हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
संक्षिप्त पुन्याहवाचन प्रयोग:

पूजा विधी - संक्षिप्त पुन्याहवाचन प्रयोग:

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


॥ संक्षिप्त पुन्याहवाचन प्रयोग : ॥

यजमान अपने हाथ से पवित्र कलश की पूजा करें । उसके पश्चात् ब्राह्मण के हाथ में जल , अक्षत , पुष्प , ताम्बूल , दक्षिणा आदि देवें । फिर आचार्य की आज्ञा लेकर यजमान हाथ जोडकर वचन बोलें ।

ब्राह्मण उसको प्रतिवचन देते हैं ।

यजमान के वचन ब्राह्यणो के प्रतिवचन

१ . ॐ पुण्याहकालान्वाचयिष्ये वाच्यताम् ।

२ . भो ब्राह्मणा : । पुण्याहम् भवन्तो कर्मणि । ॐ अस्तु पुण्याहम् ।

३ . भो ब्राह्मणा : । कल्याणं भवन्तो ब्रुवन्तु । ॐ अस्तु कल्याणम् ।

४ . भो ब्राह्मणा : । ऋद्धिं भवन्तो ब्रुवन्तु । ॐ कर्म ऋद्धयताम् ।

५ . भो ब्राह्मणा : । स्वस्ति भवन्तो ब्रुवन्तु । ॐ आयुष्मते स्वस्ति ।

६ . भो ब्राह्मणा : । श्रीरस्त्विति भवन्तो ब्रुवन्तु । ॐ अस्तु । श्री ब्राह्मण सभी वचनों के उत्तरपद को तीन - तीन बार बोलें ।

७ . अस्मिन् पुण्याहवाचने न्यूनातिरिक्ता या ॐ अस्तु परिपूर्ण : ।

विधि : सा उपविष्ट ब्राह्मणानां वचनात्‌ - परिपूर्णास्तु

अन्तिम वचन के साथ यजमान ब्राह्मणों को दक्षिणा देवें । यजमान अपनी पत्नी को वाम भाग में लें । पुण्यवान ब्राह्मण यजमान के दक्षिण भाग में खडे होकर , दूर्वा आम्रपत्र से सपत्नीक यजमान को अभिषिक्त करें । तत्पश्चात् ब्राह्मण यजमान को मन्त्राशीर्वाद देवें ।

मन्त्र

अक्षतान् विप्रहस्तात्तु नित्यं ग्रह्यन्ति ये नरा : । चत्वारितेषां वर्धन्ते आयुर्विधायशो बलम् ॥

मन्त्रार्था : सफला : सन्तु पूर्णा सन्तु मनोरथा : । शत्रूणां बुद्धि नाशोऽस्तु मित्राणामुदयस्तव : ॥

श्रीवर्चस्व मायुष्म मारोग्यमाविधात् पवमानं महीयते । धनं धान्यं पशुबहु पुत्र लाभं शतशम्वतसरं दीर्घमायु : ॥

अन्त में पुण्यावाचन किये हुए ब्राह्मणों को नीचे लिखा संकल्प कर दक्षिणा देवें ।

ॐ अद्यपुण्याहवाचन सांगता सिद्धयर्थं पुण्याहवाचकेभ्यो नानानामगोत्रेभ्यो ब्राह्मणेभ्यों इमां यथाशक्ति हिरण्यमूल्य द्रव्य दक्षिणा सम्प्रददें ।

॥ इति पुण्याहवाचनम् ॥

॥ अधिदेवता पूजनम् ॥

शिव : शिवा गुहो विष्णु र्ब्रुह्मेन्द्र यम कालका : ।

चित्र गुप्तोऽथ भान्वादि दक्षिणे चाऽधि देवता : ।

सूर्य दक्षिणे ईश्वराय नमः आवह . स्थाप .

चन्द्र दक्षिणे उमायै नमः आवह . स्थाप .

मंगल दक्षिणे स्कन्दाय नमः आवह . स्थाप .

बुध दक्षिणे विष्णवे नमः आवह . स्थाप .

गुरु दक्षिणे ब्रह्मणे नमः आवह . स्थाप .

शुक्र दक्षिणे इन्द्राय नमः आवह . स्थाप .

शनि दक्षिणे यमाय नमः आवह . स्थाप .

राहोर्दक्षिणे कालाय नमः आवह . स्थाप .

केतु दक्षिणे चित्रगुप्ताय नमः आवह . स्थाप .

॥ प्रत्यधिदेवता पूजनम् ॥

अग्निरापो धरा विष्णु : शक्रेन्द्राणी पितामहा : ।

पन्नगाक : क्रमाद्वामे प्रहपत्यधिदेवता : ॥

सूर्य वामे अग्नये नम : आवह . स्थाप .

चन्द्र वामे अदभ्यो नमः आवह . स्थाप .

मंगल वामे पृथिव्यै नमः आवह . स्थाप .

बुध वामे विष्णवे नम : आवह . स्थाप .

गुरु वामे इन्द्राय नम : आवह . स्थाप .

शुक्र वामे इन्द्राण्यै नमः आवह . स्थाप .

शनि वामे प्रजापतये नमः आवह . स्थाप .

राहोर्वामे सर्पेभ्यो नम : आवह . स्थाप .

केतु वामे ब्रह्मणे नम : आवह . स्थाप .

॥ पञ्चलोक पाल पूजनम् ॥

राहोरुत्तरे - गणेपतये नमः । शनेरुतरे - दुर्गायै नमः । रवेरुत्तरेपार्श्वेवायवे नमः । राहोर्दक्षिणे - आकाशाय नमः केतु दक्षिणे अश्विभ्यां नमः । वास्तोष्पते : क्षेत्राधिपतेर्दशादिक्पालानाम् च पूजनम्

गुरुतरे वास्तोष्पते नमः आवह . स्थाप .

गुरुतरे क्षेत्राधिपतये नमः आवह . स्थाप .

सूर्यादि नवग्रहा : मण्डलाद्वहि आवह . स्थाप .

पूर्वस्याम् इन्द्राय नमः आवह . स्थाप .

आग्नेय्याम् अग्नये नमः आवह . स्थाप .

दक्षिणस्याम् यमाय नमः आवह . स्थाप .

नैऋत्याम् निऋतये नमः आवह . स्थाप .

पश्चिमायाम् वरुणाय नमः आवह . स्थाप .

वायव्याम् वायवे नमः आवह . स्थाप .

उत्तरस्याम् कुबेराय नमः आवह . स्थाप .

ईशान्याम् ईशानाय नमः आवह . स्थाप .

ईशान पूर्वयोर्मध्ये ब्रह्मणे नमः आवह . स्थाप .

नैऋत्य पश्चिमयोर्मध्ये अनन्ताय नमः आवह . स्थाप .

प्रतिष्ठा ( हस्ते अक्षतान् गृहीत्वा ): -

ॐ मनोजूतिर्ज्जुषता माज्यस्य ब्रहस्पतिर्यज्ञमिमं तनोत्वरिष्ट यज्ञ समिमं दधातु । विश्वे देवास इह मादयन्तामो ३ प्रतिष्ठ । अस्यै प्राणा : प्रतिष्ठन्तु अस्यै प्राणा : क्षरन्तु च । अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥

ॐ भू भुर्व : स्व : आदित्यादिनवग्रहा : साङ्गा सवाहना : सपरिवारा अधिदेवता प्रत्यधिदेवता विनायकादि पञ्चलोकपाल वास्तोष्पति क्षेत्राधि पतीन्द्रादिदशदिक्पाल सहिता : सुप्रतिष्ठिता वरदा भवन्तु । इत्य अक्षतान् क्षिपेत् । षोडशोपचार पूजयेत् ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP