयामि ।

२ . उत्तरे परिधि समीते सोमम् । ॐ वय सोमव्रते तय मनस्तनुषु बिभ्रत : । प्रजावन्त : सचेमहि । ॐ भू : सोमाय नमः । सोममावाहयामि स्थापयामि ।

३ . ईशान्यां खण्डेन्दौं - ॐ तमीशानं जगतस्तस्थुषस्पति धियं जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेद सामसदवृधे रक्षिता पायुरदब्ध , स्वस्तये ॥ ॐ भू : ईशानाय नमः । ईशानमावाहयामि स्थापयामि ।

४ . पूर्वे इन्द्रम् - ॐ त्रातारमिन्द्रम् वितारमिन्द्र हवे हवे । सुहव शूरमिन्द्रम । ह्वयामि शक्रं पुरुहूतमिंन्द्र स्वस्ति नो मधवा धात्विन्द्र : ।

ॐ भू : इन्द्राय नम : । इन्द्रमावाहयामि ।

५ . आग्नेय्यामग्निम् - ॐ त्वन्नो अग्ने तब देव पायुभिर्मघोनो रक्ष तन्वश्च वंद्य । त्रातातोकस्य तनये गवामस्य निमेष रक्षमाणस्तव व्रते ॥ ॐ भू : अग्निम् नमः । अग्निमावाहयामि स्थापयामि ।

६ . दक्षिणेयम् - ॐ यमाय त्वाङ्गिरस्वते पितृमते स्वाहा । स्वाहा धर्माय स्वाहा धर्मं : पित्रै ॥ ॐ भू : यमाय नमः । यमायमावाहयामि स्थापयामि ।

७ . नैऋत्यां निऋतिम । ॐ असुन्वन्तमय जमानमिच्छ स्तेनस्ये त्यामान्विहि तस्करस्य । अन्यमस्मदिच्छ सात इत्या नमोदेवि निऋते तुभ्यमस्तु ॥ ॐ भू : निऋतिम् नमः । निऋतिमावाहयामि स्थापयामि ।

८ . पश्चिमे वरुणम् - ॐ तत्वायामि ब्रह्मणा वंदमानस्तदाशास्ते यजमानो हविर्भि : ।

अहेडमानो वरुणेह बोध्युरुश समान आयु : प्रमोषी ॥ ॐ भू वरुणाय नम : । वरुणामावाहयामि स्थापयामि ।

९ . वायव्यां वायुम - ॐ आनो नियुद्भि : शतनीभिरध्वर सहस्त्रिणी भिरूप याहि यज्ञम् । वायो अस्मिंत्सवने मादयस्व यूयं पात स्वस्तिभि : सदा न : । ॐ भू : वायवे नमः । वायुमावाहयामि स्थापयामि ।

१० . वायु सोमयोर्मध्ये वसून् - ॐ सुगा वो देवा : सदना ऽअकर्मयऽआजग्मे दन्सवनं जुषाणा : । भरमाणा वहमाना हवी ष्यस्मे धत्त : वसवो वसूनि स्वाहा । ॐ भू : वसून् नम : । वसून मावाहयामि स्थापयामि ।

११ . ॐ रुद्रा स सृज्य पृथिवीं बृहज्जोति : समीधिरे । तेषां भानुरजस्त्र ऽइच्छुक्रो देवेषु रोंचते । ॐ भू : रुद्राय नमः । रुद्रमावाहयामि स्थापयामि ।

१२ . यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्त : । आवोऽर्वाची सुमतिर्ववृत्याद होश्चिछा वरिवो वित्तरासदादित्येभ्यस्त्वा । ॐ भू : आदित्यानाम् नमः । आदित्यानामावाहयामि स्थापयामि ।

१३ . ॐ या वाङ्कशा मधुमत्याश्विना सूनृतावती । तया यज्ञ मिमिक्षतम् । ॐ भू : अश्विने नमः । अश्विनावाहयामि स्थापयामि ।

१४ . ओमासश्चर्षणी धृतो विश्वे देवास ऽआगत । दाश्वा सो दाशुष : सुतम् । उपयाम गृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य : एष ते योनि र्विश्वेभ्यस्त्वा देवेभ्य : ॥ ॐ भू : विश्वेदेवाय नमः । विश्वेदेवामावाहयामि स्थापयामि ।

१५ . ॐ अचित्यं देव सवितारमोण्यो : कविक्रतुमर्चामि सत्यसव रत्नधामभिप्रियं मतिं कविम् । उर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्य पाणि रमिमीत : सुक्रतु : कृपा स्व : । प्रजाभ्यस्त्वा प्रजास्त्वाऽनुप्राणन्तु प्रजास्त्वमनुप्राणिहि । ॐ भू : यक्षानाय नम : । सप्त यक्षानावाहयामि स्थापयामि ।

१६ . ॐ नमोऽस्तु सर्पेब्भ्यो ये के च पृथिवी मनु । येऽअन्तरिक्षे ये दिवि तेब्भ्य : सर्प्पेब्भ्यो नमः ॥ ॐ भू : नागेभ्यो नमः । अष्ट कुल नागेभ्यो आबाहयामि स्थापयामि ।

१७ . ॐ ऋताषाड्‌ऋत धामाग्रिर्गन्धर्वस्तस्योषधयोप्सरसो मुदो नाम । स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्य : स्वाहा । ॐ भू : गर्न्धवादीनां नमः । गन्धर्वादीनां वाहयामि स्थापयामि ।

१८ . ॐ यदक्रन्द्र : प्रथमं जायमान उधन्त्समुद्रादुत वापुरीषात् । श्येनस्य पक्षा हर्रिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वंन ॥ ॐ भू : रुद्रम् नमः । रुद्रमावाहयामि स्थापयामि ।

१९ . ॐ आशु : शिशानो वृषभो न भीमो घनाघन : क्षोभणश्चर्षणीनाम । संक्रन्दनो निमिष एकवीर : शत सेना अजयत्साकमिन्द्र : ॥ ॐ भू : स्कन्दाय नमः । स्कन्दमावाहयामि स्थापयामि ।

२० . ॐ कार्षिरसि समुद्रस्य त्त्वाक्षित्या ऽउन्नयामि । समापोऽअद्भिरग्मत समोषधीभिरोषधी : ॥ ॐ भू : शूलाय नमः । शूलमावाहयामि स्थापयामि ।

२१ . ॐ कार्षिरसि समुद्रस्य त्त्वाक्षित्या ऽउन्नयामि । समापोऽअद्भिरग्मत समोषधीभिरोषधी : ॥ ॐ भू महाकालाय नमः । महाकालमावाहयामि स्थापयामि ।

२२ . ॐ शुक्क्रज्ज्योतिश्च चित्रज्ज्योतिश्च सत्यज्जोतिश्च ज्ज्योतिष्माँश्च । शुक्रश्च ऽऋतपाश्चात्य हा : ॥ ॐ भू : दक्षादि सप्त गणेभ्यो नम : । दक्षादि सप्तगणानामावाहयामि स्थापयामि ।

२३ . ॐ अम्बे ऽअम्बिके ऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वक : सुभद्रिकां काम्पील वासिनीम् । ॐ भू : दुर्गायै नमः । दुर्गामावाहयामि स्थापयामि ।

२४ . ॐ इदं व्विष्णुर्व्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पा सुरे स्वाहा । ॐ भू विष्णवे नमः । विष्णुमावाहयामि स्थापयामि ।

२५ . ॐ पितृब्भ्य : स्वधायिब्भ्य : स्वधा नम : । पितामहेब्भ्य : स्वधायिब्भ्य : स्वधा नम : प्प्रपितामहेब्भ्य : स्वधायिब्भ्य : स्वधा नमः ।

अक्षन्न्पितरो मीमदन्त पितरोतीतृपन्त पितर : पितर : शुन्धद्‌ध्वम् । ॐ भू : स्वधायै नम : । स्वधामावाहयामि स्थापयामि ।

२६ . ॐ परं मृत्यो ऽअनु परेहि पन्थां यस्ते ऽअन्य ऽइतरो देवयानात् । चक्षुष्ष्मते श्र्श्रृण्पते ते ब्ब्रवीमि मा न : प्प्रजा रीरिषो मोत व्वीरान् । ॐ भू : मृत्युरोगेभ्यो नमः । मृत्युरोगानां मावाहयामि स्थापयामि ।

२७ . ॐ गणानां त्वा गणपति हवामहे प्रियाणान्त्वा प्रियपति हवामहे निधीनान्त्वा निधिपति हवामहे वसो मम आहमजानिगर्भ - धमात्वमजासि गर्भधम् । ॐ भू : गणेशाय नम : । गणेशमावाहयामि स्थापयामि ।

२८ . ॐ आपो हिष्ठा मयो भुवस्तान ऽऊर्ज्जे दधातन । महेरणाय चक्षसे । ॐ भू : अद्भयो नमः । अद्भयो आवाहयामि स्थापयामि ।

२९ . ॐ मरुतो यस्य हि क्षये पाथा दिवो व्विमहस : । स सुगोपातमो जन : । ॐ भू : मरुद्भयो नमः । मरुत : मावाहयामि स्थापयामि ।

३० . ॐ स्योना पृथिवी नो भवा नृक्षरानिवेशनी । यच्छा : न : शर्म्म सप्प्रथा : । ॐ भू पृथिव्यै नम : । पृथिवीमावाहयामि स्थापयामि ।

३१ . ॐ इमम्मे व्वरूण श्र्श्रुधी हवमधा च मृडय । त्वामवस्यु रा च के । ॐ भू : गङ्गादिनदीभ्यो नमः । गङ्गादिनदी : आवाहयामि स्थापयामि ।

३२ . ब्राह्मण : समन्तात सप्तसागरान् । ॐ इमं मे वरुण श्रुचि हवमधा च मृडया । त्वामवस्युराचके । ॐ भू : सप्त सागरान् नमः । सप्तसागरानावाहयामि स्थापयामि ।

३३ . ॐ प्र पर्व्वतस्य व्वृषभस्य पृष्ठान्नावश्चरन्ति स्वसिच ऽइयाना : । ता ऽ आववृत्रन्नधरागुदक्ता ऽअहिम्बुध्न्यमनु रीयमाणा : व्विष्णोर्व्विक्रमणमसि व्विष्णोर्व्विकान्तमसि व्विष्णो : क्रान्तमसि । ॐ भू : मेरवे नमः । मेरुमावाहयामि स्थापयामि ।

३४ . ॐ गणानान्त्वा गणपति हवामहे , प्रियाणान्त्वा प्रियपति हवामहे निधीनान्त्वा निधिपति हवामहे वसो मम आहमजानि गर्भधमात्वमजासि गर्भधम् । ॐ भू गदायैनम : । गदामावाहयामि स्थापयामि ।

३५ . ॐ त्रि शद्धाम व्विराजति व्वाक्पतङ्गाय धीयते । प्रतिवस्तोरहधुभि : । ॐ भू : त्रिशूलाय नम : । त्रिशूलमावाहयामि स्थापयामि ।

३६ . ॐ महाँ २। ऽइन्द्रो व्वज्रहस्त : षोडशी शर्म्म यच्छतु । हन्तुपाप्मानं य्योस्मान् द्वेष्ट्टि । उपयामगृहीतोसि महेन्द्राय त्त्वैषते योनिर्म्महेन्द्राय त्त्वा । ॐ भू : वज्राय नम : । वज्रमावाहयामि स्थापयामि ।

३७ . ॐ व्वसु च में व्वसतिश्च मे कर्म्म च में शक्तिश्श्च में र्थश्च्च म ऽ एमश्च्चम ऽइत्या च मे गतिश्च में यज्ञेन कल्प्प्पन्ताम् ॥

ॐ भू : शक्तयै नमः । शक्तिमावाहयामि स्थापयामि ।

३८ . ॐ इह ऽ एह्यदित ऽएहि काम्या ऽएत । मयि व कामधरणं भूयात् । ॐ भू दण्डाय नम : । दण्डमावाहयामि स्थापयामि ।

३९ . ॐ खड्‌गो व्वैश्वदेव : शश्वा कृष्ण : कर्ण्णोगद्‌र्दभस्तरक्षुस्ते रक्षसामिन्द्राय सूकर : सि हो मारुत : कृकलास : पिप्पका शकुनिस्ते शरव्यायै व्विश्श्र्वेषांदेवानां पृषत : । ॐ भू : खड्‌गाय नम : । खड्‌गमावाहयामि स्थापयामि ।

४० . ॐ उदुत्तमं व्वरुण पाशमस्म्मदवाधमं व्वि मध्यम श्र्श्रथाय । अथा व्वयमादित्य व्व्रते तवानागसो ऽअदितये स्याम । ॐ भू : पाशाय नम : । पशमावाहयामि स्थापयामि ।

४१ . ॐ अ शुरश्च में रश्मिश्च्च में दाब्भ्यश्च मेधिपतिश्च्चम मऽ उपा शुश्च्च मेन्तर्य्यामश्च्च ऽऐन्द्र वायवश्च्च में मैत्र वरुणश्च्च म ऽ आश्विनश्च्च में प्प्रतिप्रस्थानश्श्च्च में शुक्रश्च में मन्थी च मे यज्ञेन कल्पन्ताम् ॥ ॐ भू : अङ्कुशाय नमः । अङ्कुशमावाहयामि स्थापयामि ।

४२ . ॐ आयं गौ : पृश्निरक्रमीद सदन्नमातरं पुर : पितरञ्च प्रयन्त्स्व : ॐ भू : गौतमाय नम : । गौतमायावाहयामि स्थापयामि ।

४३ . ॐ अयन्दक्षिणा व्विश्श्वकर्म्मा तस्य मनो व्वैश्श्वकर्म्मण : ग्रीष्मो मानसस्त्रिष्टुव्यैष्म्मी त्रिष्टुभ : स्वार र्दन्तर्य्यामोत्तर्य्यामात्पञ्चदश : पञ्चदशाद् बृहद्भरद्‌द्वाज ऽऋषि । प्प्रजापतिगृहीतया त्वया मनो गृहणामि प्प्रजाब्भ्य : । ॐ भू : भरद्वाजाय नमः । भरद्वाजमावाहयामि स्थापयामि ।

४४ . ॐ इदमुत्तरान्तस्वस्तस्य श्र्श्रोत्त्र सौव शरच्छोत्र्यनुष्टुप् शारद्यनुष्टुभ ऽएडमैडान्न्मन्थी मन्थिन ऽएकवि शद् द्वैराजं व्विश्वामित्र ऽऋषि : प्प्रजापति गृहीतया त्वया श्र्श्रोत्रं गृह्यामि प्प्रजाब्भ्य : । ॐ भू : विश्वामित्राय नमः । विश्वामित्रमावाहयामि स्थापयामि ।

४५ . ॐ त्र्यायुषं जमदग्ने : कश्यपश्च त्र्यायुषम् । यद्‌देवेषु त्र्यायुषं तन्नो ऽअस्तु त्र्यायुषम् । ॐ भू : कश्यपाय नमः । कश्यपमावाहयामि स्थापयामि ।

४६ . ॐ अयं पश्च्चा द्विश्वव्व्यचास्तस्य चाक्षुर्व्वैश्श्वव्व्यचसं व्वर्षाश्च्चाक्षुष्यो जगती व्वार्षी जगत्त्या ऽऋक्स्सममृक्स्सामाच्छुक्क्र : शुक्क्रात्सप्प्तदश : सप्तदशाद् द्वैरुपं जमदग्निऋषि : प्प्रजापति गृहीतया त्वया चक्षुर्गृह्‌णामि प्प्रजाब्भ्य : । ॐ भू : जमदग्नये नमः । जमदग्निमावाहयामि स्थापयामि ।

४७ . ॐ अयं पुरो भुवस्तस्य प्प्राणो भौवायनो व्वसन्त : प्प्राणाय नो गायत्री व्वासन्ती गायत्र्यै गायत्रं गायत्रादुपा शुरुपा शोस्त्रिवृत्रिवृतो रथन्तरं व्वसिष्ठिठ ऽऋषि : प्प्रजापतिगृहीतया त्वया प्प्राणं गृह्‌णामि प्प्रजाब्भ्य : ॥ ॐ भू : वसिष्ठाय : नमः । वसिष्ठ आवाहयामि स्थापयामि ।

४८ . ॐ अत्र पितरो मादयद्धवं य्यथाभागमावृषा यद्धवम् । अमीमदन्त पितरो यथाभागमा वृषायिषत । ॐ भू अत्रये नमः । अत्रिमावाहयामि स्थापयामि ।

४९ . ॐ तं पत्नीभिरनुगच्छेम देवा : पुत्रैर्ब्भ्रातृभिरुत ना हिरण्ण्यै : नाकं गृब्भ्णाना : सुकृतस्य लोके तृतीये पृष्टेठ ऽअधिरोचने दिवा : । ॐ भू : अरुन्धत्यै नमः । अरुन्धतीमावाहयामि स्थापयामि ।

५० . ॐ अदित्यै रास्न्नासीन्द्राण्या ऽउष्णीष : । पूषासि धर्म्माय दीष्ष्व । ॐ भू : ऐन्द्रयै नमः । ऐन्द्रीमावाहयामि स्थापयामि ॥

५१ . ॐ अम्बे आम्बिके ऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वक : सुभद्रिकां काम्पील वासिनीम् । ॐ भू : कौमार्य्यै नमः । कौमारीमावाहयामि स्थापयामि ।

५२ . ॐ इन्द्रायाहि धियेषितो व्विप्प्रजूत : सुतावत : । उप व्ब्रह्याणि व्वाग्ग्घत : । ॐ भू : ब्राह्मम्यै नम : । ब्राह्मीमावाहयामि स्थापयामि ।

५३ . ॐ आयङ्गौ : पृश्निरक्रमीदसदन्मातरं पुन : । पितरञ्च प्प्रयन्त्स्व : । ॐ भू : वाराह्यै नमः । वाराहीमावाहयामि स्थापयामि ।

५४ . ॐ अम्बे अम्बिके ऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वक : सुभद्रिकां काम्पील वासिनीम् । ॐ भू : चामुण्डायै नमः । चामुण्डामावाहयामि स्थापयामि ।

५५ . ॐ आप्यायस्व समेतु ते व्विश्वत : सोमव्वृष्ष्ण्यम् । भवा व्वाजस्य सङ्गथे । ॐ भू : वैष्णव्यै नम : । वैष्णवीमावाहयामि स्थापयामि ।

५६ . ॐ या ते रुद्र शिवा तनूरघोरा पाप - काशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि । ॐ भू : माहेश्वयै नम : । माहेश्वरीमावाहयामि स्थापयामि ।

५७ . ॐ समख्ये देव्या धिया सन्दक्षिणयोरुचक्षसा । मा म ऽआयु : प्रमोषीर्म्मो ऽअहं तव व्वीरं व्विदेय तव देहि सन्दृशि । ॐ भू : वैनायक्यै नमः । वैनायकी मावाहयामि स्थापयामि ।

एवमावाह्य

प्रतिष्ठा सर्वदेवानां मित्रा वरुण निर्मिता । प्रतिष्ठां ते करोम्यत्र मण्डले दैवते : सह ॥

पूर्वोक्त षट्‌पंचाशत् देवान् देवाश्च आवाहयामि स्थापयामि । सर्वतोभद्रदेवतानां षोडशोपचारै : पूजनं कुर्यात् ।

प्रार्थना

यं ब्रह्या वरुणेन्द्र रुद्र मरुत : स्तुन्वन्ति दिव्यै : स्तवैर्वेदै : साङ्गपद क्रमोपनिषदैर्गायन्ति यं सामगा : ।

ध्यानावस्थिततद् गतेन् मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुराऽसुरगणा : देवाय तस्मै नमः ॥

ॐ सशंखं चक्रं सकिरीट कुण्डलं सपीत वस्त्रं सरसीरुहेक्षणम् । सहार वक्ष स्थल कौस्तुभ श्रियं नमामि विष्णुं शिरसा चतुर्भुजम् ॥

वेणु विभूषित मुखान् नवनीरदाभात् पीताम्बरादरुण बिम्ब फलाधरोष्ठात् । पूर्वेन्दु सुन्दर मुखादरविन्द नेत्रात् कृष्णात् परं किमपि तत्तवमहं न जाने ॥

कस्तुरी तिलकं ललाट पटले वक्ष : स्थले कोस्तुभम् । नासाग्रे वर मौक्तिकं करतले वेणुं करे कङ्कणम् ॥

सर्वाङ्गै हरि चन्दनं सुललितं कण्ठे च मुक्तावलीं गोपस्त्री परिवेष्टितो विजयते गोपाल चूडामणि ॥

फुल्लेन्दीवर कान्तिमिन्दु वदनं बर्हावतं सप्रियम् । श्री वत्साङ्कमुदार कौस्तुभ धरं पीताम्बरं सुन्दरम् ॥

गोपीनां नयनोत्पलार्चिततनु गो गोप संघावृतम् । गोविन्दं कलवेणु वादन परं दिव्याङ्गभूषं भजे ॥

वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं , वन्दे पन्नग भूषणं मृगधरं वन्दे पशूनां पतिम् ।

वन्दे सूर्य - शंशाङ्क वह्मिनयनं वन्दे मुकुन्द प्रियम् , वन्दे भक्त जनाश्रयञ्च वरदं वन्दे शिवं शङ्करम् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP