हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
सतोरण द्वारपाल दिक्‌पाल पूजनम्

पूजा विधी - सतोरण द्वारपाल दिक्‌पाल पूजनम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


॥ सतोरण द्वारपाल दिक्‌पाल पूजनम् ॥

सतोरण द्वारपाल पूजनम्

१ . ॐ अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥१॥

ॐ भू : पूर्वे ऋग्वेदज्ञस्य नमः आ० स्था०।

२ . ॐ इषे त्त्वोर्ज्जे त्त्वा व्वायवस्थ देवो व : सविता प्रार्प्पयतु श्रेष्ठ्‌ठतमाय कर्म्मण ऽआप्यायद्‌ध्वमध्न्या ऽइन्द्राय भांग प्रजावतीरनमीवा ऽअयक्ष्वा मा वस्तेन ईशत माघश सो दध्रुवा ऽअस्मिन्गौपतौ स्यात् बर्ह्वीर्य्यजमानस्य पशून्न्पाहि ॥२॥

ॐ भू : याम्ये यजुर्वेदज्ञस्य नमः । आ० स्था०

३ . ॐ अग्न आयाहि वीतये गृणानो हव्यदायते । निहोता सत्सि बर्हिषि ॥३॥

ॐ भू : पश्चिमे सामवेदज्ञस्य नमः । आ० स्था०।

४ . ॐ शन्नो देवीरभिष्टय ऽआपो भवन्तु पीतये । शय्योरभिस्त्रवन्तु न : ॥४॥

ॐ भू : उत्तरे अथर्ववेदज्ञस्य नम : । आ० स्था०।

दिक्‌पाल पूजनम्

ग्रहमण्डलाद् बाह्ये दशदिक्पालानावाह्येत् । ॐ त्रातार मिन्द्‌द्र मवितार मिन्द्‌द्र हवे हवे सुहव शूरमिन्द्‌द्रम् । ह्ययामि शक्क्रं पुरुहूतमिन्द्र स्वस्ति नो महावा धात्त्विन्द्र : ॥ ॐ भू र्भुव : स्व : इन्द्रेहागच्छ इहतिष्ठ । ॐ इन्द्राय नमः इन्द्रमावाहयामि स्थापयामि ।

ॐ त्वं नो ऽअग्ने तव देव पायुभिर्म्मघोनो रक्ष तन्नवश्ञ्च व्वन्ध । त्रातातोकस्य तनये गवामस्यनिमेष रक्षमाणस्तव व्व्रते ॥ ॐ भू र्भुव : स्व : अग्ने इहागच्छ इहतिष्ठ । ॐ अग्नये नम : । आ० स्था०। ॐ यमायत्त्वाङ्गिरस्वते पितृमते स्वाहा । स्वाहा धर्म्माय स्वाहा धर्म्म : पित्रे ॥ ॐ भु र्भुव : स्व यमेहागच्छ इहतिष्ठ ( ॐ यमाय नम : ययम आ० स्था०

ॐ असुन्न्वन्न्तम जमानमिच्छ स्तेनस्ये त्यामन्विहि तस्क्करस्य । अन्न्यस्मदिच्छ सा त ऽइत्या नमो देवि निऋते तुव्भ्यमस्तु ॥४॥ ॐ भू र्भुव : स्व : निऋते इहागच्छ इह तिष्ठा । ॐ निऋतये नम : । निऋति आ० स्था०।

ॐ तत्त्वा यामि व्ब्रह्मणा व्वन्न्दमानस्तदाशास्ते यजमानो हविव्भि : । अहेऽमानो व्वरूणोह बोध्युरुश स मा न ऽआयु : प्प्रमोषी : । ॐ भू र्भुव : स्व : वरुण इहागच्छ इहतिष्ठ : ॐ वरुणाय नमः वरुणमावाहयामि स्थापयामि ।

ॐ आनो नियुद्भि : शतिनीभिरध्वर सहस्त्रिणी भिरुपयाहि यज्ञम् । व्वायो ऽअस्मिञ्त्सवने मादयस्व यूयं पात स्वस्तिभि : सदा न : । ॐ भू र्भूव : स्व : वायो इहागच्छ इहतिष्ठ । ॐ वायवे नम : वायुमावाहयामि स्थापयामि ।

ॐ व्वय सोम व्व्रते तव मनस्तनूषु बिब्भ्रत : । प्प्रजावन्त : सचेमहि ॥ ॐ भू र्भुव : स्व : सोमेहागच्छ इहतिष्ठ । ॐ सोमाय नम : । सोममावाहयामि स्थापयामि ।

ॐ तमीशानं जगतस्तस्थुषस्प्पतिं घियञ्जिन्न्वमवसे हूमहे व्वयम् । पूषा नोयथा व्वेदसाम सद्‌वृथे रक्षिता पायुरदब्ध : स्वस्तये ॥ ॐ भू र्भुव : स्व ईशानेहागच्छा इहतिष्ठा । ॐ ईशानाय नमः । ईशानमावाहयामि स्थापयामि ।

ॐ अस्म्मे रुद्‌द्रा मेहना पर्व्वतासो व्वृत्रहत्ये भरहूतौ सजोषा : । य : श सते स्तुवते धायि वज्ज्र ऽइन्द्रद्रज्ज्येष्ठा ऽअस्म्माँ २। ऽअवन्तु देवा : ॥ ॐ भूर्भुव : स्व : ब्रह्मन्निहागच्छ इह तिष्ठ । ॐ ब्रह्मणे नम : । ब्रह्माणमावाहयामि स्थापयामि ।

ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी / यच्छा न : शर्म्म : सप्प्रथा : ॥ निऋति - पश्चिमयोर्मध्ये - ॐ भूर्भुव : स्व : अनन्तेहागच्छ इह तिष्ठ । ॐ अनन्ताय नमः । अनन्तमावाहयामि स्थापयामि ।

ॐ मनोजूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनोत्वरिष्ट्‌टं य्यज्ञ समिमं दधातु । व्विश्श्वे देवास ऽइह मादयन्तामों ३ प्प्रतिष्ठ : ॥

अस्यै प्राणा : प्रतिष्ठन्तु अस्यै प्राणा : क्षरन्तु च ।

अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥

ॐ सूर्याधनन्तदेवता : सुप्रतिष्ठिता : वरदा : भवन्तु । सूर्याधनन्तदेवताभ्यो नमः इति षोडशोपचारै : सम्पूजयेत् ।

प्रार्थना

ॐ ग्रहा ऽऊर्ज्जा हुतयो व्व्यन्न्तो व्विप्प्राय मतिम् । तेषां ब्विशिप्प्रियाणां ब्वाऽहभिषा मूर्ज्ज समग्ग्रममुपयामगृ हीतोऽसीस्त दिन्द्रायत्त्वा जुष्टटं गृह्याम्म्येषते योनिरिन्द्‌द्राय त्त्वा जुष्ट्टतमम् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP