संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः १

वराहपुराणम् - अध्यायः १

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


अथ श्रीवराहपुराणम्
(नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥)
नमस्तस्मै वराहाय लीलयोद्धरते महीम्।
खुरमध्यगतो यस्य मेरुः खणखणायते ॥१॥
दंष्ट्राग्रेणोद्धृता गौरुदधिपरिवृता पर्वतैर्निम्नगाभिः
साकं मृत्पिण्डवत् प्राग्बृहदुरुवपुषाऽनन्तरूपेण येन।
सोऽयं कंसासुरारिर्मुरनरकदशास्यान्तकृत्सर्वसंस्थः
कृष्णो विष्णुः सुरेशो नुदतु मम रिपूनादिदेवो वराहः॥ १.२॥
यः संसारार्णवे नौरिव मरणजराव्याधिनक्रोर्मिभीमे
भक्तानां भीतिहर्ता मुरनरकदशास्यान्तकृत् कोलरूपी।
विष्णुः सर्वेश्वरोऽयं यमिह कृतधियो लीलया प्राप्नुवन्ति
मुक्तात्मानो नपापं भवत्तु नुदितारातिपक्षः क्षितीशः ॥३॥

सूत उवाच।
यस्मिन् काले क्षितिः पूर्वं वराहवपुषा तु सा।
उद्धृता विष्णुना भक्त्या पप्रच्छ परमेश्वरम् ॥४॥
धरण्युवाच।
कल्पे कल्पे भवानेव मां समुद्धरते विभो।
न चाहं वेद ते मूर्तिं नादिसर्गं च केशव॥ १.५॥
वेदेषु चैव नष्टेषु मत्स्यो भूत्वा रसातलम्।
प्रविश्य तानपाकृष्य ब्रह्मणे दत्तवानसि ॥६॥
अन्यत् सुरासुरमयं त्वं समुद्रस्य मन्थने।
धृतवानसि कौर्म्येण मन्दरं मधुसूदन ॥७॥
पुनर्वाराहरूपेण मां गच्छन्तीं रसातलम् ।
उज्जहारैकदंष्ट्रेण भगवान् वै महार्णवात्॥ १.८॥
अन्यद्धिरण्यकशिपुर्वरदानेन दर्पितः।
आबाधमानः पृथिवीं स त्वया विनिपातितः ।
बलिस्तु बद्धो भगवंस्त्वया वामनरूपिणा ॥९॥
पुनर्निःक्षत्रिया देव त्वया चापि पुरा कृता ।
जामदग्न्येन रामेण त्वया भूत्वाऽसकृत्प्रभो ॥१०॥
पुनश्च रावणो रक्षः क्षपितं क्षात्रतेजसा ।
न च जानाम्यहं देव तव किञ्चिद्विचेष्टितम् ॥११॥
उद्धृत्य मां कथं सृष्टिं सृजसे किं च सा त्वया।
सकृद् ध्रियेत कृत्वा च पाल्यते चापि केन च ॥१२॥
केन वा सुलभो देव जायसे सततं विभो ।
कथं च सृष्टेरादिः स्यादवसानं कथं भवेत् ॥१३॥
कथं युगस्य गणना संख्याऽस्यानुचतुर्युगम् ।
के वा विशेषास्तेष्वस्मिन् का वाऽवस्था महेश्वर ॥१४॥
यज्वानः के च राजानः के च सिद्धिं परां गताः ।
एतत्सर्वं समासेन कथयस्व प्रसीद मे ॥१५॥
इत्युक्तः क्रोडरूपेण जहास परमेश्वरः ।
हसतस्तस्य कुक्षौ तु जगद्धात्री ददर्श ह॥
रुद्रान् देवान् सवसवः सिद्धसंघान् महर्षिभिः ॥१६॥
सचन्द्रसूर्यग्रहसप्तलोका-
नन्तः स्थितांस्तावदुपात्तधर्मान् ।
इतीदृशं पश्यति सा समस्तं
यावत्क्षितिर्वेपितसर्वगात्रा ॥१७॥
उन्मीलितास्यस्तु यदा महात्मा
दृष्टो धरण्याऽमलसर्वगात्र्या ।
तावत्स्वरूपेण चतुर्भुजेन
महोदधौ सुप्तमथोऽन्वपश्यत् ॥१८॥
शेषपर्यङ्कशयने सुप्तं देवं जनार्दनम् ।
दृष्ट्वा तन्नाभिपङ्कस्थमन्तःस्थं च चतुर्मुखम्।
कृताञ्जलिपुटा देवी स्तुतिं धात्री जगाद ह ॥१९॥
धरण्युवाच।
नमः कमलपत्राक्ष नमस्ते पीतवाससे।
नमः सुरारिविध्वंसकारिणे परमात्मने ॥२०॥
शेषपर्यङ्कशपने धृतवक्षस्थलश्रिये ।
नमस्ते सर्वदेवेश नमस्ते मोक्षकारिणे ॥२१॥
नमः शार्ङ्गासिचक्राय जन्ममृत्युविवर्जिते।
नमो नाभ्युत्थितमहत्कमलासनजन्मने ॥२२॥
नमो विद्रुमरक्तास्यपाणिपल्लवशोभिने ।
शरणं त्वां प्रसन्नाऽस्मि त्राहि नारीमनागसम् ॥२३॥
पूर्णनीलाञ्जनाकारं वाराहं ते जनार्दन।
दृष्ट्वा भीताऽस्मि भूयोऽपि जगत् त्वद्देहगोचरम्।
इदानीं कुरु मे नाथ दयां त्राहि महाभयात्॥ १.२४॥
केशवः पातु मे पादौ जङ्घे नारायणो मम ।
माधवो मे कटिं पातु गोविन्दो गुह्यमेव च ॥२५॥
नाभिं विष्णुस्तु मे पातु उदरं मधुसूदनः ।
ऊरुं त्रिविक्रमः पातु हृदयं पातु वामनः ॥२६॥
श्रीधरः पातु मे कण्ठं हृषीकेशो मुखं मम ।
पद्मनाभस्तु नयने शिरो दामोदरो मम ॥२७॥
एवं न्यस्य हरेर्न्यासमामानि जगती तदा ।
नमस्ते भगवन् विष्णो इत्युक्त्वा विरराम ह ॥२८॥
इति श्रीवराहपुराणे भगवच्छास्त्रे प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP