हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
संकल्पम् तथा दिग्रक्षणम्

पूजा विधी - संकल्पम् तथा दिग्रक्षणम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


॥ अथ संकल्पम् ॥

ॐ विष्णु र्विष्णु र्विष्णु श्री मद्भगवतो महापुरुषस्य विष्णो राज्ञया प्रवर्तमानस्य अद्य श्री ब्रह्मणो द्वितीये परार्धे तत्रादौ श्री श्वेत वाराह कल्पे सप्तमें वैवस्वतमन्वतरे अष्टाविंशति तमे कलियुगे कलि प्रथम चरणे भारतवर्षे भरत खण्डे जम्बूद्वीपे आर्यावर्तान्तर्गत ब्रह्मा वर्तैक देशे कन्या कुमारिकानां क्षेत्रे श्री महानधोगंगा यमुनयो पश्चिम तटे नर्मदाया उत्तरे तटेअमुक अरण्ये , अमुक मंडलार्न्तर्गत अमुक नगरे अमुक क्षेत्रे स्वभवने ( मन्दिरे ) श्री शालिवाहन शके अस्मिन् वर्तमाने अमुक नाम संवत्सरे अमुकाअयने अमुकऋतौ अमुक मासे अमुक पक्षे अमुक तिथौ अमुकवासरे अमुक नक्षत्रे अमुक राशि स्थिते चन्द्रे , अमुक राशि स्थिते सूर्ये अमुक राशि स्थिते देव गुरौ शेषेशु ग्रहेषु यथायथं राशि स्थान स्थितेषु एवं गुण विशेषण विशिष्टायां । पुण्य तिथौ अमुक गोत्रोत्पन्न‍ऽमुक शर्मांहं वर्माऽहं गुप्तोहं श्री गणेशाम्बिका कुल देवता प्रसन्नार्थ द्वारा ममात्मन श्रुति स्मृति पुराणोक्त फल प्राप्त्यर्थ , ऐश्वर्याभिवृद्धयर्थम् अप्राप्त लक्ष्मी प्राप्त्यर्थम् , प्राप्त लक्ष्म्याश्चिरकाल सरंक्षणार्थं सकल मन ईप्सित कामना संसिद्धयर्थं लोके सभायां राजद्दारे वा सर्वत्र यशोविजय लाभादि प्राप्त्यर्थम् मम् पुत्र पौत्राद्यभिवृध्यर्थं च इह जन्मनि जन्मान्तरे वा सकल दुरितोप शमनार्थे मम सभार्यास्य सपुत्रस्य स बांधवस्य अखिल कुटुम्ब सहितस्य समस्त भय व्याधि जरा पीडा मृत्यु परिहार द्वारा आयुरारोग्यै श्वर्याभिवृद्धयर्थ परमंत्र परतंत्र परयंत्र परकृत्या प्रयोग छेदनार्थद्वारा सुख शान्ति प्राप्त्यर्थं , मम जन्म कुण्डल्यां वर्ष कुण्डल्यां , गोचर कुण्डल्यां , दशा विंशोत्तरी कृत सर्व कुयोग निवारणार्थं मम जन्मराशिरखिल कुटुम्बस्य वा जन्म राशे सकाशाधे केचिद्विरुद्ध चतुर्थाष्टम् द्वादश स्थान स्थित क्रूर ग्रहास्तैः सूचितं सुचयिष्यमाणं च यत्सर्वारिष्ट तद्विनाश द्वारा नवम एकादश स्थान स्थित वच्छुभ फल प्राप्त्यर्थं आदित्यादि नवग्रहानुकूलता सिद्धयर्थम् अस्य क्षेत्रस्य दैविक अधिदैविक - भौतिक अधिभौतिक बालग्रहादि उपद्रव , ताप त्रय शमनार्थम् धमार्थकाम मोक्ष फलावाप्तयर्थ श्रुति स्मृति पुराणोक्त फल प्राप्यर्थं समस्त मंगल वाप्यर्थं आदौ गणेश पूजनं कुलदेवी , नवग्रह , कलश स्थापन पूजनं च सर्वदेवतायै पूजनं च अहं करिष्ये ।

॥ दिग्रक्षणम् ॥

ॐ रक्षोहणं वलगहनं वैष्णवीमिद् महन्तं वलागमुत्किरामि यम्मेनिष्टयो पममात्यो निचखानेदं महन्तं वलगमुत्किरामि यम्मे समानो यम समानो निचखानेदं महन्तं वलगमुत्किरामि यस्मे सबंधुर्यम संबधुर्निचखानेद महन्तं वलगमुत्किरामि यम्मे सजातो यम सजातो निचखानोम्कृत्याङ्किरामि ।

अपसर्पन्तु ते भूता ये भूता भूमि संस्थिता : । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥

अपक्रामन्तु भूतानि पिशाचा : सर्वतोदिशम् । सर्वेषामवरोधेन पूजाकर्म समारभे ॥

यदत्र संस्थितं भूतं स्थान माश्रित्य सर्वत : । स्थानं त्यक्त्वा तु तत्सर्व यत्रस्थं तत्र गच्छतु ॥

भूत प्रेत पिशाचाधा अपक्रामन्तु राक्षसा : । स्थानादस्माद् व्रजन्त्वन्यत्स्वीकरोमि भुवंत्विमाम् ॥

भूतानि राक्षसा वापि येऽत्र तिष्ठन्ति केचन । ते सर्वेऽप्यप गच्छन्तु पूजा कर्म कोम्यहम् ॥

इसके बाद पीली सरसों चारों दिशाओं में बिखेरें फिर दशों दिशाओं में दिग्रक्षण करें ।

ॐ पूर्वे रक्षतु गोविन्द : आग्नेयां गरुडध्वज : । याम्यां रक्षतु वाराहो नारसिंहस्तु नैऋत्ये ॥

वारुण्या केशवो रक्षेद्वायव्यां मधुसूदन : । उत्तरो श्रीधरो रक्षेदीशाने तु गदाधर : ॥

उर्ध्व गोवर्धनो रक्षेदधस्ताच्च त्रिविक्रम : । एवं दशदिशो रक्षेद्वासुदेवो जनार्दन : ॥

प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता । दक्षिणेऽवतु वाराही नैऋत्यां खड्‌गधारिणी ॥

प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी । उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ॥

उर्ध्वं ब्रह्माणि में रक्षेद्‌धस्ताद् वैष्णवी तथा । एवं दश दिशो रखेच्चामुण्डा शव वाहना ॥

जया में चाग्रत : पातु विजया पातु पृष्ठत : । अजिता वामपार्श्वे : तु दक्षिणे चापराजिता ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP